[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 207] [\q 207/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 370] [\x 370/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
4. Indriyasaṃyuttaṃ
4. Sukhindriyavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

4. 4. 1

Suddhakasuttaṃ

1715. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ, imāni kho bhikkhave, pañcindriyānīti.

4. 4. 2

Sotāpannasuttaṃ

1716. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ, yato kho bhikkhave, ariyasāvako imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pājānāti, ayaṃ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.

4. 4. 3

Arahantasuttaṃ

[PTS Page 208] [\q 208/]

1717. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ, yato kho bhikkhave, bhikkhu imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvāva anupādā vimutto hoti. Ayaṃ vuccati bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimuttoti.

[BJT Page 372] [\x 372/]

4. 4. 4

Samaṇabrāhmaṇasuttaṃ

1718. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ,

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ channaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti na me te bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharanti.

Ye ca kho keci2 bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.

4. 4. 5

Suddhakasuttaṃ

1719. Pañcimāni bhikkhave. Indriyāni katamāni pañca: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ, ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā sukhindriyaṃ nappajānanti, sukhindriyasamudayaṃ nappajānanti, sukhindriyanirodhaṃ nappajānanti, sukhindriyanirodhagāminīpaṭipadaṃ nappajānatti.

Dukkhindriyaṃ nappajānanti, dukkhindriyasamudayaṃ nappajānanti, dukkhindriyanirodhaṃ nappajānanti, dukkhindriyanirodhagāminīpaṭipadaṃ nappajānatti.

Somanassindriyaṃ nappajānanti, somanassindriyasamudayaṃ nappajānanti, somanassindriyanirodhaṃ nappajānanti, somanassindriyanirodhagāminīpaṭipadaṃ nappajānatti. Domanassindriyaṃ nappajānanti, domanassindriyasamudayaṃ nappajānanti, domanassindriyanirodhaṃ nappajānanti, domanassindriyanirodhagāminīpaṭipadaṃ nappajānatti. Upekkhindriyaṃ nappajānanti, upekkhindriyasamudayaṃ nappajānanti, upekkhindriyanirodhaṃ nappajānanti, upekkhindriyanirodhagāminīpaṭipadaṃ nappajānatti. Sukhindriyaṃ pajānanti, sukhindriyasamudayaṃ pajānanti, sukhindriyanirodhaṃ nappajānanti, sukhindriyanirodhagāminīpaṭipadaṃ pajānatti. Dukkhindriyaṃ pajānanti, dukkhindriyasamudayaṃ pajānanti, dukkhindriyanirodhaṃ nappajānanti, dukkhindriyanirodhagāminīpaṭipadaṃ pajānatti. Somanassindriyaṃ pajānanti, somanassindriyasamudayaṃ pajānanti, somanassindriyanirodhaṃ pajānanti, somanassindriyanirodhagāminīpaṭipadaṃ pajānatti. Domanassindriyaṃ pajānanti, domanassindriyasamudayaṃ pajānanti, domanassindriyanirodhaṃ pajānanti, domanassindriyanirodhagāminīpaṭipadaṃ pajānatti. Upekkhindriyaṃ pajānanti, upekkhindriyasamudayaṃ pajānanti, upekkhindriyanirodhaṃ nappajānanti, [PTS Page 209] [\q 209/] upekkhindriyanirodhagāminīpaṭipadaṃ pajānatti. Te kho, me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññāsacchikatvā upasampajja viharantīti.

4. 4. 6

Vibhaṅgasuttaṃ

1720. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ. Katamañca bhikkhave, sukhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ sukhaṃ, kāyikaṃ sātaṃ kāyasamphassajaṃ sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, sukhindriyaṃ. Katamañca bhikkhave, dukkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ dukkhaṃ, kāyikaṃ asātaṃ kāyasamphassajaṃ sukhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, dukkhindriyaṃ. Katamañca bhikkhave, somanassindriyaṃ: yaṃ kho bhikkhave, cetasikaṃ sukhaṃ, cetasikaṃ sātaṃ manosamphassajaṃ sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, somanassindriyaṃ. Katamañca bhikkhave, domanassindriyaṃ: yaṃ kho bhikkhave, cetasikaṃ dukkhaṃ, cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, domanassindriyaṃ. Katamañca bhikkhave, upekkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ vā cetasikaṃ vā neva sātaṃ nāsitaṃ vedayitaṃ, idaṃ vuccati bhikkhave, upekkhindriyaṃ. Imāni kho bhikkhave, pañcinidriyānīti.

