[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 227] [\q 227/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 400] [\x 400/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
4. Indriyasaṃyuttaṃ
6. Sūkarakhatavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

4. 6. 1

Sālāsuttaṃ

1735. Ekaṃ samayaṃ bhagavā kosalesu viharati sālāyaṃ1 brāhmaṇagāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti bhadanteti te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca. Seyyathāpi bhikkhave, ye keci tiracchānagatā pāṇā, sīho tesaṃ migarājā2 aggamakkhāyati: yadidaṃ thāmena javena sūriyena3 evameva kho bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāya.

Katame ca bhikkhave, bodhipakkhiyā dhammā? Saddhindriyaṃ bhikkhave, bodhipakkhiyo dhammo taṃ bodhāya saṃvattati. Viriyindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati. Satindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati. Samādhindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati.

Paññindriyaṃ bodhipakkhiyo dhammo, taṃ bodhāya saṃvattati. [PTS Page 228] [\q 228/] seyyathāpi bhikkhave, ye keci tiracchānagatā pāṇā, sīho tesaṃ migarājā aggamakkhāyati, yadidaṃ thāmena javena sūriyena. Evameva kho bhikkhave, ye keci bodhipakkhiyā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāyāti.

4. 6. 2

Mallakasuttaṃ

1736. Ekaṃ samayaṃ bhagavā mallakesu4 viharati uruvelakappaṃ nāma mallakānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi: yāva kīvañca bhikkhave, ariyasāvakassa ariyaṃ ñāṇaṃ5 nuppannaṃ6 hoti neva tāva catunnaṃ indriyānaṃ saṇṭhiti hoti, neva tāva catunnaṃ indriyānaṃ avaṭṭhiti hoti, yato ca kho bhikkhave, ariyasāvakassa ariyañāṇaṃ uppannaṃ hoti, atha catunnaṃ indriyānaṃ saṇṭhiti hoti, atha catunnaṃ indriyānaṃ avaṭṭhiti hoti.

---------------------------

1. Kosalāyaṃ - syā.

2. Sīho migarājā tesaṃ - machasaṃ, syā.

3. Sūrena - machasaṃ.

4. Mallikesu - machasaṃ.

5. Ariyañāṇaṃ - machasaṃ, syā.

6. Na uppannaṃ - machasaṃ, syā.

[BJT Page 402] [\x 402/]

Seyyathāpi bhikkhave, yāvakīvañca kūṭāgārassa kūṭaṃ na ussitaṃ hoti, neva tāva1 gopānasīnaṃ saṇṭhiti hoti, neva tāva gopānasīnaṃ avaṭṭhiti hoti. Yato ca kho bhikkhave, kūṭāgārassa kūṭaṃ ussitaṃ hoti, atha kho gopānasīnaṃ saṇṭhiti hoti, atha kho gopānasīnaṃ avaṭṭhiti hoti. Evameva kho bhikkhave, yāvakīvañca ariyasāvakassa ariyañāṇaṃ na uppannaṃ hoti, neva tāva catunnaṃ indriyānaṃ saṇṭhiti hoti, neva tāva catunnaṃ indirayānaṃ avaṭṭhiti hoti, yato ca kho bhikkhave, ariyasāvakassa ariyañāṇaṃ uppannaṃ hoti, atha catunnaṃ indriyānaṃ saṇṭhiti hoti, atha catunnaṃ indriyānaṃ avaṭṭhiti hoti. Katamesaṃ catunnaṃ: [PTS Page 229] [\q 229/] saddhindriyassa viriyindriyassa satindriyassa samādhindriyassa. Paññavato bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti, tadanvayaṃ viriyaṃ saṇṭhāti, tadanvayā sati saṇṭhāti, tadanvayo samādhi saṇṭhātīti.

4. 6. 3

Sekhasuttaṃ

1737. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tatra kho bhagavā bhikkhū āmantesi: atthi nu kho bhikkhave, 2 pariyāyo: yaṃ pariyāya āgamma sekho3 bhikkhu sekhabhūmiyaṃ ṭhito4 sekho’smīti pajāneyya, asekho bhikkhu asekhabhūmiyaṃ ṭhito asekho’smīti pajāneyyā’ti. Bhagavammūlakā no bhante, dhammā bhagavaṃ paṭisaraṇā. Bhagavato sutvā bhikkhū dhāressantīti. Atthi bhikkhave, pariyāyo: yaṃ pariyāyaṃ āgamma sekho bhikkhu sekhabhūmiyaṃ ṭhito sekhosmī’ti pajāneyya, asekho bhikkhu asekhabhūmiyaṃ ṭhito asekhosmī’ti pajāneyya, katamo ca bhikkhave, pariyāyo, yaṃ pariyāyaṃ āgamma sekho bhikkhu sekhabhūmiyaṃ ṭhito sekhosmī’ti pajānāti? Idha bhikkhave, sekho bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti. Ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadāti yathabhūtaṃ pajānāti. Ayampi kho bhikkhave, pariyāyo, yaṃ pariyāyaṃ āgamma sekho bhikkhu sekhabhūmiyaṃ ṭhito sekhosmī’ti pajānāti.

