[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 158] [\q 158/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 286] [\x 286/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
3. Satipaṭṭhānasaṃyuttaṃ
2. Nālandāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3. 2. 1

Mahāpurisasuttaṃ

1189. Sāvatthiyaṃ –––

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "mahāpuriso mahāpurisoti bhante, vuccati, kittāvatā nu kho: bhante, mahāpuriso hotī"ti: vimuttacittattā kho’haṃ sāriputta mahāpurisoti vadāmi. Avimuttacittattā no mahāpurisoti vadāmi, kathañca sāriputta, vimuttacitto hoti: idha sāriputta, bhikkhu kāye kāyānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, tassa kāye kāyānupassino viharato cittaṃ virajjati, vimuccati, anupādāya āsavehi. Vedanāsu vedanānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, tassa vedanāsu vedanānupassino viharato cittaṃ virajjati, vimuccati, anupādāya āsavehi. Citte cittānupassī viharati. Ātāpī sampajāno satimā vineyya

Loke abhijjhādomanassaṃ, tassa citte cittānupassino viharato cittaṃ virajjati, vimuccati, anupādāya āsavehi.

Dhammesu dhammānupassī viharati. Ātāpī sampajāno satimā vineyya

Loke abhijjhādomanassaṃ, tassa dhammesu dhammānupassino viharato cittaṃ virajjati, vimuccati, anupādāya āsavehi. Evaṃ kho sāriputta, vimuttacitto hoti, vimuttacittattā kho’haṃ sāriputta, mahāpurisoti vadāmi. Avimuttacittattā no mahāpurisoti vadāmīti.

3. 2. 2

Nālandāsuttaṃ

[PTS Page 159] [\q 159/]

1190. Ekaṃ samayaṃ bhagavā nālandāyaṃ viharati pāvārikambavane. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "evaṃ pasanno’haṃ bhante, bhagavati ’na cāhu na ca bhavissati, na cetarahi vijjati, añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyo’bhiññataro yadidaṃ sambodhiya"nti.

[BJT Page 288] [\x 288/]

Uḷārātyatrāyaṃ1 sāriputta, āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito, evaṃ pasanno’haṃ bhante, bhagavati: "na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiya"nti. Kinnu te sāriputta, ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā sabbe te bhagavanto cetasā ceto paricca viditā. Evaṃsīlā te bhagavanto ahesuṃ iti vā, evaṃdhammā te bhagavanto ahesuṃ iti vā, evaṃpaññā te bhagavanto ahesuṃ iti vā, evaṃvihārino te bhagavanto ahesuṃ iti vā evaṃvimuttā te bhagavanto ahesuṃ iti vāti? [PTS Page 160] [\q 160/] nohetaṃ bhante,

Kimpana te sāriputta, ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā: "evaṃsīlā te bhagavanto bhavissanti iti vā, evaṃdhammā te bhagavanto bhavissanti iti vā, evaṃpaññā te bhagavanto bhavissanti iti vā, evaṃvihārino te bhagavanto, bhavissanti iti vā, evaṃvimuttā te bhagavanto bhavissanti iti vāti? No hetaṃ bhante,

Kiṃ pana te2 sāriputta, etarahi arahaṃ sammāsambuddho cetasā ceto paricca vidito: "evaṃsīlo bhagavā iti vā, evaṃdhammo bhagavā iti vā, evaṃpañño bhagavā iti vā, evaṃvihārī bhagavā iti vā, evaṃvimutto bhagavā itippavā"ti? No hetaṃ bhante. Ettha ca te sāriputta, atītānāgatapaccupannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ3 natthi. Atha kiñcarahi tayā4 sāriputta, uḷārā āsabhī vācā bhāsitā. Ekaṃso gahito, sīhanādo nadito: "evaṃ pasannohaṃ bhante, bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiya"nti.

--------------------------

1. Uḷārā kho tyāyaṃ - machasaṃ, syā.

2. Tyāhaṃ - machasaṃ, syā.

3. Cetopariyāyañāṇaṃ - sī 1, 2. Syā.

4. Tyāyaṃ - machasaṃ, syā.

[BJT Page 290] [\x 290/]

Na kho me1 bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi. Api ca dhammanvayo vidito. Syethāpi rañño paccantimaṃ nagaraṃ daḷhuddāpaṃ2 daḷhapākāratoraṇaṃ ekadvāraṃ, tatrassa dovāriko paṇḍito vyatto medhāvī aññātānaṃ nivāretā, ñātānaṃ pavesetā, so tassa nagarassa samantā anupariyāyapathaṃ anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā antamaso biḷālanikkhamanamattampi, tassa evamassa, ye keci olārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā sabbe te imināva dvārena pavisanti vā nikkhamanti vāti.

