[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 142] [\q 142/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 260] [\x 260/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
3. Satipaṭṭhānasaṃyuttaṃ
1. Ambapālivaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3. 1. 1

Ambapālisuttaṃ

[PTS Page 142] [\q 142/]

1179. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi: "bhikkhavo’ti. "Bhadante’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: ekāyano ayaṃ1 bhikkhave, maggo sattānaṃ visuddhiyā sokapariddavānaṃ2 samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ekāyano ayaṃ bhikkhave, maggo sattānaṃ visuddhiyā, sokapariddavānaṃ samatikkamāya, dukkhadomanassānaṃ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya. Yadidaṃ cattāro satipaṭṭhānāti. Idamavoca bhagavā. Attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti.

3. 1. 2

Satosuttaṃ

[PTS Page 142 [\q 142/] 1180.] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi: ’bhikkhavo’ti. ’Bhadante’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca. Sato bhikkhave, bhikkhu vihareyya sampajāno.

Ayaṃ vo amhākaṃ anusāsanī. Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu sato hoti.

---------------------------

1. Ekāyanacāyaṃ - machasaṃ, syā.

2. Sokaparidevānaṃ machasaṃ, syā.

[BJT Page 262] [\x 262/]

Kathañca bhikkhave, bhikkhu sampajāno hoti: idha bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti. Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho bhikkhave, bhikkhu sampajāno hoti. Sato bhikkhave, bhikkhu vihareyya sampajāno. Ayaṃ vo amhākaṃ anusāsanīti.

3. 1. 3

Bhikkhusuttaṃ

1181. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko [PTS Page 143] [\q 143/] vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti" evameva panidhekacce moghapurisā mameva1 ajjhesanti dhamme ca bhāsite mameva anubandhitabbaṃ maññanatīti: "desetu me bhante, bhagavā saṅkhittena dhammaṃ, desetu sugato saṅakhittena dhammaṃ, appeva nāmahaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ, appeva nāmahaṃ bhagavato bhāsitassa dāyādo assanti. "

Tasmātiha tvaṃ bhikkhu ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaṃ dhammānaṃ: sīlañca suvisuddhaṃ, diṭṭhi ca ujukā. Yato kho te bhikkhu, sīlaṃ suvisuddhaṃ bhavissati, diṭṭhi ca ujukā, tato tvaṃ bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne tividhena bhaveyyāsi. Katame cattāro: idha tvaṃ bhikkhu ajjhattaṃ2 kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Babhiddhā3 kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā4 kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ.

--------------------------

1. Mañceva - machasaṃ.

2. Ajjhattaṃ vā - machasaṃ, syā.

3. Bahiddhā vā - machasaṃ, syā.

4. Ajjhattaṃ bahiddhā - sī. Mu.

[BJT Page 264] [\x 264/]

Ajjhattaṃ vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ citte cittānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā citte cittānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā citte cittānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā nineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ tividhena bhāvessasi, tato tuyhaṃ bhikkhu, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.

Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā [PTS Page 144] [\q 144/] anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.

3. 1. 4

Sālāsuttaṃ

1182. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu viharati sālāyaṃ1 brāhmaṇagāme. Tatra kho bhagavā bhikkhū āmantesi2. Ye te bhikkhave, bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo3 bhikkhave, bhikkhū catunnaṃ satipaṭṭhānānaṃ bhāvanāya samādapetabbā, nivesetabbā patipaṭṭhāpetabbā. Katamesaṃ catunnaṃ: etha tumhe āvuso, kāye kāyānupassino viharatha, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā kāyassa yathābhūtaṃ ñāṇāya. Vedanāsu vedanānupassino viharatha, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanānaṃ yathābhūtaṃ ñāṇāya. Citte cittānupassino viharatha, ātāpino

Sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittassa yathābhūtaṃ ñāṇāya. Dhammesu dhammānupassino viharatha, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammānaṃ yathābhūtaṃ ñāṇāya.

-------------------------

1. Sālāya - machasaṃ, kosalāyaṃ - syā.

2. Āmantesi pe - etadavoca - machasaṃ, syā.