Punacaparaṃ bhikkhave, sekho bhikkhu iti paṭisañcikkhati: atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā yo evaṃ bhūtaṃ tacchaṃ tathā5 dhammaṃ [PTS Page 230] [\q 230/] deseti, yathā bhagavā’ti. So evaṃ pajānati: natthi ito6 bahiddhā añño samaṇo vā brāhmaṇo vā yo evaṃ bhūtaṃ tacchaṃ tathā dhammaṃ deseti, yathā bhagavā’ti. Ayampi kho bhikkhave, pariyāyo: yaṃ pariyāyaṃ āgamma sekho bhikkhu sekhabhūmiyaṃ ṭhito sekhosmī"ti pajānāti.

--------------------------

1. Tāvañca - sī 1, 2.

2. Atthi nu kho me bhikkhave - sī 1 2.

3. Sekkho - syā.

4. Saṇṭhito - syā.

5. Tathaṃ - machasaṃ, syā.

6. Natthi kho ito - machasaṃ.

[BJT Page 404] [\x 404/]

Punacaparaṃ bhikkhave, sekho bhikkhu pañcindriyāni pajānāti: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ, yaṃgatikāni yaṃparamāni yaṃbalāni1 yaṃpariyosānāni, naheva kho kāyena phusitvā2 viharati, paññāya ca ativijjha passati. Ayampi kho bhikkhave: pariyāyo: yaṃ pariyāyaṃ āgamma sekho bhikkhu sekhabhūmiyaṃ ṭhito sekhosmī’ti pajānāti.

Katamo ca bhikkhave, pariyāyo, yaṃ pariyāyaṃ āgamma asekho bhikkhu asekhabhūmiyaṃ ṭhito asekhosmīti pajānāti? Idha bhikkhave, asekho bhikkhu pañcindriyāni pajānāti saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ yaṃgatatikāni yaṃparamāni yaṃbalāni yaṃpariyosānāti. Kāyena ca phusitvā viharati, paññāya ca ativijjha passati. Ayampi kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma asekho bhikkhu asekhabhūmiyaṃ ṭhito asekhosmīti pajānāti.

Punacaparaṃ bhikkhave, asekho bhikkhu cha indriyāni pajānāti. Cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ, imāni cha3 indriyāni sabbena sabbaṃ sabbathā sabbaṃ aparisesaṃ nirujjhanti. 4 Aññāni cha5 indriyāni na kuhiñci kismiñci6 uppajjissantīti pajānāti. Ayampi kho bhikkhave, pariyāyo yaṃ pariyāyaṃ āgamma asekho bhikkhu asekhabhūmiyaṃ ṭhito asekhosmīti pajānātīti.

4. 6. 4

Padasuttaṃ

[PTS Page 231] [\q 231/]

1738. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena. Evameva kho bhikkhave, yāni kānici padāni bodhāya saṃvattanti, paññindriyaṃ padaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāya. Katamāni ca bhikkhave, padāni bodhāya saṃvattanti: saddhindriyaṃ bhikkhave padaṃ, taṃ bodhāya saṃvattati. Viriyindriyaṃ padaṃ, taṃ bodhāya saṃvattati. Satindriyaṃ padaṃ, taṃ bodhāya saṃvattati. Samādhindriyaṃ padaṃ, taṃ bodhāya saṃvattati. Paññindriyaṃ padaṃ, taṃ bodhāya saṃvattati. Seyyathāpi bhikkhave, yāni kānici jaṅgamānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti. Hatthipadaṃ tesaṃ aggamakkhāyati. Yadidaṃ mahantattena. Evameva kho bhikkhave, yāni kānici padāni bodhāya saṃvattanti. Paññindriyaṃ padaṃ tesaṃ aggamakkhāyati. Yadidaṃ bodhāyāti.

--------------------------

1. Yamaphalāni - machasaṃ, syā.

2. Phassitvā - sī 1, 2.

3. Imāni kho cha - machasaṃ, syā.

4. Nirujjhassanti - machasaṃ, syā.

5. Aññāni ca cha - machasaṃ, syā.

6. Kismici - sī 1, 2.

[BJT Page 406] [\x 406/]

4. 6. 5

Sārasuttaṃ

1739. Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā paññindriyaṃ tesaṃ aggamakkhāyati, yadidaṃ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā:

Saddhindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.

Viriyindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.

Satindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.

Samādhindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.

Paññindriyaṃ bodhipakkhiko dhammo, taṃ bodhāya saṃvattati.

Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.