[BJT Page 374] [\x 374/]

4. 4. 7

Dutiya vibhaṅgasuttaṃ

1721. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ. [PTS Page 210] [\q 210/] katamañca bhikkhave, sukhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ sukhaṃ, kāyikaṃ sātaṃ kāyasamphassajaṃ sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, sukhindriyaṃ. Katamañca bhikkhave, dukkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ dukkhaṃ, kāyikaṃ asātaṃ kāyasamphassajaṃ sukhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, dukkhindriyaṃ. Katamañca bhikkhave, somanassindriyaṃ: yaṃ kho bhikkhave, cetasikaṃ sukhaṃ, cetasikaṃ sātaṃ manosamphassajaṃ sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, somanassindriyaṃ.

[PTS Page 211] [\q 211/] katamañca bhikkhave, domanassindriyaṃ: yaṃ kho bhikkhave, cetasikaṃ dukkhaṃ, cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, domanassindriyaṃ. Katamañca bhikkhave, upekkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ vā cetasikaṃ vā neva sātaṃ nāsitaṃ vedayitaṃ, idaṃ vuccati bhikkhave, upekkhindriyaṃ. Katamañca kho bhikkhave, upekkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ vā cetasikaṃ vā neva sātaṃ nāsātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, upekkhindriyaṃ. Tatra bhikkhave yañca sukhindriyaṃ yañca somanassindriyaṃ sukhā sā vedanā daṭṭhabbā. Yañca dukkhindriyaṃ yañca domanassindriyaṃ tatra bhikkhave, dukkhā sā vedanā daṭṭhabbā. Tatra bhikkhave, yamidaṃ1 upekkhindriyaṃ adukkhamasukhā sā vedanā daṭṭhabbā. Imāni kho bhikkhave, pañcindriyānīti.

4. 4. 8

Tatiya vibhaṅgasuttaṃ

1722. Chayimāni bhikkhave, indriyāni. Katamāni cha: sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ. Katamañca bhikkhave, sukhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ sukhaṃ, kāyikaṃ sātaṃ kāyasamphassajaṃ sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, sukhindriyaṃ. Katamañca bhikkhave, dukkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ dukkhaṃ, kāyikaṃ asātaṃ kāyasamphassajaṃ sukhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, dukkhindriyaṃ. Katamañca bhikkhave, somanassindriyaṃ: yaṃ kho bhikkhave, cetasikaṃ sukhaṃ, cetasikaṃ sātaṃ manosamphassajaṃ sukhaṃ sātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, somanassindriyaṃ. [PTS Page 211] [\q 211/] katamañca bhikkhave, domanassindriyaṃ: yaṃ

Kho bhikkhave, cetasikaṃ dukkhaṃ, cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati bhikkhave, domanassindriyaṃ. Katamañca bhikkhave, upekkhindriyaṃ: yaṃ kho bhikkhave, kāyikaṃ vā cetasikaṃ vā neva sātaṃ nāsitaṃ vedayitaṃ, idaṃ vuccati bhikkhave, upekkhindriyaṃ.

--------------------------

1. Yadidaṃ - machasaṃ, syā

[BJT Page 376] [\x 376/]

Tatra bhikkhave yañca sukhindriyaṃ yañca somanassindriyaṃ sukhā sā

Vedanā daṭṭhabbā. Yañca dukkhindriyaṃ yañca domanassindriyaṃ tatra bhikkhave, dukkhā sā vedanā daṭṭhabbā. Tatra bhikkhave, yamidaṃ upekkhindriyaṃ adukkhamasukhā sā vedanā daṭṭhabbā. Imāni kho bhikkhave, imāni pañcindriyāni pañca hutvā tīni honiti. Tīni hutvā pañca honti pariyāyenāti.

