[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 191] [\q 191/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 344] [\x 344/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
3. Satipaṭṭhānasaṃyuttaṃ
10. Oghavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3. 10. 1-159

Oghādisuttāni

1625-1683. Cattāro me bhikkhave oghā. Katame cattāro: kāmogho bhavogho diṭṭhogho avijjogho. Ime kho bhikkhave, cattāro oghā. Imesaṃ kho bhikkhave, catunnaṃ oghānaṃ abhiññāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: -pe- bhāvetabboti.

3. 10. 160

Uddhambhāgiyasuttaṃ

1684. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ [PTS Page 192] [\q 192/] avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu -pe- citte -pe- dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.

(Oghavaggo satipaṭṭhānavasena vitthāretabbo. )

Oghavaggo dasamo.

Tatraddānaṃ:

Ogho yogo upādānaṃ ganthaṃ anusayena ca,

Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

(Atrā’pi yathā esanāvaggo ekasatasaṭṭhi suttantā vitthāretabbā. )

Satipaṭṭhānasaṃyuttaṃ samattaṃ.

Tatra vagguddānaṃ:

Ambapāli ca nālando sīlaṭṭhityānanussutā

Amato gaṅgāppamādā balakaraṇīyesanoghāti.