[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 242] [\q 242/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 432] [\x 432/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
5. Sammappadhāna saṃyuttaṃ
5. Oghavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 5. 1-159

Oghādisuttāni

2507-2665. Cattārome bhikkhave, oghā -pebhāvetabboti.

(Vitthāretabbā. )

5. 5. 160

Uddhambhāgiyasuttaṃ

2666. Pañcimāni, bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya cattāro sammappadhānā bhāvetabbā. Katame cattāro: idha bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ime cattāro sammappadhānā bhāvetabboti.

(Vuttanayeneva ekasatasaṭṭhisuttantā vitthāretabbā)

Oghavaggo pañcamo.

Tatraddānaṃ:

[PTS Page 243] [\q 243/]

Ogho yogo upādānaṃ gantho anusayena ca

Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Sammappadhānasaṃyuttaṃ samattaṃ.

Tatra vagguddānaṃ:

Gaṅgāpeyyāloppamādo balakaraṇīyesanā

Oghoti pañcevavaggā sammappadhānasaṃyutteti.