[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 247] [\q 247/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 436] [\x 436/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
6. Balasaṃyuttaṃ
5. Oghavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

6. 5. 1-39

Oghādi suttāni

2741-2779. Cattārome bhikkhave, oghā. Katame cattāro: -pe- bhāvetabbānīti.

[BJT Page 438] [\x 438/]

6. 5. 40

Uddhambhāgiyasuttaṃ

2780. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni. Katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, paccuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya pañca balāni bhāvetabbāni. Katamāni pañca: idha bhikkhave, bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyabalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Satibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Satibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhibalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ abhiññāya imāni pañca balāni bhāvetabbānīti.

Oghavaggo pañcamo.

Tatraddānaṃ:

[PTS Page 248] [\q 248/]

Ogho yogo upādānaṃ gantho anusayena ca,

Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.