Evameva kho me3 bhante, dhammanvayo vidito: "yepi te bhante ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā. Sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu sūpaṭṭhitacittā4 sattabojjhaṅge [PTS Page 161] [\q 161/] yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu. Yepi te bhante. Bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā sabbe te bhagavanto pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu sūpaṭṭhitacittā4 sattabojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhissanti. Bhagavāpi bhante, etarahi arahaṃ sammā sambuddho pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catusu satipaṭṭhānesu sūpaṭṭhitacitto sattabojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho"ti.

Sādhu sādhu sāriputta, tasmātiha tvaṃ sāriputta, imaṃ dhammapariyāyaṃ abhikkhaṇaṃ bhāseyyāsi5, bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Yesampi hi sāriputta, moghapurisānaṃ bhavissati tathāgate kaṅkhā vā vimati vā tesampimaṃ dhammapariyāyaṃ sutvā yā tathāgate6 kaṅkhā vā vimati vā sā pahīyissatī ti.

-------------------------

1. Na kho me taṃ - syā.

2. Daḷhuddhāpa - machasaṃ, daḷhaddhālaṃ - syā.

3. Kho bhante - sī 1, 2.

4. Suppatiṭṭhitacittā - machasaṃ, syā.

5. Bhāveyyāsi - sī 1.

6. Sutvā tathāgate - sī 1, 2.

[BJT Page 292] [\x 292/]

3. 2. 3

Cundasuttaṃ

1191. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena āyasmā sāriputto magadhesu viharati nāḷakagāmake1, ābādhiko dukkhito bāḷhagilāno. Cundo ca samaṇuddeso āyasmato sāriputtassa upaṭṭhāko hoti. Atha kho āyasmā sāriputto teneva ābādhena parinibbāyi. Atha kho cundo samaṇuddeso āyasmato sāriputtassa pattacīvaraṃ ādāya yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho cundo samaṇuddeso [PTS Page 162] [\q 162/] āyasmantaṃ ānandaṃ etadavoca:

"Āyasmā bhante, sāriputto parinibbuto. Idamassa pattacīvara"nti. Atthi kho idaṃ āvuso kathāpābhataṃ bhagavantaṃ dassanāya. Āyāmāvuso cunda, yena bhagavā tenupasaṅkamissāma. Upasaṅkamitvā bhagavato etamatthaṃ ārocessāmāti. Evaṃ bhante’ti kho cundo samaṇuddeso āyasmato ānandassa paccassosi. Atha kho āyasmā ca ānando cundo ca samaṇuddoso yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "ayaṃ bhante, cundo samaṇuddeso evamāha. Āyasmā bhante, sāriputto parinibbuto, idamassa pattacīvara"nti. Api ca me bhante, madhurakajāto viya kāyo. Disāpi me na pakkhāyanti. Dhammāpi maṃ nappaṭibhanti. Āyasmā sāriputto parinibbuto’ti sutvāti.

Kinnu kho te ānanda, sāriputto sīlakkhandhaṃ vā ādāya parinibbuto, samādhikkhandhaṃ vā ādāya parinibbuto, paññākkhandhaṃ vā ādāya parinibbuto, vimuttikkhandhaṃ vā ādāya parinibbuto, vimuttiñāṇadassanakkhandhaṃ vā ādāya parinibbutoti? Na kho me bhante. 2 Āyasmā sīlakkhandhaṃ vā ādāya parinibbuto, samādhikkhandhaṃ vā ādāya parinibbuto, paññākkhandhaṃ vā ādāya parinibbuto, vimuttikkhandhaṃ vā ādāya parinibbuto, vimuttiñāṇadassanakkhandhaṃ vā ādāya parinibbuto. Api ca bhante, āyasmā sāriputto ovādako ahosi, viññapako sandassako samādapako samuttejako sampahaṃsako akilāsu dhammadesanāya, anuggāhako sabrahmacārīnaṃ. Taṃ mayaṃ āyasmato sāriputtassa dhammojaṃ dhammabhogaṃ dhammānuggahaṃ anussarāmāti.