3. Te ve - sī 1, 2

[BJT Page 266] [\x 266/]

[PTS Page 145] [\q 145/]

Ye’pi te bhikkhave, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti. Te’pi kāye kāyānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā kāyassa pariññāya.

Vedanāsu vedanānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanānaṃ1 pariññāya.

Citte cittānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittassa pariññāya.

Dhammesu dhammānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammānaṃ pariññāya.

Ye’pi te bhikkhave, bhikkhu arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā. Te’pi kāye kāyānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā kāyena visaṃyuttā. Vedanāsu vedanānupassino

Viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā vedanāhi visaṃyuttā. Citte cittānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā cittena visaṃyuttā. Dhammesu dhammānupassino viharanti, ātāpino sampajānā ekodibhūtā vippasannacittā samāhitā ekaggacittā dhammehi visaṃyuttā. Ye’pi te bhikkhave, bhikkhu navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo bhikkhave, bhikkhū imesaṃ catunnaṃ satipaṭṭhānaṃ bhāvanāya samādapetabbā nivesetabbā patiṭṭhāpetabbāti.

3. 1. 5

Kusalarāsisuttaṃ

1183. Akusalarāsīti bhikkhave, vadamāno2 pañcanīvaraṇe sammā vadamano vadeyya. Kevaloha’yaṃ bhikkhave, akusalarāsī yadidaṃ pañca nīvaraṇā. Katame pañca: [PTS Page 146] [\q 146/] kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Akusalarāsīti bhikkhave, vadamāno ime pañcanīvaraṇe sammā vadamāno vadeyya. Kevaloha’yaṃ bhikkhave, akusalarāsī yadidaṃ pañca nīvaraṇā.

Kusalarāsīti bhikkhave, vadamāno cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevaloha’yaṃ bhikkhave, kusalarāsi yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Kusalarāsīti bhikkhave, vadamāno ime cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevaloha’yaṃ bhikkhave, kusalarāsi yadidaṃ cattāro satipaṭṭhānāti.

---------------------------

1. Vedanā - sī 1, 2.

2. Sammāvadamāno - sī 1, 2.

[BJT Page 268] [\x 268/]

3. 1. 6

Sakuṇagghisuttaṃ

1184. Bhūtapubbaṃ bhikkhave, sakuṇagghi lāpaṃ sakuṇaṃ sahasā ajjhappattā aggahesi. Atha kho bhikkhave, lāpo sakuṇo sakuṇagghiyā harīyamāno evaṃ hi paridevesi: "mayamevamhā1 alakkhikā. Mayaṃ appapuññā, ye mayaṃ agocare carimhā2 paravisaye. Sacajja mayaṃ gocare careyyāma sake pettike visaye, nacāyaṃ3 sakuṇagghi alaṃ abhavissa yadidaṃ yuddhāyā"ti. Ko pana te lāpa gocaro sako pettiko visayoti. Yadidaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānanti. [PTS Page 147] [\q 147/] atha kho bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale avacamānā4 amuñci, gaccha kho tvaṃ lāpa, tatthāpi me gantvā na mokkhasīti.

Atha kho bhikkhave, lāpo sakuṇo naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānaṃ gantvā mahantaṃ leḍḍuṃ abhirūhitvā sakuṇagghiṃ avacamāno5 aṭṭhāsi, ehi khodāni6 sakuṇagghi, ehi kho6dāni sakuṇagghīti. Atha kho sā bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale avacamānā ubho pakkhe sandhāya7 lāpaṃ sakuṇaṃ sahasā ajjhappattā. Yadā kho bhikkhave, aññāsi lāpo sakuṇo bahu āgatā8 kho myā’yaṃ sakuṇagghīti. Atha tasseva leḍḍussa antaraṃ paccupādi. Atha kho bhikkhave, sakuṇagghi tattheva uraṃ paccatāḷesi. Evaṃ he’taṃ9 bhikkhave, hoti yo agocare carati paravisaye.

