[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 216] [\q 216/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 384] [\x 384/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
4. Indriyasaṃyuttaṃ
5. Jarāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

4. 5. 1

Jarāsuttaṃ

1725. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito pacchātape1 nisinno hoti piṭṭhiṃ otāpayamāno. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā bhagavato gattāni pāṇinā anomajjanto bhagavantaṃ etadavoca: "acchariyaṃ bhante, abbhutaṃ bhante, na cevadāni2 bhante, bhagavato tāva parisuddho hoti chavivaṇṇo pariyodāto. Sithilāni ca gattāni sabbāni3 valijātāni. 4 Purato pabbhāro ca kāyo. Dissati ca indriyānaṃ aññathattaṃ: cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassāti.

[PTS Page 217] [\q 217/]

Evaṃ hetaṃ ānanda, hoti jarādhammo yobbaññe. Byādhidhammo ārogye. Maraṇadhammo jīvite. Na ceva tāva parisuddho hoti chavivaṇṇo pariyodāto. Sathilāni ca honti gattāni sabbāni valijātāni. Purato pabbhāro ca kāyo. Dissati ca indriyānaṃ aññathattaṃ: cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassāti. Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Dhitaṃ5 jammi jare atthu dubbaṇṇakaraṇī jare,

Tāva manoramaṃ bimmaṃ jarāya abhimadditaṃ

Yo6 ca vassasataṃ jīve sopi maccuparāyaṇo7

Na kiñci parivajjeti sabbamevābhimaddatīti.

4. 5. 2

Uṇṇābhabrāhmaṇasuttaṃ

1726. Atha kho uṇṇābho brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho uṇṇābho brāhmaṇo bhagavantaṃ etadavoca: "pañcimāni bho gotama, indriyāni nānāvisayāni nānāgocarāni na aññamaññassa gocaravisayaṃ paccanubhonti. Katamāni pañca: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. [PTS Page 218] [\q 218/] imesaṃ nu kho bho gotama, pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ kiṃ paṭisaraṇaṃ ko ca nesaṃ gocaravisayaṃ paccanubhotīti.

---------------------------

1. Pacchātapake - syā.

2. Cevaṃdāni - machasaṃ.

3. Manthāni - syā 1sī1, 2.

4. Valiyajātāni - machasaṃ.

5. Dhikkaṃ - sīmu, dhitaṃ - syā.

6. Yopi - syā.

7. Sabbe maccuparāyaṇā - syā.

[BJT Page 386] [\x 386/]

Pañcimāni brāhmaṇa, indriyāni nānāvisayāni nānāgocarāni na aññamaññassa gocaravisayaṃ paccanunabhonti. Katamāni pañca: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Imesaṃ kho brāhmaṇa, pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭisaraṇaṃ. Manova1 tesaṃ gocaravisayaṃ paccanubhotīti. Manassa pana bho gotama kiṃ paṭisaraṇanti? Manassa kho brāhmaṇa, sati paṭisaraṇanti. Satiyā pana bho gotama, kiṃ paṭisaraṇanti? Satiyā kho brāhmaṇa: vimutti paṭisaraṇanti. Vimuttiyā pana bho gotama kiṃ paṭisaraṇanti? Vimuttiyā kho brāhmaṇa, nibbānaṃ paṭisaraṇanti. Nibbānassa pana bho gotama, kiṃ paṭisaraṇanti? Accasarā brāhmaṇa, pañhaṃ. Nāsakkhi pañhassa pariyantaṃ gahetuṃ. Nibbānogadhaṃ hi brāhmaṇa brahmacariyaṃ vussati nibbānaparāyaṇaṃ nibbānapariyosānanti. Atha kho uṇṇābho brāhmaṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkami.

Atha kho bhagavā acirapakkante uṇṇābhe brāhmaṇe bhikkhu āmantesi: "seyyathāpi bhikkhave, kūṭāgāre vā kūṭāgārasālāyaṃ vā2 pācīnavātapānā suriye uggacchante vātapānena rasmi pavisitvā kvāssa patiṭṭhitāti. Pacchimāya bhante bhittiyanti. [PTS Page 219] [\q 219/] evameva kho bhikkhave, uṇṇābhassa brāhmaṇassa tathāgate saddhā niviṭṭhā, mūlajātā patiṭṭhitā daḷhā asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmuṇā vā kenaci vā lokasmiṃ. Imamhi ce bhikkhave, samaye uṇṇābho brāhmaṇo kālaṃ kareyya, natthi taṃ saṃyojanaṃ yena saṃyojanena saṃyutto uṇṇābho brāhmaṇo puna imaṃ lokaṃ āgaccheyyāti.

