[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 193] [\q 193/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 346] [\x 346/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
4. Indriyasaṃyuttaṃ
1. Suddhakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

4. 1. 1

Suddha1kasuttaṃ[PTS Page 193] [\q 193/]

1685. Sāvatthiyaṃ –––

Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ, imāni kho bhikkhave, pañca indriyānīti.

4. 1. 2

Sotasuttaṃ

1686. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yato kho bhikkhave, ariyasāvako imesaṃ pañcannaṃ indriyānaṃ2 assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sammodhiparāyaṇoti.

4. 1. 3

Dutiya sotasuttaṃ

1687. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yato kho bhikkhave, ariyasāvako imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca [PTS Page 194] [\q 194/] nissaraṇañca yathābhūtaṃ pajānāti ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.

4. 1. 4

Arahantasuttaṃ

1688. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yato ca kho bhikkhave, bhikkhu3 imesaṃ pañcannaṃ indriyānaṃ assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimuttoti.

-------------------------

1. Suddhika - machasaṃ, syā.

2. Indriyānaṃ samudayañca atthaṅgamañca - syā.

3. Yato kho bhikkhave ariyasāvako - machasaṃ.

[BJT Page 348] [\x 348/]

4. 1. 5

Dutiya arahantasuttaṃ

1689. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yato kho bhikkhave, bhikkhu imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimuttoti.

4. 1. 6

Samaṇasuttaṃ

1690. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca [PTS Page 195] [\q 195/] pana te1 āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā3 samaṇasammatā brāhmaṇesu vā4 brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharantīti.

4. 1. 7

Dutiya samaṇasuttaṃ

91691. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ nappajānanti. Saddhindriyasamudayaṃ nappajānanti, saddhindriyanirodhaṃ nappajānanti, saddhindriyanirodhagāminīpaṭipadaṃ nappajānanti. Viriyindriyaṃ nappajānanti. Viriyindriyasamudayaṃ nappajānanti, viriyindriyanirodhaṃ nappajānanti, viriyindriyanirodhagāminīpaṭipadaṃ nappajānanti. Satindriyaṃ nappajānanti. Satindriyasamudayaṃ nappajānanti, satindriyanirodhaṃ nappajānanti, satindriyanirodhagāminīpaṭipadaṃ nappajānanti. Samādhindriyaṃ nappajānanti. Samādhindriyasamudayaṃ nappajānanti, samādhindriyanirodhaṃ nappajānanti, samādhindriyanirodhagāminīpaṭipadaṃ nappajānanti. Paññindriyaṃ nappajānanti. Paññindriyasamudayaṃ nappajānanti, paññindriyanirodhaṃ nappajānanti, paññindriyanirodhagāminīpaṭipadaṃ nappajānanti.

Namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharanti.

--------------------------

1. Panete - machasaṃ, syā.

2. Te - syā. .

3. Samaṇesu ceva - sīmu, sī 1, 2.

4. Brāhmaṇesu ca - sīmu, sī 1, 2

[BJT Page 350] [\x 350/]

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ pajānanti. Saddhindriyasamudayaṃ pajānanti, saddhindriyanirodhaṃ pajānanti, saddhindriyanirodhagāminīpaṭipadaṃ pajānanti. Viriyindriyaṃ pajānanti. Viriyindriyasamudayaṃ pajānanti, viriyindriyanirodhaṃ pajānanti, viriyindriyanirodhagāminīpaṭipadaṃ ppajānanti. Satindriyaṃ ppajānanti. Satindriyasamudayaṃ pajānanti, satindriyanirodhaṃ pajānanti,

Satindriyanirodhagāminīpaṭipadaṃ ppajānanti. Samādhindriyaṃ ppajānanti. Samādhindriyasamudayaṃ pajānanti, samādhindriyanirodhaṃ pajānanti, samādhindriyanirodhagāminīpaṭipadaṃ ppajānanti. [PTS Page 196] [\q 196/] paññindriyaṃ ppajānanti. Paññindriyasamudayaṃ pajānanti, paññindriyanirodhaṃ pajānanti, paññindriyanirodhagāminīpaṭipadaṃ pajānanti, te kho’me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva1 samaṇasammatā brāhmaṇesu ca2 brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharantīti.