Tasmātiha bhikkhave, mā agocare carittha paravisaye. Agocare bhikkhave, carataṃ parivisaye lacchati māro otāraṃ. Lacchati maro ārammaṇaṃ. Ko ca bhikkhave, bhikkhuno agocaro paravisayo: yadidaṃ pañca kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.

Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ bhikkhave, bhikkhuno agocaro paravisayo.

--------------------------

1. Mayamevamha - machasaṃ, syā.

2. Carimha - machasaṃ, syā.

3. Namyāyaṃ - machasaṃ, syā.

4. Asaṃvadamānā - machasaṃ, avādamānā - syā.

5. Vadamāno - machasaṃ, syā.

6. Dānime - machasaṃ, syā.

7. Sannayaha - machasaṃ.

8. Bahuṃ āgatā - sī 1, 2.

9. Hitaṃ - machasaṃ.

[BJT Page 270] [\x 270/]

Gocare bhikkhave, caratha sake pettike visaye. Gocare bhikkhave, carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. [PTS Page 148] [\q 148/] ko ca bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave,

Bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ bhikkhave, bhikkhuno gocaro sako pettiko visayoti.

3. 1. 7

Makkaṭasuttaṃ

1185. Atthi bhikkhave, himavato pabbatarājassa duggā visamā desā, yattha neva makkaṭānaṃ cārī na manussānaṃ. Atthi bhikkhave, himavato pabbatarājassa duggā visamā desā yattha makkaṭānañhi kho cārī na manussānaṃ atthi bhikkhave, himavato pabbatarājassa sama bhūmibhāgā ramaṇīyā, yattha makkaṭānaṃ ceva cārī manussānañca. Tatra bhikkhave, luddā makkaṭavīthisu lepaṃ oḍḍenti makkaṭānaṃ bādhanāya tatra bhikkhave, ye te makkaṭā abālajātikā1 alola jātikā1 te taṃ lepaṃ disvā ārakā parivajjenti2. Yo pana so hoti makkaṭo bālajātiko lolajātiko so taṃ lepaṃ upasaṅkamitvā hatthena gaṇhāti. So tattha bajjhati. Hatthaṃ mocessāmīti dutiyena hatthena gaṇhāti, so tattha bajjhati. Ubho hatthe mocessāmīti

Pādenana gaṇhāti, so tattha bajjhati. Ubho hatthe mocessāmīti pādaṃ cāti3 dutiyena pādena gaṇhāti, so tattha bajjhati. Ubho hatthe mocessāmi pāde cāti tuṇḍena gaṇhāti, so tattha bajjhati. Evaṃ hi so bhikkhave, makkaṭo pañcuḍḍito thanaṃ4 seti anayaṃ āpanno vyasanaṃ āpanno yathākāmakaraṇīyo [PTS Page 149] [\q 149/] luddassa. Tamenaṃ bhikkhave, luddo vijjhitvā5 tasmiṃ yeva makkaṭaṃ uddharitvā avissajjetvā6 yena kāmaṃ pakkamati. Evaṃ hi7 taṃ bhikkhave, hoti yo agocaro carati paravisaye.

--------------------------

1. Jātiyaṃ - sī 1, 2.

2. Paricajjanti - machasaṃ.

3. Pādaṃ cāti - sīmu, sī 1, 2.

4. Pañcoḍḍito thunaṃ - machasaṃ, syā.

5. Jhatvā - sī 1, 2.

6. Tasmiṃ yeca kaṭṭhakataṅgāre avissajjetvā - machasaṃ, tasmiṃ yeva makkaṭaṃ uddharitatā ācajjetvā - sī 1, 2.

7. Evaṃ hetaṃ - machasaṃ, evaṃ hetaṃ - syā.

[BJT Page 272] [\x 272/]

Tasmātiha bhikkhave, mā agocare carittha paravisaye. Agocare bhikkhave, carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ. Ko ca bhikkhave, bhikkhuno agocaro paravisayo: yadidaṃ pañcakāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.

Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ bhikkhave, bhikkhuno agocaro paravisayo.