4. 5. 3

Sāketasuttaṃ

1727. Ekaṃ samayaṃ bhagavā sākete viharati añjanavane migadāye. Tatra kho bhagavā bhikkhū āmantesi. Atthi nu kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma yāni pañcindriyāni tāni pañca balāni honti, yāni pañca balāni tāni pañcinidriyāni hontīti? Bhagavammūlakā no bhante, dhammā bhagavaṃ paṭisaraṇā. Bhagavato suttā bhikkhū dhāressantīti.

---------------------------

1. Mano ca syā, sī 1.

2. Kūṭāgāraṃ vā kūṭāgārasālā vā uttarāya - sīmu.

[BJT Page 388] [\x 388/]

Atthi bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma yāni pañcindriyāni tāni pañca balāni honti. Yāni pañca balāni tāni pañcindriyāni honti. Katamo ca bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma yāni pañcindriyāni tāni pañca balāni honti, yāni pañca balāni tāni pañcindriyāni honti: yaṃ bhikkhave, saddhindriyaṃ taṃ saddhābalaṃ, yaṃ saddhābalaṃ taṃ saddhindriyaṃ. Yaṃ viriyindriyaṃ taṃ viriyabalaṃ, yaṃ viriyabalaṃ taṃ viriyindriyaṃ, yaṃ satindriyaṃ taṃ satibalaṃ, yaṃ satibalaṃ taṃ satindriyaṃ. Yaṃ samādhindriyaṃ taṃ samādhibalaṃ, yaṃ samādhibalaṃ samādhindriyaṃ. Yaṃ paññindriyaṃ taṃ paññābalaṃ, yaṃ paññābalaṃ taṃ paññindriyaṃ.

Seyyathāpi bhikkhave nadī pācīnaninnā pācinapoṇā pācīnapabbhārā, tassā assa majjhe1 dīpo, atthi bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā eko sototveva saṅkhaṃ gacchati. Atthi pana bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotānitveva. Saṅkhaṃ gacchanti. [PTS Page 220] [\q 220/] katamo ca bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā eko sototveva saṅkhaṃ gacchati? Yaṃ2 bhikkhave, tassa dīpassa puratthimante3 udakaṃ yañca pacchimante udakaṃ, ayaṃ kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma tassa nadiyā eko sototveva saṅkhaṃ gacchati. Katamo ca bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotānitveva saṅkhaṃ gacchanti, yaṃ bhikkhave, tassa dīpassa uttarante udakaṃ yañca dakkhiṇante udakaṃ, ayaṃ kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotānitveva saṅkhaṃ gacchanti. Evameva kho bhikkhave, yaṃ

Saddhindriyaṃ taṃ saddhābalaṃ, yaṃ saddhābalaṃ taṃ saddhindriyaṃ. Yaṃ viriyindriyaṃ taṃ viriyabalaṃ, yaṃ viriyabalaṃ taṃ viriyindriyaṃ, yaṃ satindriyaṃ taṃ satibalaṃ, yaṃ satibalaṃ taṃ satindriyaṃ. Yaṃ samādhindriyaṃ taṃ samādhibalaṃ, yaṃ samādhibalaṃ taṃ samādhindriyaṃ. Yaṃ paññindriyaṃ taṃ paññābalaṃ, yaṃ paññābalaṃ taṃ paññindriyaṃ. Pañcannaṃ bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.

4. 5. 4

Pubbakoṭṭhakasuttaṃ

1728. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbakoṭṭhake. Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi. Saddahāsi4 tvaṃ sāriputta, saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, virindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānanti?

-------------------------

1. Tassā majjhe - machasaṃ, syā.

2. Yañca - machasaṃ, syā.

3. Purimante - machasaṃ.

4. Saddahasi - machasaṃ, syā.

[BJT Page 390] [\x 390/]

[PTS Page 221] [\q 221/] nakhvāhaṃ ettha bhante, bhagavato saddhāya gacchāmi "saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, virindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ. Yesaṃ hi bhante, aññātaṃ assa adiṭṭhaṃ1 aviditaṃ asacchikataṃ aphassitaṃ2 paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ:

Saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānanti? Yesañca kho etaṃ bhante, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, nikkaṅkhā te tattha nibbicikicchā, saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ. Mayhampi kho etaṃ bhante, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Nikkaṅakhvāhaṃ tattha nibbicikiccho saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānanti.

