[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 001] [\q 1/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 430] [\x 430/]

Suttantapiṭake
Saṃyuttanikāyo
Paṭcamo bhāgo
Mahāvaggo
5. Sammappadhāna saṃyuttaṃ
4. Esanāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 4. 1-160

Esanādi suttāni

2347-2506. Tisso imā bhikkhave, esanā katamā tisso: kāmesanā bhavesanā brahmacariyesanā. Imā kho bhikkhave, tisso esanā. Imāsaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiṭñāya cattāro sammappadhānā bhavetabbā. Katame cattāro: idha bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ

Akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave, tissannaṃ esanānaṃ abhiṭñāya ime cattāro sammappadhānā bhāvetabbāti -pe- bhāvetabbāti.

[BJT Page 432] [\x 432/]

(Evaṃ abhiṭñāya pariññāya parikkhayāya pahānāyāti ca ekekasmiṃ soḷasa soḷasa katvā ekasatasaṭṭhi suttantā vitthāretabbā. )

Esanāvaggo catuttho.

Tatraddānaṃ:

Esanā vidhā āsavo bhavo dukkhatā ca tisso

Khīlaṃ malaṭca nīgho ca vedanā taṇhāti cāti.