[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 001] [\q 1/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 440] [\x 440/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
4. Indriyasaṃyuttaṃ
13. Punagaṅgāpeyyālo

Namo tassa bhagavato arahato sammāsambuddhassa.

4. 13. 1-36

Pācīnaninnādi suttāni

1869-1904. Seyyathāpi bhikkhave, gaṅgānadī -pe- nibbāna pabbhāroti.

(Indriyasaṃyuttassa punagaṅgāpyolavaggo rāgavinayādivasena amatogadhādivasena nibbānaninnādivasena ca vitthāretabbo. Ekekasmiṃ tayo tayo katvā chattiṃsati suttannā veditabbā.)

Punagaṅgāpeyyāli.

Tatraddānaṃ:

Cha pācīnato ninnā cha ca ninnā samuddato,

Ete dve dvādasa honti vaggo tena pavuccatīti.