Sādhu sādhu sāriputta, yesaṃ hetaṃ3 sāriputta, aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya te tattha paresaṃ saddhāya gaccheyyuṃ, saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ. Yesañca kho etaṃ sāriputta, ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya nikkaṅkhā te tattha nibbicikicchā, saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, satindriyaṃ bhāvitaṃ bahulīkataṃ [PTS Page 222] [\q 222/] amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānaṃ, paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti, amataparāyanaṃ amatapariyosānanti.

---------------------------

1. Aññātaṃ adiṭṭhaṃ - syā.

2. Apassitaṃ - sī 1. Syā.

3. Yesañhi taṃ - syā.

[BJT Page 392] [\x 392/]

4. 5. 5

Pubbārāmasuttaṃ

1729. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato pacchassosuṃ bhagavā etadavoca:

Katinnaṃ1 nu kho bhikkhave indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ vyākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Bhagavammūlakā no bhanthe, dhammā bhagavaṃ paṭisaraṇā. Bhagavato sutto bhikkhū dhāressantīti.

Ekassa kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ vyākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Katamassa ekassa? Paññindriyassa. Paññavato bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti. Tadanvayaṃ viriyaṃ saṇṭhāti. Tadanvayā sati saṇṭhāti. Tadanvayo samādhi saṇṭhāti. Imassa kho bhikkhave, ekassa indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ vyākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmītī"ti.

4. 5. 6

Dutiya pubbārāmasuttaṃ

1730. Katinnaṃ nu kho bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti:

"Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Bhagavamūlakā no bhanthe, dhammā bhagavaṃ paṭisaraṇaṃ. Bhagavato sutvā bhikkhū dhāressantīti.

[PTS Page 223] [\q 223/]

Dvinnaṃ kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Katamesaṃ dvinnaṃ. Ariyā ca paññāya, ariyāya ca vimuttiyā. Yā hissa bhikkhave, ariyā paññā tadassa paññindriyaṃ, yā hissa bhikkhave, ariyā vimutti tadassa samādhindriyaṃ,

Imesaṃ kho bhikkhave, dvinnaṃ indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmītī"ti.

--------------------------

1. Katinaṃ - syā.

[BJT Page 394] [\x 394/]

4. 5. 7

Tatiya pubbārāmasuttaṃ

1731. Katinnaṃ nu kho bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Bhagavammūlakā no bhanthe, dhammā bhagavaṃ paṭisaraṇā. Bhagavato sutvā bhikkhū dhāressantīti.

Catunnaṃ kho bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Katamesaṃ catunnaṃ. Viriyindriyassa satindriyassa samādhindriyassa paññindriyassa. Imesaṃ kho bhikkhave, catunnaṃ indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmītī"ti.

4. 5. 8

Catuttha pubbārāmasuttaṃ

1732. Katinnaṃ nu kho bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti:

"Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Bhagavammūlakā no bhanthe, dhammā bhagavaṃ paṭisaraṇā. Bhagavato sutvā bhikkhū dhāressantīti.

Pañcannaṃ kho bhikkhave, indriyassa bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Katamesaṃ pañcannaṃ. [PTS Page 224] [\q 224/] saddhindriyassa viriyindriyassa satindriyassa samādhindriyassa paññindriyassa.

Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā khīṇāsavo bhikkhu aññaṃ byākaroti: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmītī"ti.

4. 5. 9

Piṇḍolasuttaṃ

1733. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme, tena kho pana samayena āyasmatā piṇḍolabhāradvājena aññā byākatā hoti: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī"ti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṃkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "āyasmatā bhante piṇḍolabhāradvājena aññā byākatā: "khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī"ti. Kinnukho bhante, atthavasaṃ sampassa mānena āyasmatā piṇḍolabhāradvājena aññā byākatā: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmīti,

[BJT Page 396] [\x 396/]

Tiṇṇaṃ kho pana bhikkhave, indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmīti. Katamesaṃ tiṇṇannaṃ: satindriyassa samādhindriyassa paññindriyassa. Imesaṃ kho bhikkhave, tiṇṇannaṃ indriyānaṃ bhāvitattā bahulīkatattā piṇḍolabhāradvājena bhikkhunā aññā byākatā: khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmī"ti. Imāni ca bhikkhave, tīṇi indriyāni mantāni: khayantāni. Kissa khayantāti: jātijarāmaraṇassa. Jātijarāmaraṇaṃ khayantaṃ2 kho bhikkhave, sampassamānena [PTS Page 225] [\q 225/] piṇḍolabhāradvājena bhikkhunā aññā byākatā: "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī"ti.