--------------------------

1. Nālagāmake - sī 1, 2.

2. Na kho me taṃ bhante - sī 1, 2.

Na ca kho me bhante - machasaṃ.

[BJT Page 294] [\x 294/]

Nanu taṃ ānanda, mayā paṭigacceva akkhātaṃ: "sabbehi piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, [PTS Page 163] [\q 163/] taṃ [PTS Page 163] [\q 163/] kutettha ānanda, labbhā yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti, netaṃ ṭhānaṃ vijjati, seyyathāpi ānanda, mahato rukkhassa tiṭṭhato sāravato so mahantataro khandho so palujjeyya, evameva kho ānanda, mahato bhikkhusaṅghassa tiṭṭhato sāravato sāriputto parinibbuto, taṃ kutettha ānanda, labbhā, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti, netaṃ ṭhānaṃ vijjati. Tasmātihānanda, attadīpā viharatha, attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā.

Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo. Dhammadīpo dhammasaraṇo anaññasaraṇā: idhānanda, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. Yehi keci ānanda, etarahi vā mamaccaye vā attadīpā viharissantī attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā. Tamatagge me te ānanda, bhikkhu bhavissanti ye keci sikkhākāmā"ti.

3. 2. 4

Ukkacelasuttaṃ

1192. Ekaṃ samayaṃ bhagavā majjīsu viharati ukkacelāyaṃ nadiyā tīre mahatā bhikkhusaṅghena saddhiṃ aciraparinibbutesu sāriputtamoggallānesu. Tena kho pana samayena bhagavā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi:

--------------------------

Na kho me taṃ bhante - sī - 1, 2, na ca kho me bhante - machasaṃ.

[BJT Page 296] [\x 296/]

[PTS Page 164] [\q 164/]

"Api ca khvāyaṃ1 bhikkhave, parisā suññā viya khāyati parinibbutesu sāriputtamoggallānesu asuññā me2 sā bhikkhave, parisā3 hoti anapekhā tassaṃ disāyaṃ hoti, yassaṃ disāyaṃ sāriputtamoggallānā viharanti. Ye’pi te bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaparamaṃ yeva sāvakayugaṃ ahosi, seyyathāpi mayhaṃ sāriputtamoggallānā. Ye’pi te bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etaparamaṃ yeva sāvakayugaṃ bhavissati, seyyathāpi mayhaṃ sāriputtamoggallānā. Acchariyaṃ bhikkhave, sāvakānaṃ abbhutaṃ bhikkhave, sāvakānaṃ satthusamānā ca4 sāsanakarā bhavissanti ovādapatikarā catunnañca parisānaṃ piyā bhavissanti manāpā garubhāvanīyā ca. Acchariyaṃ bhikkhave, tathāgatassa, abbhutaṃ bhikkhave, tathāgatassa evarūpepi nāma sāvakayuge5 parinibbute natthi tathāgatassa soko vā paridevo vā. Taṃ kutettha bhikkhave, yaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati.

Seyyathāpi bhikkhave, mahato rukkhassa tiṭṭhato sāravato ye mahantarā khandhā te palujjeyyuṃ, evameva kho bhikkhave, mahato bhikkhusaṅghassa tiṭṭhato sāravato sāriputtamoggallānā parinibbutā. Taṃ kutettha bhikkhave labbhā, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati. Tasmātiha bhikkhave, attadīpā viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā.

Kathañca bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. [PTS Page 165] [\q 165/] ye hi keci bhikkhave, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Tamataggo me te bhikkhave, bhikkhū bhavissanti ye hi keci sikkhākāmāti.

--------------------------

1. Api myāyaṃ - machasaṃ, api kho myāyaṃ - syā.

2. Asuññā sā - sī 1, 2, asuññā me bhikkhave - machasaṃ.

3. Disā - sī 1, 2, syā.

4. Satthu ca nāma - machasaṃ, syā,

5. Sāvakayugepi - sī 1, 2.

[BJT Page 298] [\x 298/]

3. 2. 5

Bāhiyasuttaṃ

1193. Atha kho āyasmā bāhiyo1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavanataṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā bāhiyo bhagavantaṃ etadavoca: "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti".

