[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 203] [\q 203/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 364] [\x 364/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
4. Indriyasaṃyuttaṃ
3. Chaḷindriyavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

4. 3. 1

Punabbhavasuttaṃ

1705. Pañcimāni bhikkhave. Indriyāni katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ.

Yāvakīvāhaṃ1 bhikkhave, imesaṃ pañcannaṃ indriyānaṃ samudayañca

. 2Atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nābbhaññāsiṃ, [PTS Page 204] [\q 204/] neva tāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Yato ca kho’haṃ bhikkhave, imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti.

4. 3. 2

Jīvitindriyasuttaṃ

1706. Tīnimāni bhikkhave, indriyāni. Katamāni tīni: itthindriyaṃ purisindriyaṃ jīvitindriyaṃ. Imāni kho bhikkhave, tīni indriyānīti.

4. 3. 3

Aññindriyasuttaṃ

1707. Tīnimāni bhikkhave, indriyāni katamāni tīni: anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ. Imāni kho bhikkhave, tīni indriyānīti.

---------------------------

1. Yāvakīvañcāhaṃ - machasaṃ, syā

[BJT Page 366] [\x 366/]

4. 3. 4

Ekabījīsuttaṃ

1708. Pañcimāni bhikkhave. Indriyāni katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.

Tato mudutarehi antarā parinibbāyī hoti. Tato mudutarehi upahacca parinibbāyī hoti. Tato mudutarehi asaṅkhāra parinibbāyī hoti.

Tato [PTS Page 205] [\q 205/] mudutarehi sasaṅkhāra parinibbāyī hoti.

Tato mudutarehi uddhaṃsoto hoti akaniṭṭhagāmī.

Tato mudutarehi sakadāgāmī hoti. Tato mudutarehi ekabījī hoti. Tato mudutarehi kolaṃkolo hoti.

Tato mudutarehi sattakkhattuparamo1 hoti.

Tato mudutarehi dhammānusārī hoti. Tato mudutarehi saddhānusārī hotīti.

4. 3. 5

Suddhakasuttaṃ

1709. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ.

Imāni kho bhikkhave, cha indriyānīti.

4. 3. 6

Sotāpannasuttaṃ

1710. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ. Yato kho bhikkhave, ariyasāvako imesaṃ channaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. Ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.

4. 3. 7

Arahantasuttaṃ

1711. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ. Yato kho bhikkhave, bhikkhu imesaṃ channaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimuttoti.

---------------------------

1. Sattakkhattuṃ paramo - syā

[BJT Page 368] [\x 368/]

4. 3. 8

Buddhasuttaṃ

1712. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ. [PTS Page 206] [\q 206/] yāvakīvāhaṃ bhikkhave, imesaṃ channaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ

Bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Yato ca kho’haṃ bhikkhave, imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ abbhaññāsiṃ, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti.

4. 3. 9

Samaṇabrāhmaṇasuttaṃ

1709. Chayimāni bhikkhave, indriyāni. Katamāni cha: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā

Imesaṃ channaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharanti.

Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.

4. 3. 10

Dutiya samaṇabrāhmaṇasuttaṃ

1714. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṃ nappajānanti, cakkhundriyasamudayaṃ nappajānanti, cakkhundriyanirodhaṃ nappajānanti, cakkhundriyanirodhagāminīpaṭipadaṃ nappajānanti. Sotandriyaṃ nappajānanti,

Sotandriyasamudayaṃ nappajānanti, sotandriyanirodhaṃ nappajānanti, sotandriyanirodhagāminīpaṭipadaṃ nappajānanti. Ghānindriyaṃ nappajānanti, ghānindriyasamudayaṃ nappajānanti, ghānindriyanirodhaṃ nappajānanti, ghānindriyanirodhagāminīpaṭipadaṃ nappajānanti. Jivhindriyaṃ nappajānanti, jivhindriyasamudayaṃ nappajānanti, jivhindriyanirodhaṃ nappajānanti, jivhindriyanirodhagāminīpaṭipadaṃ nappajānanti. Kāyindriyaṃ nappajānanti, kāyindriyasamudayaṃ nappajānanti, kāyindriyanirodhaṃ nappajānanti, kāyindriyanirodhagāminīpaṭipadaṃ nappajānanti. Manindriyaṃ nappajānanti, manindriyasamudayaṃ nappajānanti, manindriyanirodhaṃ nappajānanti, manindriyanirodhagāminīpaṭipadaṃ nappajānanti. Cakkhundriyaṃ pajānanti, cakkhundriyasamudayaṃ pajānanti, cakkhundriyanirodhaṃ pajānanti, cakkhundriyanirodhagāminīpaṭipadaṃ pajānanti. Sotandriyaṃ pajānanti, sotandriyasamudayaṃ pajānanti, sotandriyanirodhaṃ pajānanti, sotandriyanirodhagāminīpaṭipadaṃ pajānanti. Ghānindriyaṃ pajānanti, ghānindriyasamudayaṃ pajānanti, ghānindriyanirodhaṃ pajānanti, ghānindriyanirodhagāminīpaṭipadaṃ pajānanti. Jivhindriyaṃ pajānanti,

Jivhindriyasamudayaṃ pajānanti, jivhindriyanirodhaṃ pajānanti, jivhindriyanirodhagāminīpaṭipadaṃ pajānanti. Kāyindriyaṃ pajānanti,

Kāyindriyasamudayaṃ pajānanti, kāyindriyanirodhaṃ pajānanti, kāyindriyanirodhagāminīpaṭipadaṃ pajānanti. Manindriyaṃ pajānanti,

Manindriyasamudayaṃ pajānanti, manindriyanirodhaṃ pajānanti,

Manindriyanirodhagāminīpaṭipadaṃ pajānanti. [PTS Page 207] [\q 207/] te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.

Chaḷindriyavaggo tatiyo.

Tatraddānaṃ:

Punabbhavo jīvitaññā ekabījī ca suddhakaṃ,

Sotāpanno’rahaṃ buddho dve ca samaṇabrāhmaṇāti.