[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 184] [\q 184/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 330] [\x 330/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
3. Satipaṭṭhānasaṃyuttaṃ
5. Amatavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3. 5. 1

Amatasuttaṃ

1219. Catusu bhikkhave, satipaṭṭhānesu sūpaṭṭhitacittā viharatha. Mā vo amataṃ panassa. Katamesu catusu: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesu bhikkhave, catusu satipaṭṭhānesu sūpaṭṭhitacittā viharatha, mā vo amataṃ panassāti.

3. 5. 2

Samudayasuttaṃ

1220. Sāvatthiyaṃ:

Catunnaṃ bhikkhave, satipaṭṭhānānaṃ samudayañca atthagamañca desissāmi. Taṃ suṇātha. Ko ca bhikkhave, kāyassa samudayo. Āhārasamudayā kāyassa samudayo1, āhāranirodhā kāyassa atthagamo. Phassasamudayā vedanānaṃ samudayo. 2 Phassanirodhā vedanānaṃ atthagamo. Nāmarūpasamudayā cittassa samudayo. Nāmarūpanirodhā cittassa atthagamo. Manasikārasamudayā dhammānaṃ samudayo. Manasikāranirodhā dhammānaṃ atthagamoti.

3. 5. 3

[PTS Page 185] [\q 185/]

Maggasuttaṃ

1221. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tatra kho bhagavā bhikkhū āmantesi. Ekamidāhaṃ bhikkhave, samayaṃ uruvelāyaṃ viharāmi, najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisammuddho. Tassa mayhaṃ bhikkhave, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi:

---------------------------

1. Kāyasamudayo - sīmu.

2. Vedanāsamudayo - sīmu, sī1.

[BJT Page 332] [\x 332/]

Ekāyanoyaṃ1 maggo sattānaṃ visuddhiyā sokapariddavānaṃ2 samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā. Katame cattāro:

Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vā bhikkhu vedanānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte vā bhikkhu cittānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu vā bhikkhu dhammānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ekāyano’yaṃ maggo sattānaṃ visuddhiyā sokapariddāvānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā"ti. 3

Atha kho bhikkhave, brahmā sahampati mama cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya. Evamevaṃ brahmaloke antarahito mama purato pāturahosi. Atha kho bhikkhave, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ panāmetvā maṃ etadavoca:

Evametaṃ bhagavā, evametaṃ sugata, ekāyano’yaṃ bhante, maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ [PTS Page 186] [\q 186/] cattāro satipaṭṭhānā. Katame cattāro:

Kāye vā bhikkhu kāyānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vā bhikkhu vedanānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte vā bhikkhu cittānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu vā bhikkhu dhammānupassī vihareyya, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ekāyano’yaṃ bhante maggo sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānāti. Idamavoca. Bhikkhave brahmā sahampati idaṃ vatvā athāparaṃ etadavoca:

Ekāyanaṃ jātikhayantadassī4

Maggaṃ pajānāti hitānukampī

Etena maggena ataṃsu5 pubbe

Tarissanti ye ca taranti oghanti.

--------------------------

1. Ekāyanvāyaṃ - syā, machasaṃ.

2. Sokaparidevānaṃ - machasaṃ, syā.

3. Satipaṭṭhānā - syā.

4. Khayañca dassī - sī2.

5. Atariṃsu - syā, tariṃsu, machasaṃ.

[BJT Page 334] [\x 334/]

3. 5. 4

Satosuttaṃ

1222. Sato bhikkhave, bhikkhu vihareyya ayaṃ vo amhākaṃ anusāsanī. Kathañca bhikkhave, bhikkhu sato hoti: idha bhikkhave,

Bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho bhikkhave, bhikkhu sato hoti. Sato bhikkhave bhikkhu vihareyya, ayaṃ vo amhākaṃ anusāsanīti.

