[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 001] [\q 1/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 340] [\x 340/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
3. Satipaṭṭhānasaṃyuttaṃ
6. Gaṅgāpeyyālavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3. 6. 1 - 48

Gaṅgādisuttāni

1229 - 1276. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā -pe- nibbānapabbhāroti. (Gaṅgāpeyyālaṃ satipaṭṭhānavasena vitthāretabbaṃ)

Gaṅgāpeyyālavaggo chaṭṭho.

Tatraddānaṃ:

Cha pācīnato ninnā cha ca ninnā samuddato,

Ete dve dvādasa honti vaggo tena pavuccatīti.

(Vivekanissitādivasena rāgavinayapariyosānādivasena amatogadhādivasena nibbānaninnādivasena ca ekekasmiṃ cattāro cattāro katvā aṭṭhacattālīsasuttantā vitthāretabbā. )