Gocare bhikkhave, caratha sake pettike vīsaye. Gocare bhikkhave, carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. Ko ca bhikkhave, bhikkhuno gocaro sako pettiko visayo: yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ayaṃ bhikkhave, bhikkhuno gocaro sako pettiko visayoti.

3. 1. 8

Sūdasuttaṃ

1186. Seyyathāpi bhikkhave, bālo avyatto akusalo sūdo rājānaṃ vā rājamahāmattaṃ1 vā nānaccayehi sūpehi paccupaṭṭhito assa: ambilaggehipi tittakaggehipi kaṭukaggehipi madhuraggehipi khārikehipi akhārikehipi loṇikehipi aloṇikehipi. [PTS Page 150] [\q 150/] sakho so bhikkhave, bālo avyatto akusalo sūdo sakassa bhattu2 nimittaṃ na uggaṇhāti:

Idaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, imassa vā

Abhiharati, imassa vā bahuṃ gaṇhāti, imassa vā vaṇṇaṃ bhāsati,

Ambilaggaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, ambilaggassa vā abhiharati, ambilaggassa vā bahuṃ gaṇhāti, ambilaggassa vā vaṇṇaṃ bhāsati, tittakaggaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, tittakaggassa vā abhiharati, tittakaggassa vā bahuṃ gaṇhāti, tittakaggassa vā vaṇṇaṃ bhāsati, kaṭukaggaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, kaṭukaggassa vā abhiharati, kaṭukaggassa vā bahuṃ gaṇhāti, kaṭukaggassa vā vaṇṇaṃ bhāsati, madhuraggaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, madhuraggassa vā abhiharati, madhuraggassa vā bahuṃ gaṇhāti, madhuraggassa vā vaṇṇaṃ bhāsati, khārikaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, khārikassa vā abhiharati, khārikassa vā bahuṃ gaṇhāti, khārikassa vā vaṇṇaṃ bhāsati, akhārikaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, akhārikassa vā abhiharīti, akhārikassa vā bahuṃ gaṇhāti, akhārikassa vā vaṇṇaṃ bhāsati, loṇikaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, loṇikassa vā abhiharati, loṇikassa vā bahuṃ gaṇhāti, loṇikassa vā vaṇṇaṃ bhāsati, aloṇikaṃ vā me ajja bhattu2 sūpeyyaṃ ruccati, aloṇikassa vā abhiharati, aloṇikassa vā bahuṃ gaṇhāti, aloṇikassa vā vaṇṇaṃ bhāsati, sakho so bhikkhave, bālo avyatto akusalo sūdo naceva lābhī hoti: acchādanassa, na lābhī vetanassa, na lābhī abhihārānaṃ. Taṃkissa hetu: tathā hi so bhikkhave, bālo avyatto akusalo sūdo sakassa bhattu nimittaṃ na uggaṇhāti.

-------------------------

1. Rājamahāmattānaṃ - sīmu.

2. Bhatta - machasaṃ, syā.

[BJT Page 274] [\x 274/]

Evameva kho bhikkhave, idhekacco bālo avyatto akusalo bhikkhu kāye na kāyānupassī1 viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye na kāyānupassino2 viharato cittaṃ ni samādhiyati, upakkilesā na pahīyanti. So taṃ nimittaṃ na uggaṇhāti. Vedanāsu na

Vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye na vedanānupassino viharato cittaṃ ni samādhiyati, upakkilesā na pahīyanti. So taṃ nimittaṃ na uggaṇhāti. Citte na cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye na cittānupassino viharato cittaṃ ni samādhiyati, upakkilesā na pahīyanti. So taṃ nimittaṃ na uggaṇhāti. Dhammesu na dhammānupassī3 viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye na dhammānupassino4 viharato cittaṃ ni samādhiyati, upakkilesā na pahīyanti. So taṃ nimittaṃ na uggaṇhāti. Sakho so bhikkhave, bālo avyatto akusalo bhikkhu naceva lābhī hoti diṭṭhadhammasukhavihārānaṃ, 5 na lābhī [PTS Page 151] [\q 151/] satisambojjhaṅgassa. Taṃkissa hetu? Tathā hi so bhikkhave, bālo avyatto akusalo bhikkhu sakassa cittassa nimittaṃ na uggaṇhāti.

