[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 254] [\q 254/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 002] [\x 2/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
7. Iddhipādasaṃyuttaṃ
1. Cāpālavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

7. 1. 1.

Apāra suttaṃ

3123. Sāvatthiyaṃ:

Cattāro me bhikkhave, iddhipādā bhāvitā bahulīkatā apārā pāraṃ1 gamanāya saṃvattanti. Katame cattāro? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhi padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantīti.

7. 1. 2

Viraddha suttaṃ

3124. Yesaṃ kesañci bhikkhave, cattāro iddhipādā viraddhā, viraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, cattāro iddhipādā āraddhā, āraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī. Katame cattāro?

--------------------------

1. Aparāparaṃ-sī1, 2.

[BJT Page 004] [\x 4/]

Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhāna saṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti. [PTS Page 255] [\q 255/] yesaṃ kesañci bhikkhave, ime cattāro iddhipādā viraddhā, viraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī. Yesaṃ kesañci bhikkhave, ime cattāro iddhipādā āraddhā, āraddho tesaṃ ariyo maggo sammādukkhakkhayagāmīti.

7. 1. 3

Ariya suttaṃ

3125. Cattāro’me bhikkhave, iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāya. Katame cattāro? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave cattāro iddhipādā bhāvitā bahulīkatā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāyāti.

7. 1. 4

Nibbidā suttaṃ

3126. Cantāro’me bhikkhave, iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Katame cattāro?

Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhi padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantīti.

[BJT Page 006] [\x 6/]

7. 1. 5

Padesa suttaṃ

3127. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā iddhippadesaṃ abhinipphādesuṃ, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi [PTS Page 256] [\q 256/] keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā iddhippadesaṃ abhinipphādessanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitantā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhippadesaṃ abhinipphādenti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Katamesaṃ catunnaṃ? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhāna-saṅkhārasamannāgataṃ iddhipādaṃ bhāveti.

Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā iddhippadesaṃ abhinipphādesuṃ sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā iddhippadesaṃ abhinipphādessanti sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā iddhippadesaṃ abhinipphādenti sabbe te imesaṃ yeca catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.

7. 1. 6

Samatta suttaṃ

[PTS Page 257] [\q 257/]

3128. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādesuṃ, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā samantaṃ iddhiṃ abhinipphādessanti sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādenti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Katamesaṃ catunnaṃ: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādesuṃ sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādessanti sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādenti, sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.

[BJT Page 008] [\x 8/]

7. 1. 7

Bhikkhu suttaṃ

3129. Ye hi keci bhikkhave, atītamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti sabbe te catunnaṃ

Iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Katamesaṃ catunnaṃ: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci bhikkhave, atītamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, anāgatamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci bhikkhave, etarahi bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti sabbe te imesaṃ yeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.

7. 1. 8

Arahanta suttaṃ

3130. Cattāro me bhikkhave, iddhipādā. Katame cattāro? Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave, cattāro iddhipādā. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato arahaṃ sammā sambuddhoti vuccatīti.

[BJT Page 010] [\x 10/]

7. 1. 9

Ñāṇa suttaṃ

[PTS Page 258] [\q 258/]

3131. Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.

Ayaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ viriyasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti me bhikkhave cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.

Ayaṃ cittasamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ cittasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ cittasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.

Ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvitoti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādīti.

7. 1. 10

Cetiya suttaṃ

3132. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. [PTS Page 259] [\q 259/] atha kho bhagavā pubbaṇhasamayaṃ nīvāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi: "gaṇahāhi ānanda, nisīdanaṃ yena cāpālaṃ cetiyaṃ1 tenupasaṅkamissāma2 divāvihārāyā" ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato paṭissutvā nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Āyasmāpi kho ānando bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:

---------------------------

1. Cāpālacetiyaṃ- syā

2. Tenupasaṃkamissāmi-sīmu

[BJT Page 012] [\x 12/]

Ramaṇīyā ānanda, vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ cetiyaṃ, ramanīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci ānanda, ime cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susāmāraddhā. Ākaṅkhamāno ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci "tiṭṭhatu bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna" nti. Yathā taṃ mārena pariyuṭṭhitacitto.

(Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ etadavoca: "ramaṇīyā ānanda, vesāli ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci ānanda ime cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. " Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci "tiṭṭhatu bhante, bhagavā kappaṃ, tiṭṭhatu sugato kappaṃ, bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti. Yathā taṃ mārena pariyuṭṭhitacitto. [PTS Page 260] [\q 260/] tatiyampi kho bhagavā āyasmantaṃ ānandaṃ etadavoca: "ramaṇīyā ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ. Yassa kassaci ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno ānanda, kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Tathāgatassa kho ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā parivitā susamāraddhā. Ākaṅkhamāno ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.

Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhadhituṃ. Na bhagavantaṃ yāci: "tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna"nti. Yathā taṃ mārena pariyuṭṭhitacitto1)

--------------------------

1. Na dissate’yaṃ pāṭho sī1 2 potthakesu

[BJT Page 014] [\x 14/]

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi. Gaccha kho tvaṃ ānanda, yassadāni kālaṃ maññasīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhinaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.

Atha kho māro pāpimā1 yena bhagavā tenupasaṅkami. Upasaṃkamitvā bhagavantaṃ etadavoca "parinibbātu’dāni bhante, bhagavā, parinibbātu sugato2, parinibbānakālo’ dāni bhante, bhagavato, bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaṃ [PTS Page 261] [\q 261/] pāpīma, parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā3 dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī" ti.

Santi kho pana bhante, etarahi bhikkhū bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭinnā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu ’dāni bhante, bhagavā, parinibbātu sugato, parinibbānakālo’dāni bhante, bhagavato.

Bhāsitā kho panesā bhante, bhagavatā vācā: " na tāvāhaṃ pāpima, parinibbayissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā3 dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī" ti. Santi kho pana bhante, etarahi bhikkhuniyo bhagavato sāvikā viyattā vīnītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu’dāni bhante, bhagavā, parinibbātu sugato, parinibbānakālo’dāni bhante, bhagavato.

Bhāsitā kho panesā bhante, bhagavatā vācā: "na tvāhaṃ pāpima, parinibbayissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā3 dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vavarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti. Santi kho pana bhante, etarahi upāsakā bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā [PTS Page 262] [\q 262/] sāmīcipaṭipannā anudhammacārino, sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu bhante, bhagavā parinibbātu sugato, parinibbānakālo’dāni bhante, bhagavato.

Bhāsitā kho panesā bhante, bhagavato vācā: na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo, sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantī"ti.

----------------------------

1. Acirapakkante āyasmante ānando iti adhikapāṭho machasaṃ potthake dissati 2. Parinibbātu’dāni sugato-machasaṃ 3. Visāradā bahussutā-machasaṃ, syā

[BJT Page 016] [\x 16/]

Santi kho pana bhante, etarahi upāsikā bhagavato sāvikā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti, parinibbātu’dāni bhante, bhagavā, parinibbātu sugato, parinibbānakālo’dāni bhante, bhagavato, bhāsitā kho panesā bhante, bhagavatā vācā na tāvāhaṃ pāpima, parinibbāyissāmi: yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti". Nanvidaṃ1 bhante bhagavato brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ. Parinibbātu’dāni bhante, bhagavā parinibbātu sugato, parinibbānakālo’dāni bhante, bhagavatoti.

Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca: "appossukko tvaṃ pāpima hohi, na ciraṃ tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī"ti. Atha kho bhagavā cāpāle cetiye sato samapajāno āyusaṅkhāraṃ ossaji. 2 Ossaṭṭhe ca bhagavato āyusaṅkhāre mahābhumicālo ahosi bhiṃsanako lomahaṃso, devadundubhiyo ca phaliṃsu. 3 Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

[PTS Page 263] [\q 263/]

"Tulamatulañca sambhavaṃ bhavasaṅkhāramavassajī muni

Ajjhattarato samāhito abhidā4 kavacamivattasambhavanti.

Cāpālavaggo paṭhamo.

Tatruddānaṃ:

Apāro ca viruddho cāriyo nibbidā padesaṃ,

Samanto ca bhikkhu ca arahaṃñāṇacetiyāti.

---------------------------

1. Tayidaṃ-machasaṃ, syā 2. Ossajji-syā 3. Caliṃsu- sīmu 4. Abhindi-machasaṃ, syā