4. 6. 6

Patiṭṭhitasuttaṃ

[PTS Page 232] [\q 232/]

1740. Sāvatthiyaṃ:

Ekadhamme patiṭṭhitassa bhikkhave, bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni. Katamasmiṃ ekadhamme: appamāde. Katamo ca bhikkhave, appamādo. Idha bhikkhave bhikkhu cittaṃ rakkhati āsavesu ca sāsavesu ca dhammesu. Tasmiṃ1 cittaṃ rakkhato āsavesu ca sāsavesu ca dhammesu saddhindriyampi bhāvanāpāripūriṃ gacchati. Viriyindriyampi bhāvanāpāripūriṃ gacchati. Satindriyampi bhāvanāpāripūriṃ gacchati. Samādhindriyampi bhāvanāpāripūriṃ gacchati. Paññindriyampi bhāvanāpāripūriṃ gacchati. Evaṃ kho2 bhikkhave, ekadhamme patiṭṭhitassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitānīti.

4. 6. 7

Brahmasuttaṃ

1741. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: pañcindriyāni. Bhāvitāni bahulīkatāni amatogadhāni honti amataparāyanāni amatapariyosānāni. Katamāni pañca: saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ.

Imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyanāni amatapariyosānānī"ti.

---------------------------

1. Tassa - machasaṃ, syā.

2. Evampi kho - machasaṃ, syā.

[BJT Page 408] [\x 408/]

Atha kho sahampatī bhagavato cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ brahmaloke1 antarahito bhagavato purato pāturahosi. [PTS Page 233] [\q 233/] atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: evametaṃ bhagavā, evametaṃ sugata, pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti, amataparāyanāni amatapariyosānāni. Katamāni pañca: saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Viriyindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Satindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ.

Samādhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ. Imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyanāni amatapariyosānāni. 2

Bhutapubbā’haṃ bhante, kassape sammāsambuddhe brahmacariyaṃ acariṃ. Tatra’pi3 maṃ evaṃ jānanti: "sahako bhikkhu, sahako bhikkhū"ti. So kho’haṃ bhante, imesaṃ pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā kāmesu kāmacchandaṃ virājetvā kāyassa bhedā parammaraṇā sugatiṃ brahmalokaṃ uppanno tatra’pi maṃ evaṃ jānanti "brahmā sahampati brahmā sahampatī"ti. Evametaṃ bhagavā, evametaṃ sutata, ahametaṃ jānāmi, ahametaṃ passāmi. 4 Yathā imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti, amataparāyanāni amatapariyosānānīti.

4. 6. 8

Sūkarakhatasuttaṃ

1742. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate sūkarakhatāyaṃ5. Tatra kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: "kinnu kho sāriputta, atthavasaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ6 pavattamāno pavattatī"ti?7 [PTS Page 234] [\q 234/] anuttaraṃ hi bhante, yogakkhemaṃ8 sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti.

Sādhu, sādhu, sāriputta, anuttaraṃ hi sāriputta, yogakkhemaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattati. Katamo ca sāriputta, anuttaro yogakkhemo, yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti. Idha bhante, khīṇāsavo bhikkhu saddhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, viriyindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, satindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, samādhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ,

----------------------------

1. Brahmalokato - sī 1, 2

2. Pariyosānānīti - 1, 2.

3. Acariṃ pe-tatrapi - sī 1, 2.

4. Ettha sī 1, 2 potthakesu ūnatā dissate.

5. Sūkarakhātāyaṃ - syā.

6. Nipaccākāraṃ - sīmu, sī 1, 2.

7. Pavattayamāno pavatteti - sīmu. Sī 1, 2.

8. Anuttaraṃ yogakkhemaṃ - machasaṃ, syā.

[BJT Page 410] [\x 410/]

Paññindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, ayaṃ kho bhante, anuttaro yogakkhemo yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti.

Sādhu, sādhu, sāriputta, eso hi sāriputta, anuttaro yogakkhemo yaṃ sampassamāno khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattati. Katamo ca sāriputta, paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti. Idha bhante, khīṇāsavo bhikkhu satthari sagāravo viharati sappatisso. 1 Dhamme sagāravo viharati sappatisso. Saṅghe sagāravo viharati sappatisso. Sikkhāya sagāravo viharati sappatisso. Samādhismiṃ sagāravo viharati sappatisso. Ayaṃ kho bhante, paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattamāno pavattatīti.

[PTS Page 235] [\q 235/]

Sādhu, sādhu, sāriputta, eso hi sāriputta paramanipaccakāro yaṃ khīṇāsavo bhikkhu tathāgate vā tathāgatasāsane vā paramanipaccakāraṃ pavattayamāno pavattatīti.

4. 6. 9

Uppādasuttaṃ

1743. Sāvatthiyaṃ:

Pañcimāni bhikkhave, indriyāni, bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassa. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra tathāgatassa pātubhāvā arahato sammāsambuddhassāti.

4. 6. 10

Dutiya uppādasuttaṃ

1744. Sāvatthiyaṃ:

Pañcimāni bhikkhave, indriyāni, bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra sugatavinayā. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anuppannāni uppajjanti nāññatra sugatavinayāti.

Sūkarakhatavaggo chaṭṭho.

Tatraddānaṃ:

Sālā mallakaṃ sekho ca padaṃ sāraṃ patiṭṭhitaṃ

Brahmā sūkarakhatañca uppādo apare duveti.

---------------------------

1. Sappaṭisso - syā.