Seyyathāpi bhikkhave, paṇḍito viyatto kusalo sūdo rājānaṃ vā rājamahāmattaṃ vā nānaccayehi sūpehi paccupaṭṭhito assa: ambilaggehipi tittakaggehipi kaṭukaggehipi madhuraggehipi khārikehipi akhārikehipi loṇikehipi aloṇikehipi. Sakho so bhikkhave, paṇḍito viyatto kusalo sūdo sakassa bhattu nimittaṃ uggaṇhāti: "idaṃ vā me ajja bhattu sūpeyyaṃ ruccati, imassa vā

Abhiharati, imassa vā bahuṃ gaṇhāti, imassa vā vaṇṇaṃ bhāsati,

Ambilaggaṃ vā me ajja bhattu sūpeyyaṃ ruccati, ambilaggassa vā abhiharati, ambilaggassa vā bahuṃ gaṇhāti, ambilaggassa vā vaṇṇaṃ bhāsati, tittakaggaṃ vā me ajja bhattu sūpeyyaṃ ruccati, tittakaggassa vā abhiharati, tittakaggassa vā bahuṃ gaṇhāti, tittakaggassa vā vaṇṇaṃ bhāsati, kaṭukaggaṃ vā me ajja bhattu sūpeyyaṃ ruccati, kaṭukaggassa vā

Abhiharati, kaṭukaggassa vā bahuṃ gaṇhāti, kaṭukaggassa vā vaṇṇaṃ bhāsati, madhuraggaṃ vā me ajja bhattu sūpeyyaṃ ruccati, madhuraggassa vā

Abhiharati, madhuraggassa vā bahuṃ gaṇhāti, madhuraggassa vā vaṇṇaṃ bhāsati, khārikaṃ vā me ajja bhattu sūpeyyaṃ ruccati, khārikassa vā

Abhiharati, khārikassa vā bahuṃ gaṇhāti, khārikassa vā vaṇṇaṃ bhāsati, akhārikaṃ vā me ajja bhattu sūpeyyaṃ ruccati, akhārikassa vā

Abhiharati, akhārikassa vā bahuṃ gaṇhāti, akhārikassa vā vaṇṇaṃ bhāsati, loṇikaṃ vā me ajja bhattu sūpeyyaṃ ruccati, loṇikassa vā

Abhiharati, loṇikassa vā bahuṃ gaṇhāti, loṇikassa vā vaṇṇaṃ bhāsati, aloṇikaṃ vā me ajja bhattu sūpeyyaṃ ruccati, aloṇikassa vā abhiharati, aloṇikassa vā bahuṃ gaṇhāti, aloṇikassa vā vaṇṇaṃ bhāsatīti, sakho so bhikkhave, paṇḍito vyatto kusalo sūdo sakassa bhattu nimittaṃ uggaṇhāti.

--------------------------

1. Kāye kāyānupassī - machasaṃ, syā.

2. Kāye kāyānupassino - machasaṃ, syā.

3. Dhammesu dhammānupassī - machasaṃ, syā.

4. Dhammesu dhammānupassino - machasaṃ, syā.

5. Diṭṭheva dhamme sukhavihārānaṃ - machasaṃ, syā.

[BJT Page 276] [\x 276/]

Evameva kho bhikkhave, idhekacco paṇḍito viyatto kusalo bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye kāyānupassino viharato cittaṃ samādhiyati, upakkilesā [PTS Page 152] [\q 152/] pahīyanti, so taṃ nimittaṃ uggaṇhāti. Vedanāsu

Vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa vedanāsu vedanānupassino viharato cittaṃ samādhiyati, upakkilesā pahīyanti, so taṃ nimittaṃ uggaṇhāti. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa citte cittānupassino viharato cittaṃ samādhiyati, upakkilesā [PTS Page 152] [\q 152/] pahīyanti, so taṃ nimittaṃ uggaṇhāti. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato cittaṃ samādhiyati, upakkilesā pahīyanti, so taṃ nimittaṃ uggaṇhāti. Sakho so bhikkhave, paṇḍito viyatto kusalo bhikkhu lābhī ceva hoti diṭṭhadhammasukhavihārānaṃ, lābhī hoti satisampajaññassa. Taṃ kissa hetu: tathā hi so bhikkhave, paṇḍito vyatto kusalo bhikkhu sakassa cittassa nimittaṃ uggaṇhātīti.