Tasmātiha tvaṃ bāhiya, ādimeva visodhehi kusalesu dhammesu. Kocādi kusalānaṃ dhammānaṃ: sīlañca suvisuddhaṃ, diṭṭhi ca ujukā. Yato kho te bāhiya, sīlañca suvisuddhaṃ bhavissati, diṭṭhi ca ujukā. Tato tvaṃ bāhiya, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṃ bāhiya kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ bāhiya, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ bhāvessasi tato tuyhaṃ bāhiya, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī"ti.

[PTS Page 166] [\q 166/]

Atha kho āyasmā bāhiyo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā bāhiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā bāhiyo arahataṃ ahosīti.

3. 2. 6

Uttiyasuttaṃ

1194. Atha kho āyasmā uttiyo2 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavanataṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā uttiyo bhagavantaṃ etadavoca: "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti".

Tasmātiha tvaṃ uttiya, ādimeva visodhehi kusalesu dhammesu. Kocādi kusalānaṃ dhammānaṃ: sīlañca suvisuddhaṃ, diṭṭhi ca ujukā. Yato kho te uttiya, sīlañca suvisuddhaṃ bhavissati, diṭṭhi ca ujukā. Tato tvaṃ uttiya, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṃ uttiya, kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ uttiya, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ bhāvessasi tato tuyhaṃ uttiya, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihānī"ti.

Atha kho āyasmā uttiyo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā uttiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anāgāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyesānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā uttiyo arahataṃ ahosīti.

--------------------------

1. Bāhiko - sī 1, 2.

2. Uttiko - sī 1, 2.

[BJT Page 300] [\x 300/]

3. 2. 7

Ariyasuttaṃ

1195. Cattāro me bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammā dukkhakkhayāya. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [PTS Page 167] [\q 167/] ime kho bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa dukkhakkhayāyāti.

3. 2. 8

Brahmasuttaṃ

1196. Ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "ekāyano’yaṃ maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā. Katame cattāro:

Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī

Sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Vedanāsu vā bhikkhu vedanānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Citte vā bhikkhu cittānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Dhammesu vā bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ekāyanoyaṃ maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā"ti.

Atha kho brahmā sahampati bhagavato cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ brahmaloke attarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:

[BJT Page 302] [\x 302/]

"Evametaṃ bhagavā, evametaṃ sugata, ekāyano’yaṃ bhante, maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro [PTS Page 168] [\q 168/] satipaṭṭhānā. Katame cattāro: kāye vā bhikkhu kāye vā bhante, bhikkhu kāyānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Vedanāsu vā bhante, vedanānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Citte vā bhante, bhikkhu cittānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Dhammesu vā bhante, bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ekāyano’yaṃ bhante, maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ1 cattāro satipaṭṭhānā"ti. Idamavoca brahmā sahampati, idaṃ vatvā athāparaṃ etadavoca:

Ekāyanaṃ jātikhayantadassī maggaṃ pajānāti hitānukampī

Etena maggena atariṃsu pubbe tarissanti ye ca taranti oghanti.

3. 2. 9

Sedakasuttaṃ

1197. Ekaṃ samayaṃ bhagavā sumhesu2 viharati sedakaṃ nāma sumhānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi: bhūtapubbaṃ bhikkhave, caṇḍālavaṃsiko caṇḍālavaṃsaṃ ussāpetvā medakathālikaṃ antevāsiṃ āmantesi: "ehi tvaṃ samma medakathālike, caṇḍālavaṃsaṃ abhirūhitvā mama uparikkhandhe tiṭṭhāhīti. Evaṃ ācariyāti kho bhikkhave, medakathālikā antevāsī caṇḍālavaṃsikassa paṭissutvā caṇḍālavaṃsaṃ abhirūhitvā ācariyassa uparikkhandhe aṭṭhāsi. Atha kho bhikkhave, caṇḍālavaṃsiko medakathālikaṃ antevāsiṃ etadavoca: "tvaṃ samma medakathalike, mamaṃ rakkha. Ahaṃ tvaṃ rakkhikissāmi. Evaṃ mayaṃ [PTS Page 169] [\q 169/] aññamaññaguttā aññamaññarakkhitā sippāni ce dassessāma, lābhe ca lacchāma, sotthinā ca caṇḍālavaṃsā orohissāmāti. Evaṃ vutte bhikkhave, medakathālikā antevāsī caṇḍālavaṃsikaṃ etadavoca: "na kho nāmenaṃ ācariya, evaṃ bhavissati, tvaṃ ācariya, attānaṃ rakkha, ahaṃ attānaṃ rakkhissāmi. Evaṃ mayaṃ attaguttā attarakkhitā sippāni ceva dassessāma, lābhañca lacchāma, sotthinā ca caṇḍālavaṃsā orohessāmā"ti.