3. 5. 5

Kusalarāsisuttaṃ

1223. Kusalarāsīti bhikkhave, vadamāno cattāro satipaṭṭhāne sammāvadamāno vadeyya. Kevalo cāyaṃ1 bhikkhave, kusalarāsi yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: [PTS Page 187] [\q 187/] idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Kusalarāsīti bhikkhave, vadamāno ime cattāro satipaṭṭhāne sammā vadamāno vadeyya. Kevalo hayaṃ bhikkhave, kusalarāsī. Yadidaṃ cattāro satipaṭṭhānāti.

3. 5. 6

Pātimokkhasuttaṃ

1224. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. "

--------------------------

1. Kevalohāyaṃ - machasaṃ, syā.

[BJT Page 336] [\x 336/]

Tasmātiha tvaṃ bhikkhu, ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaṃ dhammānaṃ: idha tvaṃ bhikkhu pātimokkhasaṃvarasaṃvuto viharāhi ācāragocarasampanno anumattesu vajjesu bhayadassāvī samadāya sikkhasi1 sikkhāpadesu. Yato kho tvaṃ bhikkhu pātimokkhasaṃvarasaṃvuto viharissasi ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhasi sikkhāpadesu, tato tvaṃ bhikkhu sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṃ bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ bhāvessasi, tato tuyhaṃ bhikkhu, yā ratti vā divaso vā āgamissati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu. No parihānīti. Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [PTS Page 188] [\q 188/] atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.

3. 5. 7

Duccaritasuttaṃ

1225. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinto kho so bhikkhu bhagavantaṃ etadavoca: "sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti. "

Tasmātiha tvaṃ bhikkhu ādimeva visodhehi kusalesu dhammesu. Ko ca ādi kusalānaṃ dhammānaṃ. Idha tvaṃ bhikkhu, kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāvessasi. Vacīduccaritaṃ pahāya vacīsucaritaṃ bhāvessasi. Manoduccaritaṃ pahāya manosucaritaṃ bhāvessasi. Yato kho tvaṃ bhikkhu, kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāvessasi, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāvessasi, manoduccaritaṃ pahāya manosucaritaṃ bhāvessasi, tato tvaṃ bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne bhāveyyāsi. Katame cattāro: idha tvaṃ bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Yato kho tvaṃ bhikkhu, sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ bhāvessasi, tato tuyhaṃ bhikkhu, yā ratti vā divaso vā āgamissati vuddhi yeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.

Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ āhosīti.

---------------------------

1. Sikkhassu - machasaṃ, syā.

[BJT Page 338] [\x 338/]

3. 5. 8

[PTS Page 189] [\q 189/]

Mittasuttaṃ

1226. Ye bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ, mittā vā amaccā vā ñātī vā sālohitā vā, te vo bhikkhave, catunnaṃ satipaṭṭhānānaṃ bhāvanāya samādapetabbā, nivesatabbā, patiṭṭhāpetabbā. Katamesaṃ catunnaṃ: idha. 0Bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ye bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ, mittā vā amaccā vā ñātī vā sālohitā vā te vo bhikkhave, imesaṃ catunnaṃ satipaṭṭhānānaṃ bhāvanāya

Samādapetabbā, nivesetabbā, patiṭṭhāpetabbāti.

3. 5. 9

Vedanāsuttaṃ

1227. Tisso imā bhikkhave vedanā, katamā tisso: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho bhikkhave tisso vedanā. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imāsaṃ kho bhikkhave, tissannaṃ vedanānaṃ pariññāya ime cattāro satipaṭṭhānā bhāvetabboti.

3. 5. 10

Āsavasuttaṃ

1228. Tayo’me bhikkhave āsavā. Katame tayo: kāmāsavo bhavāsavo avijjāsavo. Ime kho bhikkhave, tayo āsavā. [PTS Page 190] [\q 190/] imesaṃ kho bhikkhave. Tiṇṇannaṃ āsavānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho bhikkhave, tiṇṇannaṃ āsavānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

Amatavaggo pañcamo.

Tatraddānaṃ:

Amataṃ samudayo maggo sato kusalarāsi ca,

Pātimokkhaṃ duccaritaṃ mitto vedanā’savenāti.