3. 1. 9

Gilānasuttaṃ

1187. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati beluvagāmake1. Tatra kho bhagavā bhikkhū āmantesi: "etha tumhe bhikkhave, sāmantā2 vesāliyā yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upetha. Idhevāhaṃ beluvagāmake vassaṃ upagacchāmī"ti. "Evaṃ bhante"ti kho te bhikkhū bhagavato paṭisasutvā sāmantā vesāliyā yathāmittaṃ yathāsandiṭṭhaṃ sathāsambhattaṃ vassaṃ upagañchuṃ. Bhagavā pana tattheva beluvagāmake3 vassaṃ upagañchī. Atha kho bhagavato vassūpagatassa kharo ābādho uppajji. Bāḷhā vedanā vattanti māraṇantikā. Tā4 sudaṃ bhagavā sato sampajāno adhivāsesi avihaññamāno. Atha kho bhagavato etadahosi: na kho pana me taṃ patirūpaṃ yo’haṃ anāmantetvā upaṭṭhāke, anapaloketvā bhikkhusaṅghaṃ parinibbāyyeṃ5. Yannūnāhaṃ imaṃ ābādhaṃ viriyena paṭippaṇāmetvā6 jīvitasaṅkhāraṃ [PTS Page 153] [\q 153/] adhiṭṭhāya vihareyyanti. Atha kho bhagavā taṃ ābādhaṃ viriyena paṭippaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihāsi. Atha kho bhagavā gilānā vuṭṭhito7 aciravuṭṭhito gelaññā vihārapacchāyāyaṃ8 paññatte āsane nisīdi.

--------------------------

1. Vephavagāmake - machasaṃ.

2. Samantā - machasaṃ, syā.

3. Bhagavā pana beluvagāmake - sī 1, 2.

4. Tatra sudaṃ - machasaṃ, syā.

5. Parinibbāpeyyaṃ - sī 1.

6. Paṭipaṇāmetvā - machasaṃ.

7. Gilānavuṭṭhito - machasaṃ.

8. Vihārapacchāyāyaṃ - sī 1, 2, syā.

[BJT Page 278] [\x 278/]

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:* "diṭṭhaṃ bhante, bhagavato khamanīyaṃ, diṭṭhaṃ bhante, bhagavato yāpanīyaṃ, api me bhante, madhurakajāto viya kāyo. Disāpi me na pakkhāyanti. Dhammāpi maṃ nappaṭibhanti, bhagavato gelaññena. Api ca me bhante, ahosi: kācideva assāsamattā1 na tāva bhagavā parinibbāyissati. Na tāva bhagavā bhikkhusaṅghaṃ ārabbha kiñcideva udāharatī"ti.

Kimpanadāni ānanda bhikkhusaṅgho mayi paccāsiṃsati: desito ānanda, mayā dhammo anantaraṃ abāhiraṃ katvā, natthānanda, tathāgatassa dhammesu ācariyamuṭṭhi. Yassa2 nūna ānanda, evamassa ahaṃ bhikkhusaṅghaṃ pariharissāmīti vā, mamuddesikā bhikkhusaṅghoti vā so nūna ānanda, bhikkhusaṅghaṃ ārabbha kiñcideva udāhareyya. Tathāgatassa kho ānanda, na evaṃ hoti ahaṃ bhikkhusaṅghaṃ pariharissāmīti vā mamuddesiko bhikkhusaṅghoti vā, sakiṃ ānanda, tathāgato bhikkhusaṅghaṃ ārabbha kiñcideva udāharissati: etarahi kho panānanda, jiṇṇo vuddho mahallako addhagato vayo anuppatto āsītiyo me vayo vattati. Seyyathāpi ānanda, jajjarasakaṭaṃ3 velumissakena4 yāpeti, evameva kho ānanda, velumissakena maññe tathāgatassa kāyo yāpeti.

