[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 241] [\q 241/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 426] [\x 426/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
5. Sammappadhāna saṃyuttaṃ
1. Gaṅgāpeyyālo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 1. 1

Pācīnaninnasuttaṃ

2211. Sāvatthiyaṃ:

Cattāro’me bhikkhave, sammappadhānā. Katame cattāro: idha bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ime kho bhikkhave, cattāro sammappadhānāti.

Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu anuppannānaṃ pāpākānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ kho bhikkhave, bhikkhu cattāro sammappadhāne bhāvento cattāro sammappadhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti.

[BJT Page 428] [\x 428/]

5. 1. 2-48

[PTS Page 242] [\q 242/]

Dutiyapācīnaninnādi suttāni

2212-2258. Cattārome bhikkhave, sammappadhānā katame cattāro -pe- nibbānapabbhāroti.

(Vuttanayena vitthāretabbo. )

Gaṅgāpeyyālo paṭhamo.

Tatraddānaṃ:

Cha pācīnato ninnā cha ca ninnā samuddato,

Ete dve dvādasa honti vaggo tena pavuccatīti.