--------------------------

1. Yadime - sī 1, 2.

2. Subbhesu - sī 1, 2. Sumhesu - syā.

[BJT Page 304] [\x 304/]

"So tattha ñāyoti bhagavā avoca: yathā medakathālikā antevāsī ācariyaṃ avoca. Attānaṃ bhikkhave, rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ. Paraṃ rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ. Attānaṃ bhikkhave, rakkhanto paraṃ rakkhati. Paraṃ rakkhanto attānaṃ rakkhati. Kathañca bhikkhave, attānaṃ rakkhanto paraṃ rakkhati, āsevanāya bhāvanāya bahulīkammena. Evaṃ kho bhikkhave, attānaṃ rakkhanto paraṃ rakkhati. Kathañca bhikkhave, paraṃ rakkhanto attānaṃ rakkhati, khantiyā avihiṃsāya mettacittatāya anuddayatāya. Evaṃ kho bhikkhave, paraṃ rakkhanto attānaṃ rakkhati. "Attānaṃ bhikkhave, rakkhissāmī"ti satipaṭṭhānaṃ sevitabbaṃ, paraṃ rakkhissāmīti satipaṭṭhānaṃ sevitabbaṃ, attānaṃ bhikkhave rakkhanto paraṃ rakkhati, paraṃ rakkhanto attānaṃ rakkhatīti.

3. 2. 10

Janapadakalyāṇīsuttaṃ

1198. Ekaṃ samayaṃ bhagavā sumhesu viharati sedakaṃ nāma sumhānaṃ nigamo. [PTS Page 170] [\q 170/] tatra kho bhagavā bhikkhū āmantesi: "seyyathāpi bhikkhave, janapadakalyāṇī, "janapadakalyāṇī"ti kho bhikkhave, mahājanakāyo sannipateyya. Sā kho panassa janapadakalyāṇī paramapāsāvinī1 nacce, paramapāsāvitī gīte, janapadakalyāṇī naccati gāyatīti kho bhikkhave, bhiyyosomattāya mahājanakāyo santipateyya, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Tamenevaṃ2 vadeyyuṃ: ayaṃ te ambho purisa, samatittiko telapatto antarena3 mahāsamayaṃ4 antarena janapadakalyāṇiyā parihāretabbo5, puriso ceko6 ukkhittāsiko piṭṭhito piṭṭhito anubandhissati yattheva naṃ thokampi chaḍḍessati tattheva te siro pātessatīti. Taṃ kiṃ maññatha bhikkhave, api nu so puriso amuṃ telapattaṃ amanasikaritvā bahiddhā pamādaṃ āhareyyāti?7 No hetaṃ bhante.

Upamā kho myāyaṃ bhikkhave, katā atthassa viññāpanāya. Ayaṃ cettha attho: "samatittiko telapattoti kho bhikkhave, kāyagatāya etaṃ satiyā adhivacanaṃ. Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ kāyagatā no sati bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. " Evaṃ hi vo bhikkhave, sikkhitabbanti.

Nālandavaggo dutiyo.

Tatraddānaṃ:

[PTS Page 171] [\q 171/]

Mahāpuriso ca nālandaṃ cundo colo ca bāhiyo

Uttiyo ariyo brahmā sedakaṃ janapadena cāti.

1. Parampāsāviniṃ - sī, 1. 2.

2. Tamenaṃ evaṃ - machasaṃ, syā.

3. Antarena ca - machasaṃ, syā.

4. Mahāsamajjaṃ - machasaṃ, syā.

5. Pariharitabbo - machasaṃ, syā.

6. Ca te - machasaṃ, syā.

7. Āhareyyāsi - sī 1, 2.