[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 001] [\q 1/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 430] [\x 430/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
5. Sammappadhāna saṃyuttaṃ
3. Balakaraṇiyavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 3. 1-48

Balādi suttāni

2299-2346. Seyyathāpi bhikkhave, ye keci balakaraṇiyā kammantā kayiranti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā kayiranti. Evameva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkaroti. Kathañca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkaroti: idha bhikkhave,

Bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya cattāro sammappadhāne bhāveti, cattāro sammappadhāne bahulīkarotīti -pe- bahulīkarotīti.

(Evaṃ aṭṭhatālīsa suttantā vitthāretabbā. )

Balakaraṇiyavaggo tatiyo.

Tatruddānaṃ:

Balaṃ bījañca nāgo ca rukkhaṃ kumbhena sūkinaṃ,

Ākāsena ca dve meghā nāvā āgantukā nadīti.