[PTS Page 154] [\q 154/]

Yasmiṃ ānanda, samaye tathāgato sabbanimittānaṃ amanasikārā ekaccānaṃ vedanānaṃ nirodhā animittaṃ cetosamādhiṃ upasampajja viharati. Phāsutaraṃ ānanda, tasmiṃ samaye tathāgatassa hoti. Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo: idhānanda, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke

Abhijjhādomanassaṃ. Citte cittānupassī

Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. Ye hi keci ānanda, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammasaraṇā anaññasaraṇā tamatagge me te ānanda, bhikkhu bhavissanti ye keci sikkhākāmāti.

--------------------------

1. Assādamattā - sī 1, 2.

2. Yannūna - syā.

3. Jarasakaṭaṃ -.

4. Veghamissakena - sī 1, 2. Vekhamissakena - machasaṃ, vedhamissakena - [PTS]

* "Diṭṭho me bhante bhagavato phāsu" iti pāṭho machasaṃ potthake ettha dissate.

[BJT Page 280] [\x 280/]

3. 1. 10

Bhikkhunūpassayasuttaṃ

1188. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenaññataro bhikkhunūpassayo1 tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho sambahulā bhikkhuniyo yenāyasmā ānando tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmattaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmantaṃ ānandaṃ etadavocuṃ: "idha bhante, ānanda, sambahulā bhikkhuniyo catusu satipaṭṭhānesu sūpaṭṭhitacittā2 viharantiyo uḷāraṃ pubbenāparaṃ visesaṃ sañjānantī"ti. [PTS Page 155] [\q 155/] "evametaṃ bhaginiyo, [PTS Page 155] [\q 155/] evametaṃ bhaginiyo, yo hi ko ci bhaginiyo, bhikkhu vā bhikkhunī vā catusu satipaṭṭhānesu sūpaṭṭhitacitto3 viharati, tassetaṃ pāṭikaṅkhaṃ" "uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatī"ti. Atha kho āyasmā ānando tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkami.

Atha kho āyasmā ānando sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: idhāhaṃ bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenaññataro bhikkhunūpassayo tenupasaṅkamiṃ. Upasaṅkamitvā paññatena āsane nisīdiṃ. Atha kho bhante, sambahulā bhikkhuniyo yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho bhante, tā bhikkhuniyo maṃ etadavocuṃ: "idha bhante ānanda, sambahulā bhikkhuniyo catusu satipaṭṭhānesu sūpaṭṭhitacittā viharantiyo uḷāraṃ pubbenāparaṃ visesaṃ sañjānantī"ti. Evaṃ vuttāhaṃ bhante, tā bhikkhuniyo etadavocaṃ: "evametaṃ bhaginiyo, evametaṃ bhaginiyo, yo hi koci bhaginiyo, bhikkhu vā bhikkhunī vā catusu satipaṭṭhānesu sūpaṭṭhitacitto viharati, tassetaṃ pāṭikaṅkhaṃ: "uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatī"ti.

--------------------------

1. Bhikkhunīpassaya - sī 1.

2. Suppatiṭṭhitacittā - machasaṃ.

3. Supaṭaṭhitacittā - sī 1.

[BJT Page 282] [\x 282/]

Evametaṃ ānanda, evametaṃ ānanda, yo hi koci ānanda, bhikkhu vā bhikkhunī vā catusu satipaṭṭhānesu sūpaṭṭhitacitto viharati, tassetaṃ pāṭikaṅkhaṃ: "uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatī"ti. Katamesu catusu: idhānanda, bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [PTS Page 156] [\q 156/] tassa kāye kāyānupassino viharato kāyārammaṇo vā uppajjati, kāyasmiṃ pariḷāho, cetaso vā līnattaṃ, bahiddhā vā cittaṃ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ tassa kismicideva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. So iti paṭisañcikkhati: yassa kho’haṃ atthāya cittaṃ paṇidahiṃ so me attho abhinipphanno, handadāni paṭisaṃharāmīti. So paṭisaṃharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaṃ satimā sukhitasmī"ti pajānāti.

