[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 244] [\q 244/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 434] [\x 434/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
6. Balasaṃyuttaṃ
1. Gaṅgāpeyyālavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

6. 1. 1-12

Pācīnaninnādi suttāni[PTS Page 244] [\q 244/]

2667-2678. Sāvatthiyaṃ:

Pañcimāni bhikkhave, balāni, katamāni pañca: saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ. Imāni kho bhikkhave, pañca balāni. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. Kathañca bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro: idha bhikkhave, bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyabalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Satibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Satibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ kho bhikkhave, bhikkhu pañca balāni bhāvento pañca balāni

Bahulīkaronto nibbāninno hoti nibbānapoṇo nibbānapabbhāroti -pe- nibbānapabbhāroti.

Gaṅgāpeyyālavaggo paṭhamo.

Tatraddānaṃ:

[PTS Page 245] [\q 245/]

Cha pācīnato ninnā cha ca ninnā samuddato

Ete dve dvādasa honti vaggo tena pavuccatīti.