[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 250] [\q 250/]
[BJT Vol S 5-1] [\z S /] [\w Va /]
[BJT Page 442] [\x 442/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamo bhāgo
Mahāvaggo
6. Balasaṃyuttaṃ
10. Punaoghavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

6. 10. 1-119

Oghādi suttāni

3003-3121. Cattārome bhikkhave, oghā. Katame cattāro: -pe- bhāvetabbānīti.

(Vuttanayeneva vitthāretabbāni. )

6. 10. 120

Uddhambhāgiyasuttaṃ

[PTS Page 251] [\q 251/]

3122. Pañcimāni bhikkhave, uddhambhāgiyāni saṃyojanāni katamāni pañca: rūparāgo arūparāgo māno uddhaccaṃ avijjā. Imāni kho bhikkhave, pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya pañcabalāni bhāvetabbāni. Katamāni pañca: idha bhikkhave bhikkhu saddhābalaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Viriyabalaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Satibalaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Samādhibalaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Paññābalaṃ bhāveti, nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imesaṃ kho bhikkhave, pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya imāni pañca balāni bhāvetabbānīti.

Punaoghavaggo dasamo.

Tatraddānaṃ:

Ogho yogo upādānaṃ gantho anusayena ca,

Kāmaguṇā nīvaraṇā khandhā oruddhambhāgiyāti.

Balasaṃyuttaṃ samattaṃ.

Tatra vagguddānaṃ:

Gaṅgāpeyyāloppamādo balakaraṇīyesanā

Ogho tehi punādīhi balasaṃyuttakā dasāti.