4. 5. 10

Āpaṇasuttaṃ

1734. Ekaṃ samayaṃ bhagavā aṅgesu viharati āpaṇaṃ nāma aṅgānaṃ nigamo. Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: "yo so sāriputta, ariyasāvako tathāgate ekantagato, 3 abhippasanno api nu so4 tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā"ti?

Yo so bhante, ariyasāvako tathāgate ekantagato3 abhippasanno na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā. Saddhassa hi bhante, ariyasāvakassa etaṃ pāṭikaṅkhaṃ: "yaṃ āraddhaviriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yaṃ hissa bhante, viriyaṃ tadassa viriyindriyaṃ. Saddhassa hi bhante, ariyasāvakassa āraddhaviriyassa etaṃ pāṭikaṅkhaṃ: "yaṃ satimā bhavissati paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yā hissa bhante, sati, tadassa satindriyaṃ. Saddhassa hi bhante, ariyasāvakassa āraddhaviriyassa upaṭṭhitasatino etaṃ pāṭikaṅkhaṃ: "yaṃ vossaggārammaṇaṃ karitvā labhissati samādhiṃ labhissati cittassekaggataṃ. Yo hissa bhante, samādhi tadassa samādhindriyaṃ.

---------------------------

1. Tiṇṇaṃ - syā, sīmu.

2. Khayanti - machasaṃ, syā, sīmu.

3. Ekantigato - sīmu.

4. Na so - machasaṃ, syā.

[BJT Page 398] [\x 398/]

Saddhassa hi bhante, ariyasāvakassa āraddhaviriyassa upaṭṭhitasatino [PTS Page 226] [\q 226/] samāhitacittassa etaṃ pāṭikaṅkhaṃ: "yaṃ evaṃ jānissati anamataggo kho saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ avijjāyatveva tamokāyassa1 asesavirāganirodho, santametaṃ padaṃ, paṇītametaṃ padaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ, yā hissa bhante, paññā tadassa paññindriyaṃ, sa kho so2 bhante, ariyasāvako evaṃ padahitvā padahitvā evaṃ abhisaddahati: "ime kho te dhammā ye’ me pubbe sutāva3 ahesuṃ, te’dānāhaṃ etarahi kāyena ca phusitvā4 viharāmi. Paññāya ca anativijjha5 passāmī"ti. Yā hi’ssa bhante, saddhā tadassa saddhindriyanti.

Sādhu sādhu sāriputta, yo so sāriputta, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā. Saddhassa hi sāriputta, ariyasāvakassa etaṃ pāṭikaṅkhaṃ: "yaṃ āraddhaviriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, yaṃ hissa sāriputta, viriyaṃ, tadassa viriyindriyaṃ. Saddhassa hi sāriputta, ariyasāvakassa āraddhaviriyassa etaṃ pāṭikaṅkhaṃ "yaṃ āraddhaviriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, yaṃ hissa sāriputta, viriyaṃ, tadassa yā hissa sāriputta, paññā tadassa paññindriyaṃ. Sa kho so sāriputta, ariyasāvako evaṃ padahitvā padahitvā evaṃ saritvā saritvā evaṃ samādahitvā samādahitvā evaṃ pajānitvā pajānitvā evaṃ abhisaddahati: "ime kho te dhammā ye’me pubbe sutāva ahesuṃ tedānāhaṃ6 [PTS Page 227] [\q 227/] etarahi kāyena ca phusitvā viharāmi paññāya ca ativijjha passāmī"ti. Yā hissa sāriputta, saddhā tadassa saddhindriyantī.

Jarāvaggo pañcamo.

Tatruddānaṃ:

Jarā uṇṇābhabrāhmaṇo sāketo pubbakoṭṭhako,

Pubbārāmena cattāri piṇḍolo āpaṇena cāti. 7

--------------------------

1. Tamokāyasseva - sīmu, sī2.

2. Saddho so - machasaṃ.

3. Sutavā - machasaṃ.

4. Phassitvā - sī 1, 2.

5. Paṭivijjha - machasaṃ.

6. Tenāhaṃ - syā.

7. Saddhena - syā.