[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 236] [\q 236/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 412] [\x 412/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
4. Indriyasaṃyuttaṃ
7. Sambodhivaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

4. 7. 1

Saṃyojanasuttaṃ[PTS Page 236] [\q 236/]

1745. Sāvatthiyaṃ:

Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni saṃyojanappahānāya1 saṃvattanti. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya saṃvattantīti.

4. 7. 2

Anusayasuttaṃ

1746. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni

Anusayasamugghātāya saṃvattanti. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni anusayasamugghātāya saṃvattantīti.

4. 7. 2

Addhānasuttaṃ

1747. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni

Addhānapariññāya saṃvattanti.

Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni addhānapariññāya saṃvattantīti.

4. 7. 4

Āsavakkhayasuttaṃ

1748. Pañcimāni bhikkhave, indriyāni bhāvitāni bahulīkanāni

Āsavānaṃ khayāya saṃvattanti.

Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattantīti.

----------------------------

1. Saṃyojanānaṃ pahānāya - syā.

[BJT Page 414] [\x 414/]

4. 7. 5

Phalasuttaṃ

1749. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā’ti.

4. 7. 6

Dutiya phalasuttaṃ

[PTS Page 237] [\q 237/]

1750. Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave, pañcindriyāni. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā sattaphalā satta ānisaṃsā pāṭikaṅkhā. Katame sattaphalā satta ānisaṃsā: diṭṭheva dhamme paṭigacca1 aññaṃ ārādheti, no ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā2 antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, uddhaṃsoto akaniṭṭhagāmī. Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā ime sattaphalā sattānisaṃsā pāṭikaṅkhāti.

4. 7. 7

Rukkhasuttaṃ

1751. Seyyathāpi bhikkhave, ye keci jambudīpakā rukkhā, jambū tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā:

Saddhindriyaṃ bhikkhave, bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati. Viriyindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Satindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Samādhindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Paññindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Seyyathāpi bhikkhave, ye keci jambudīpakā rukkhā, jambū tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.

--------------------------

1. Paṭikacca - machasaṃ, syā, paṭihacca - sīmu, sī 1, 2.

2. Parikkhayāya - sīmu, sī 1, 2, syā.

[BJT Page 416] [\x 416/]

4. 7. 8

Dutiya rukkhasuttaṃ

[PTS Page 238] [\q 238/]

1752. Seyyathāpi bhikkhave, ye keci devānaṃ tāvatiṃsānaṃ rukkhā, pāricchattako tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā: saddhindriyaṃ bhikkhave, bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati. Viriyindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Satindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Samādhindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Paññindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Syethāpi bhikkhave, ye keci devānaṃ tāvatiṃsānaṃ rukkhā,

Pāricchattako tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.

4. 7. 9

Tatiya rukkhasuttaṃ

1753. Seyyathāpi bhikkhave, ye keci asurānaṃ rukkhā,

Cittapāṭalī tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāya. Katame ca bhikkhave, bodhipakkhikā dhammā: saddhindriyaṃ bhikkhave, bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati. Viriyindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Satindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Samādhindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Paññindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Syethāpi bhikkhave, ye keci asurānaṃ rukkhā, cittapāṭalī tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.

4. 7. 10

Catuttha rukkhasuttaṃ

1754. Seyyathāpi bhikkhave, ye keci supaṇṇānaṃ rukkhā,

Koṭasimbalī1 tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati: yadidaṃ bodhāya. [PTS Page 239] [\q 239/] katame ca bhikkhave, bodhipakkhikā dhammā: saddhindriyaṃ bhikkhave, bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati. Viriyindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Satindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Samādhindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Paññindriyaṃ bodhipakkhiko dhammo. Taṃ bodhāya saṃvattati.

Syethāpi bhikkhave, ye keci supaṇṇānaṃ rukkhā, kūṭasimbalī tesaṃ aggamakkhāyati. Evameva kho bhikkhave, ye keci bodhipakkhikā dhammā, paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti.

Sambodhivaggo sattamo.

Tatraddānaṃ:

Saṃyojanaṃ anusayaṃ addhānaṃ āsavakkhayaṃ,

Dve phalā caturo rukkhā vaggo tena pavuccatīti.

---------------------------

1. Kūṭasimbalī - sīmu, machasaṃ.