[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 248] [\q 248/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 438] [\x 438/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
6. Balasaṃyuttaṃ
6. Punagaṅgāpyālo

Namo tassa bhagavato arahato sammāsambuddhassa.

6. 6. 1-36

[PTS Page 249] [\q 249/] pācīnannādi suttāni

2781-2816. Seyyathāpi bhikkhave, gaṅgā nadī pācīnaninnā -pe- nibbānapabbhāroti.

(Rāgavinayapariyosānādivasena amatogadhādivasena nibbānaninnādivasena cāti ekekasmiṃ tayo tayo katvā chattiṃsa suttantā vitthāretabbā. )

Punagaṅgāpeyyāli.

Tatraddānaṃ:

[PTS Page 250] [\q 250/]

Cha pācīnato ninnā cha ca ninnā samuddato,

Rate dve dvādasa honti vaggo tena pavuccatīti.