[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 001] [\q 1/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 424] [\x 424/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
4. Indriyasaṃyuttaṃ
17. Puna oghavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

4. 17. 1-119

Oghādi suttāni

2091-2209. Cattāro’me bhikkhave, oghā -pebhāvetabbānīti.

4. 17. 120

Uddhambhāgiyasuttaṃ

2210. [PTS Page 241] [\q 241/] pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni, imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya pañcindriyāni bhāvetabbāni. Katamāni pañca: idha bhikkhave, bhikkhu saddhindriyaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, viriyindriyaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, satindriyaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, samādhindriyaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ, paññindriyaṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya imāni pañcindriyāni bhāvetabbānīti.

(Ettha ca vuttanayena abhiññādi vasena ca vitthārentena visaṃsataṃ suttantā veditabbā. )

Punaoghavaggo sattarasamo.

Tatraddānaṃ:

Ogho yogo upādānaṃ gantho anusayena ca,

Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Indriyasaṃyuttaṃ samattaṃ.

Tatravagguddānaṃ:

Suddhakamudutara chaḷindriyā sukhindriyā jarāvaggehi pañca

Sūkarakhata sambodhayogaṅgāppamādabalakaraṇīyesanoghā

Punagaṅgāpeyyāla ādīhipi pañcahi vaggā sattarasa hontīti.