4. 4. 9

Kaṭṭhopamasuttaṃ

1723. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: sukhindriyaṃ somanassindriyaṃ dukkhindriyaṃ domanassindriyaṃ upekkhindriyaṃ. Sukhavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati sukhindriyaṃ. So sukhito va samāno sukhitosmiti pajānāti. Tasseva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, sukhavedanīyaṃ phassaṃ paṭicca uppannaṃ sukhindriyaṃ taṃ nirujjhati. Taṃ vūpasammatīti1 pajānāti.

Dukkhavedanīyaṃ bhikkhave, phassaṃ paṭiccauppajjati dukkhindriyaṃ. So dukkhito va samāno dukkhitosmīti pajānāti. Tasseva dukkhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, dukkhavedanīyaṃ [PTS Page 212] [\q 212/] phassaṃ paṭicca uppannaṃ dukkhindriyaṃ taṃ nirujjhati. Taṃ vūpasammatīti pajānāti.

Somanassavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati somanassindriyaṃ. So sumano va samāno sumanosmīti pajānāti. Tasseva somanassavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, sumanassavedanīyaṃ phassaṃ paṭicca uppannaṃ somanassindriyaṃ taṃ nirujjhati. Taṃ vūpasammatīti pajānāti.

Domanassavedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati domanassindriyaṃ. So dummano va samāno dummanosmīti pajānāti. Tasseva domanassavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, domanassavedanīyaṃ phassaṃ paṭicca uppannaṃ domanassindriyaṃ taṃ nirujjhati. Taṃ vūpasammatīti pajānāti. Upekhāvedanīyaṃ bhikkhave, phassaṃ paṭicca uppajjati upekkhindriyaṃ. So upekhako va samāno upekhakosmīti pajānāti. Tasseva upekhāvedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, upekhāvedanīyaṃ phassaṃ paṭicca uppannaṃ upekkhindriyaṃ taṃ nirujjhati. Taṃ vūpasammatīti pajānāti.

-------------------------

1. Vūpasamati - syā.

[BJT Page 378] [\x 378/]

Seyyathāpi bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭanasammodhānā usmā jāyati. Tejo abhinibbattati. Tesaṃ yeva kaṭṭhānaṃ nānābhāvā vinikkhepā1 yā tajjā usmā sā nirujjhati. Sā vūpasammati, evameva kho bhikkhave, sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhindriyaṃ. So sukhitova samāno sukhitosmīti pajānāti. Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, sukhavedaniyaṃ phassaṃ paṭicca uppannaṃ sukhindriyaṃ taṃ [PTS Page 213] [\q 213/] nirujjhati, taṃ vūpasammatīti pajānāti.

Dukkhavedanīyaṃ phassaṃ paṭicca uppajjati dukkhindriyaṃ. So dukkhitova samāno dukkhitosmīti pajānāti. Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, sukhavedaniyaṃ phassaṃ paṭicca uppannaṃ dukkhindriyaṃ taṃ nirujjhati, taṃ vūpasammatīti pajānāti.

Somanassavedaniyaṃ phassaṃ paṭicca uppajjati somanassindriyaṃ. So sumanova samāno sumavosmīti pajānāti. Tasseva somanassavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, somanassavedaniyaṃ phassaṃ paṭicca uppannaṃ somanassindriyaṃtaṃ nirujjhati, taṃ vūpasammatīti pajānāti.

Domanassavedanīyaṃ phassaṃ paṭicca uppajjati domanassindriyaṃ. So dummanova samāno dummanosmīti pajānāti. Tasseva domanassavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, domanassavedanīyaṃ phassaṃ paṭicca uppannaṃ domanassindriyaṃ taṃ nirujjhati, taṃ vūpasammatīti pajānāti.