4. 1. 8

Daṭṭhabbasuttaṃ

1692. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Kattha ca bhikkhave, saddhindriyaṃ daṭṭhabbaṃ: catusu sotāpattiaṅgesu. 3 Ettha saddhindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave, viriyindriyaṃ daṭṭhabbaṃ: catusu sammappadhānesu. Ettha viriyindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave, satindriyaṃ daṭṭhabbaṃ: catusu satipaṭṭhānesu. Ettha satindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave, samādhindriyaṃ daṭṭhabbaṃ: catusu jhānesu. Ettha samādhindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave, paññindriyaṃ daṭṭhabbaṃ: catusu ariyasaccesu. Ettha paññindriyaṃ daṭṭhabbaṃ. Imāni kho bhikkhave, pañcindriyānīti.

4. 1. 9

Vibhaṅgasuttaṃ

1693. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Katamañca bhikkhave, saddhindriyaṃ, idha bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa [PTS Page 197] [\q 197/] bodhiṃ: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī4 satthā devamanussānaṃ buddho bhagavā"ti. Idaṃ vuccati bhikkhave, saddhindriyaṃ.

Katamañca bhikkhave viriyindriyaṃ: idha bhikkhave, ariyasāvako āraddhaviriyo viharati, akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya5 thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṃ vuccati bhikkhave, viriyindriyaṃ.

---------------------------

1. Samaṇesu vā - sīmu, sī 1, 2

2. Brāhmaṇesu vā - sīmu, sī 1, 2

3. Sotāpattiyaṅgesu - machasaṃ, syā

4. Sārathi - machasaṃ, syā

5. Uppādāya - sī 1, 2

[BJT Page 352] [\x 352/]

Katamañca bhikkhave, satindriyaṃ: idha bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Idaṃ vuccati bhikkhave, satindriyaṃ.

Katamañca bhikkhave, samādhindriyaṃ: idha bhikkhave, ariyasāvako vossaggārammaṇaṃ1 karitvā labhati samādhiṃ, labhati cittassa ekaggataṃ. Idaṃ vuccati bhikkhave samādhindriyaṃ.

Katamañca bhikkhave paññindriyaṃ: idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Idaṃ vuccati bhikkhave paññindriyaṃ. Imāni kho bhikkhave, pañcindriyānīti.

4. 1. 10

Dutiya vibhaṅgasuttaṃ

1694. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Katamañca bhikkhave, saddhindriyaṃ, idha bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Idaṃ vuccati bhikkhave, saddhindriyaṃ.

[PTS Page 198] [\q 198/]

Katamañca bhikkhave viriyindriyaṃ: idha bhikkhave, ariyasāvako āraddhaviriyo viharati, akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya5 thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā2 asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati bhikkhave, viriyindriyaṃ.

---------------------------

1. Vavassaggārammaṇaṃ vā - sī 1, 2

2. Samāpattiyā - syā

[BJT Page 354] [\x 354/]

Katamañca bhikkhave, satindriyaṃ: idha bhikkhave, ariyasāvako satimā hoti paramena satinepakkena sannāgato cirakatampi cirabhāsitampi saritā anussaritā. So kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Idaṃ vuccati bhikkhave, satindriyaṃ.

Katamañca bhikkhave, samādhindriyaṃ: idha bhikkhave, ariyasāvako vossaggārammaṇaṃ karitvā labhati samādhiṃ, labhati cittassekaggataṃ. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vikkejaṃ pītisukhaṃ

Paṭhamajjhānaṃ upasampajja viharati. Vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati.

Idaṃ vuccati bhikkhave samādhindriyaṃ.

[PTS Page 199] [\q 199/]

Katamañca bhikkhave paññindriyaṃ: idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So ’idaṃ dukkhanti’ yathābhūtaṃ pajānāti. ’Ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti. ’Ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. ’Ayaṃ dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Idaṃ vuccati bhikkhave paññindriyaṃ. Imāni kho bhikkhave, pañcindriyānīti.

Suddhakavaggo paṭhamo.

Tatraddānaṃ:

Suddhakañca dve sotā arahanto pare duve,

Dve samaṇā ca daṭṭhabbaṃ vihaṅgā apare duveti.