[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 199] [\q 199/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 356] [\x 356/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
4. Indriyasaṃyuttaṃ
2. Mudutaravaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

4. 2. 1

Paṭilābhasuttaṃ

1695. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Katamañca bhikkhave, saddhindriyaṃ: idha bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Idaṃ vuccati bhikkhave, saddhindriyaṃ. Katamañca bhikkhave, viriyindriyaṃ: yaṃ kho bhikkhave, cattāro sammappadhāne ārabbha viriyaṃ paṭilabhati, idaṃ vuccati bhikkhave, viriyindriyaṃ. [PTS Page 200] [\q 200/] katamañca bhikkhave, satindriyaṃ: yaṃ kho bhikkhave cattāro satipaṭṭhāne ārabbha satiṃ paṭilabhati, idaṃ vuccati bhikkhave, satindriyaṃ. Katamañca bhikkhave, samādhindriyaṃ: idha bhikkhave, ariyasāvako vossaggārammaṇaṃ karitvā labhati samādhiṃ, labhati cittassa ekaggataṃ, idaṃ vuccati bhikkhave, samādhindhindriyaṃ. Katamañca bhikkhave, paññindriyaṃ: idha bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati bhikkhave, paññindriyaṃ. Imāni kho bhikkhave, pañcindriyānīti.

4. 2. 2

Saṅkhittasuttaṃ

1696. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti. Tato mudutarehi anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi sadadhānusārī hotīti.

4. 2. 3

Dutiya saṅkhittasuttaṃ

1697. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti. Tato mudutarehi anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi sadadhānusārī hoti. Iti kho bhikkhave, indriyavematattā phalavematattā (hoti, phalavematattā puggalavematattā*)ti.

---------------------------

*Ayaṃ pāṭho sī 1, 2 potthakesu nadissa te

[BJT Page 358] [\x 358/]

4. 2. 4

Tatiya saṅkhittasuttaṃ

[PTS Page 201] [\q 201/]

1698. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.

Tato mudutarehi anāgāmī hoti. Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti. Iti kho bhikkhave, paripūraṃ paripūrakārī ārādheti. Padesaṃ padesakārī ārādheti. Avañjhānitvevāhaṃ bhikkhave, pañcīndriyāni vadāmīti.

4. 2. 5

Vitthārasuttaṃ

1699. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.

Tato mudutarehi antarā parinibbāyī hoti.

Tato mudutarehi upahacca parinibbāyī hoti.

Tato mudutarehi asaṅkhāra parinibbāyī hoti.

Tato mudutarehi sasaṅkhāra parinibbāyī hoti.

Tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī.

Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hotīti.

4. 2. 6

Dutiya vitthārasuttaṃ

1700. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.

Tato mudutarehi antarā parinibbāyī hoti.

Tato mudutarehi upahacca parinibbāyī hoti.

Tato mudutarehi asaṅkhāra parinibbāyī hoti.

Tato mudutarehi sasaṅkhāra parinibbāyī hoti.

Tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī.

Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti. Iti kho bhikkhave, indriyavemattatā phalavematattā hoti phalavematattā puggalavematattāti.

[BJT Page 360] [\x 360/]

4. 2. 7

Tatiya vitthārasuttaṃ

[PTS Page 202] [\q 202/]

1701. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti. Tato mudutarehi antarā parinibbāyī hoti.

Tato mudutarehi upahacca parinibbāyī hoti.

Tato mudutarehi asaṅkhāra parinibbāyī hoti.

Tato mudutarehi sasaṅkhāra parinibbāyī hoti.

Tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī.

Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sotāpanno hoti. Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hoti. Iti kho bhikkhave, paripūraṃ paripūrakārī ārādheti. Padesaṃ padesakārī ārādheti. Avañjhānitvevāhaṃ bhikkhave, pañcindriyāni vadāmīti.

4. 2. 8

Paṭipannasuttaṃ

1702. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.

Tato mudutarehi arahattaphalasacchikiriyāya paṭipanno hoti.

Tato mudutarehi anāgāmī hoti. Tato mudutarehi anāgāmiphalasacchikiriyāya paṭipanno hoti.

Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi sakadāgāmīphalasacchikiriyāya paṭipanno hoti.

Tato mudutarehi sotāpanno hoti. Tato mudutarehi sotāpattiphalasacchikiriyāya paṭipanno hoti. Yassa kho bhikkhave, imāni pañcindriyāni sabbena sabbaṃ sabbathā sabbaṃ natthi, tamahaṃ bāhiro puthujjanapakkhe ṭhitoti vadāmīti.

[BJT Page 362] [\x 362/]

4. 2. 9

Sampannasuttaṃ

1703. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "indriyasampanno indriyasampanno"ti bhante vuccati, kittāvatā nu kho bhante, indriyasampanno hotīti? [PTS Page 203] [\q 203/] idha bhikkhu, bhikkhu saddhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ

Viriyindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ

Satindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ

Samādhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ

Paññindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Ettāvatā kho bhikkhu, indriyasampanno hotīti.

4. 2. 10

Āsavakkhayasuttaṃ

1698. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññavimuttiṃ diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharatīti.

Mudutaravaggo dutiyo.

Tatraddānaṃ:

Paṭilābho tisaṅkhittā vitthārā apare tayo

Paṭipanno ca sampanno dasamo āsavakkhayoti.