[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 178] [\q 178/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 320] [\x 320/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
3. Satipaṭṭhānasaṃyuttaṃ
4. Ananussutavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3. 4. 1

Ananussutasuttaṃ

1209. Sāvatthiyaṃ:

Ayaṃ kāye kāyānupassanāti me bhikkhave, pubbe [PTS Page 179] [\q 179/] ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbo’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaṃ kāye kāyānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Ayaṃ vedanāsu vedanānupassanā’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaṃ vedanāsu vedanānupassanā bhāvetabbo’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaṃ vedanāsu vedanānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Ayaṃ citte cittānupassanā’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaṃ citte cittānupassanā bhāvetabbo’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaṃ citte cittānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Ayaṃ dhammesu dhammānupassanā’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbo’ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, sā kho panāyaṃ dhammesu dhammānupassanā bhāvitāti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādīti.

3. 4. 2

Virāgasuttaṃ

1210. Cattāro me bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ime kho bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantīti.

[BJT Page 322] [\x 322/]

3. 4. 3

Viraddhasuttaṃ

1211. Yesaṃ kesañci bhikkhave, cattāro satipaṭṭhānā viraddhā viraddho tesaṃ ariyo1 maggo sammā dukkhakkhayāgāmī, [PTS Page 180] [\q 180/] yesaṃ kesañci bhikkhave, cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Katame cattāro idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yesaṃ kesañci bhikkhave, ime cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ime cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammā dukkhakkhayagāmīti.

[BJT Page 322] [\x 322/]

3. 4. 4

Bhāvitasuttaṃ

1212. Cattārome bhikkhave, satipaṭṭhānā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ime kho bhikkhave, cattāro satipaṭṭhānā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantīti.

3. 4. 5

Satosuttaṃ

1213. Sato bhikkhave, bhikkhu vihareyya sampajāno, ayaṃ vo amhākaṃ anusāsanī. Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu sato hoti. Kathañca bhikkhave, bhikkhu sampajāno hoti: idha bhikkhave, bhikkhuno viditā vedanā uppajjanti, viditā [PTS Page 181] [\q 181/] upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Evaṃ kho bhikkhave, bhikkhu sampajāno hoti. Sato bhikkhave bhikkhu vihareyya sampajāno, ayaṃ vo amhākaṃ anusāsanīti.

--------------------------

1. Ariyo aṭṭhaṅgiko maggo - syā.

[BJT Page 324] [\x 324/]

3. 4. 6

Aññāsuttaṃ

1214. Cattāro me bhikkhave, satipaṭṭhānā, katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: "diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti.

3. 4. 7

Chandasuttaṃ

1215. Cattārome bhikkhave, satipaṭṭhānā katame cattāro idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye kāyānupassino viharato yo kāyasmiṃ chando so pahīyati. Chandassa pahānā amataṃ sacchikataṃ hoti. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa vedanāsu vedanānupassino viharato yo vedanāsu1 chando so pahīyati. Chandassa pahānā amataṃ sacchikataṃ hoti. [PTS Page 182] [\q 182/] citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa citte cittānupassino viharato yo cittasmiṃ chando so pahīyati. Chandassa pahānā amataṃ sacchikataṃ hoti. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato yo dhammesu chando so pahīyati. Chandassa pahānā amataṃ sacchikataṃ hotīti.

3. 4. 8

Pariññātasuttaṃ

1216. Cattārome bhikkhave, satipaṭṭhānā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye kāyānupassino viharato kāyo pariññāto hoti. Kāyassa pariññātattā amataṃ sacchikataṃ hoti. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa vedanā vedanānupassino viharato vedanā pariññātā honti. Vedanānaṃ2 pariññātattā amataṃ sacchikataṃ hoti.

Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa citte cittānupassino viharato cittaṃ pariññātaṃ hoti. Cittassa pariññātattā amataṃ sacchikataṃ hoti. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato dhammā pariññātā honti. Dhammānaṃ pariññātattā amataṃ sacchikataṃ hotīti.

---------------------------

1. Vedanāya - sīmu.

2. Vedanāya - sīmu.

[BJT Page 326] [\x 326/]

3. 4. 9

Bhāvanāsuttaṃ

1217. Catunnaṃ bhikkhave, satipaṭṭhānānaṃ bhāvanaṃ desissāmi. Taṃ suṇātha. Katamā ca bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvanā: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati [PTS Page 183] [\q 183/] ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ kho bhikkhave, 1 catunnaṃ satipaṭṭhānānaṃ bhāvanāti.

3. 4. 10

Vibhaṅgasuttaṃ

1218. Satipaṭṭhānañca vo bhikkhave, desissāmi satipaṭṭhānaṃ bhāvanañca satipaṭṭhānabhāvanāgāminiñca paṭipadaṃ. Taṃ suṇātha. Katamañca bhikkhave, satipaṭṭhānaṃ: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Idaṃ vuccati bhikkhave satipaṭṭhānaṃ.

Katamā ca bhikkhave, satipaṭṭhānabhāvanā: idha bhikkhave, bhikkhu samudayadhammānupassī kāyasmiṃ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vayadhammānupassī kāyasmiṃ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayavayadhammānupassī kāyasmiṃ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayadhammānupassī vedanāsu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vayadhammānupassī vedanāsu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayavayadhammānupassī vedanāsu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayadhammānupassī cittasmiṃ

--------------------------

1. Ayaṃ bhikkhave - sī 1, 2.

[BJT Page 328] [\x 328/]

Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vayadhammānupassī cittasmiṃ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayavayadhammānupassī cittasmiṃ viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayadhammānupassī dhammesu

Viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vayadhammānupassī dhammesu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Samudayavayadhammānupassī dhammesu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati bhikkhave, satipaṭṭhānabhāvanā.

Katamā ca bhikkhave, satipaṭṭhānabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Ayaṃ vuccati bhikkhave, satipaṭṭhānabhāvanāgāminīpaṭipadāti.

Ananussutavaggo catuttho.

Tatraddānaṃ:

[PTS Page 184] [\q 184/]

Ananussutaṃ virāgo ca viraddhaṃ bhāvito sato

Aññā ca chando pariññāto bhāvanā vibhaṅgena cāti.