Upekhāvedanīyaṃ phassaṃ paṭicca uppajjati upekkhindriyaṃ. So upekhakova samāno upekhakosmīti pajānāti. Tasseva upekhāvedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ, upekhāvedanīyaṃ phassaṃ paṭicca uppannaṃ upekkhindriyaṃ taṃ nirujjhati, taṃ vūpasammatīti pajānāti.

4. 4. 10

Uppāṭikasuttaṃ

1724. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: dukkhindriyaṃ domanassindriyaṃ sukhindriyaṃ somanassindriyaṃ upekkhindriyaṃ. Idha bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati dukkhindriyaṃ. So evaṃ pajānāti: "uppannaṃ kho me idaṃ dukkhindriyaṃ, tañca kho sanimittaṃ sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata2 animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ dukkhindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ vijjati so dukkhindriyañca pajānāti. Dukkhindriyanirodhañca pajānāti. Yattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Tañca pajānāti. Kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati: idha bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu aññāsi dukkhindriyassa nirodhaṃ tathattāya3 cittaṃ upasaṃharati. 4

-------------------------

1. Nānābhavanikkhepā - syā.

2. Tañca - machasaṃ, syā.

3. Tadatthāya - machasaṃ, syā.

4. Upasaṃhāsi - sī 1, 2.

[BJT Page 380] [\x 380/]

Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati domanassindriyaṃ. [PTS Page 214] [\q 214/] so evaṃ pajānāti: "uppannaṃ kho me idaṃ domanassindriyaṃ. Tañca kho sanimittaṃ, sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ domanassindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ vijjati. So domanassindriyañca pajānāti. Domanassindriyasamudayañca pajānāti. Domanassindriyanirodhañca pajānāti. Yattha cuppannaṃ domanassindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. Kattha cuppannaṃ domanassindriyaṃ aparisesaṃ nirujjhati: idha bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Ettha cuppannaṃ domanassindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu aññāsi domanassindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati.

Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati sukhindriyaṃ. So evaṃ pajānāti: "uppannaṃ kho me idaṃ sukhindriyaṃ. Tañca kho sanimittaṃ, sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ sukhindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ vijjati. So sukhindriyañca pajānāti. Sukhindriyasamudayañca pajānāti. Sukhindriyanirodhañca pajānāti. Yattha cuppannaṃ sukhindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. Kattha cuppannaṃ sukhindriyaṃ aparisesaṃ nirujjhati: idha bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati. Ettha cuppannaṃ sukhindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu aññāsi sukhindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati.

[BJT Page 382] [\x 382/]

[PTS Page 215] [\q 215/]

Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati somanassindriyaṃ. So evaṃ pajānāti: "uppannaṃ kho me idaṃ somanassindriyaṃ. Tañca kho sanimittaṃ, sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ somanassindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ vijjati. So somanassindriyañca pajānāti. Somanassindriyasamudayañca pajānāti. Somanassindriyanirodhañca pajānāti. Yattha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. Kattha cuppannaṃ somanassindriṃ aparisesaṃ nirujjhati: idha bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ettha cuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu aññāsi somanassindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati.

Idha pana bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati upekkhindriyaṃ. So evaṃ pajānāti: "uppannaṃ kho me idaṃ upekkhindriyaṃ. Tañca kho sanimittaṃ, sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Taṃ vata animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ upekkhindriyaṃ uppajjissatī"ti netaṃ ṭhānaṃ vijjati. So upekkhindriyañca pajānāti. Upekkhindriyasamudayañca pajānāti. Upekkhindriyanirodhañca pajānāti. Yattha cuppannaṃ upekkhindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. Kattha cuppannaṃ upekkhindriyaṃ aparisesaṃ nirujjhati: idha bhikkhave, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ettha cuppannaṃ upekkhindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati bhikkhave, bhikkhu [PTS Page 216] [\q 216/] aññāsi upekkhindriyassa nirodhaṃ tathattāya cittaṃ upasaṃharati.

Sukhindriyavaggo catuttho.

Tatruddānaṃ:

Suddhakaṃ soto arahaṃ duve samaṇabrāhmaṇā,

Vibhaṅgena tayo kaṭṭho uppaṭipāṭikanti.