Punacaparaṃ ānanda, bhikkhu vedanāsu vedanānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa vedanāsu vedanānupassino viharato vedanārammaṇo vā uppajjati, kāyasmiṃ pariḷāho, cetaso vā līnattaṃ, bahiddhā vā cittaṃ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ tassa kismicideva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. So iti paṭisañcikkhati: yassa kho’haṃ atthāya cittaṃ paṇidahiṃ so me attho abhinipphanno, handadāni paṭisaṃharāmīti. So paṭisaṃharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaṃ satimā sukhitasmī"ti pajānāti.

Punacaparaṃ ānanda, bhikkhu citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa citte cittānupassino viharato cittārammaṇo vā uppajjati, kāyasmiṃ pariḷāho, cetaso vā līnattaṃ, bahiddhā vā cittaṃ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ tassa kismicideva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. So iti paṭisañcikkhati: yassa kho’haṃ atthāya cittaṃ paṇidahiṃ so me attho abhinipphanno, handadāni paṭisaṃharāmīti. So paṭisaṃharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaṃ satimā sukhitasmī"ti pajānāti.

Punacaparaṃ ānanda, bhikkhu dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato dhammārammaṇo vā uppajjati, kāyasmiṃ pariḷāho, cetaso vā līnattaṃ, bahiddhā vā cittaṃ vikkhipati. Tena hānanda, bhikkhunā kismicideva pasādanīye nimitte cittaṃ paṇidahitabbaṃ tassa kismicideva pasādanīye nimitte cittaṃ paṇidahato pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. So itipaṭisañcikkhati: yassa kho’haṃ atthāya cittaṃ paṇidahiṃ so me attho abhinipphanno, handadāni paṭisaṃharāmīti. So paṭisaṃharati ceva na ca vitakketi. Na ca vicāreti. "Avitakkomhi avicāro ajjhattaṃ satimā sukhitasmī"ti pajānāti.

[BJT Page 284] [\x 284/]

Kathañcānanda, appaṇidhāya bhāvanā hoti: bahiddhā ānanda, bhikkhu cittaṃ appaṇidhāya "appaṇihitaṃ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti. Atha ca pana kāye kāyānupassī viharāmi ātāpī sampajāno satimā sukhitasmī1ti pajānāti.

[PTS Page 157] [\q 157/]

Bahiddhānanda, bhikkhu cittaṃ appaṇidhāya

"Appaṇihitaṃ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti. Atha ca pana vedanāsu vedanānupassī viharāmi, ātāpī sampajāno satimā sukhitasmīti pajānāti.

Bahiddhānanda, bhikkhu cittaṃ appaṇidhāya "appaṇihitaṃ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti. Atha ca pana cittesu cittānupassī viharāmi, ātāpī sampajāno satimā sukhitasmīti1 pajānāti.

Bahiddhānanda, bhikkhu cittaṃ appaṇidhāya "appaṇihitaṃ me bahiddhā cittanti" pajānāti. Atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti. Atha ca pana dhammesu dhammānupassī viharāmi, ātāpī sampajāno satimā sukhitasmīti pajānāti. Evaṃ kho ānanda, appaṇidhāya bhāvanā hoti.

Iti kho ānanda, desitā mayā paṇidhāya bhāvanā, desitā appaṇidhāya bhāvanā. Yaṃ ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā: etāni ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, ayaṃ vo amhākaṃ anusāsanīti.

Ambapālivaggo paṭhamo.

[PTS Page 158] [\q 158/]

Tatraddānaṃ:

Ambapāli sato bhikkhu sālā kusalarāsi ca

Sakukaṇagghi makkaṭo sūdo gilāno bhikkhunūpassayoti.

--------------------------

1. Sukhamasmiti - machasaṃ, syā.