[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 190] [\q 190/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 340] [\x 340/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
3. Satipaṭṭhānasaṃyuttaṃ
7. Appamādavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3. 7. 1 -40

Tathāgatādi suttāni

1277 - 1316. Yāvatā bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā -pe- bahulīkarotīti. (Appamādavaggo satipaṭṭhānavasena vitthāretabbo. )

Appamādavaggo sattamo.

Tatraddānaṃ:

[PTS Page 191] [\q 191/]

Tathāgataṃ padaṃ kūṭaṃ sārena vassikaṃ,

Rājā candimasuriyā ca vatthena dasamaṃ padanti.

(Atrāpi ekekasmiṃ cattāro katvā cattālīsasuttantā vitthāretabbā. )