[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 281] [\q 281/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 046] [\x 46/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
7. Iddhipādasaṃyuttaṃ
3. Ayoguḷavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

7. 3. 1

Maggasuttaṃ

3143. Sāvatthiyaṃ:

Pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi. "Ko nu kho maggo kā paṭipadā iddhipādabhāvanāyāti: tassa mayhaṃ bhikkhave, etadahosi: "idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, iti me chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṃ saṅkhitto bhavissati. Na ca bahiddhā vikkhitto bhavissati. Pacchāpuresaññī ca viharati:

"Yathā pure tathā pacchā yatha pacchā tathā pure,

Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,

Yathā divā tathā rattiṃ yathā rattiṃ tathā divā ."

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ chandaṃ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, iti me cittaṃ na ca atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca bahiddhā vikkhittaṃ bhavissati. Pacchāpuresaññī ca viharati:

"Yathā pure tathā pacchā yathā pacchā tathā pure

Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,

Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,"

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me viriyaṃ na ca atilīnaṃ bhavissati. Na ca atipaggahitaṃ bhavissati. Na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca bahiddhā vikkhittaṃ bhavissati. Pacchāpuresaññī ca viharati:

"Yathā pure tathā pacchā yathā pacchā tathā pure,

Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,

Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,"

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ viriyaṃ bhāveti.

Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti: iti me vīmaṃsā na ca atilīnā bhavissati. Na ca atipaggahitā bhavissati. Na ca ajjhattaṃ saṅkhittā bhavissati. Na ca bahiddhā vikkhittā bhavissati. Pacchāpuresaññī ca viharati:

"Yathā pure tathā pacchā yathā pacchā tathā pure

Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,

Yathā divā tathā rattiṃ yathā rattiṃ tathā divā."

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ vīmaṃsaṃ bhāveti.

[PTS Page 282] [\q 282/] evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānova gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake, udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati, parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhipādesu evaṃ bahulīkatesu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.

(Chaḷabhiññāvitthāretabbā)

7. 3. 2

Ayoguḷasuttaṃ

3144. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "abhijānāti nu kho bhante, bhagavā iddhiyā manomayena kāyena brahmalokaṃ upasaṅkamitā"ti. Abhijānāmi khvāhaṃ ānanda iddhiyā manomayena kāyena brahmalokaṃ upasaṅkamitāti. Abhijānāti kho pana bhante, bhagavā iminā cātummahābhūtikena kāyena iddhiyā brahmalokaṃ upasaṅkamitāti. Abhijānāmi khvāhaṃ ānanda, iminā cātummahābhūtikena1 kāyena iddhiyā brahmalokaṃ upasaṅkamitāti. 2 Opātiha3 bhante, bhagavā iddhiyā manomayena kāyena brahmalokaṃ upasaṅkamituṃ. [PTS Page 283] [\q 283/] samañño4 kho bhante, bhagavā iminā cātummahābhūtikena kāyena iddhiyā brahmalokaṃ upasaṅkamīti. 5 Tayidaṃ bhante, bhagavato acchariyaṃ ceva abbhutaṃ cāti.

--------------------------

1. Cātumhābhūtikena-machasaṃ. 3. Yañca kho omāti-machasaṃ, syā, opapāti-sī2. 2. Upasaṅkamitanti-sī1, 2. 4. Abhijānāti-machasaṃ, syā.

5. Upasaṅkamitā-machasaṃ, syā.

[BJT Page 048] [\x 48/]

Acchariyā ceva ānanda tathāgatā, acchariyadhammasamannāgatā ca, abbhutā ceva ānanda tathāgatā, abbhutadhammasamannāgatā ca. Yasmiṃ ānanda, samaye tathāgato kāyampi citte samādahati1 cittampi ca kāye samādahati1 sukhasaññañca lahusaññañca kāye2 okkamitvā viharati tasmiṃ ānanda, samaye tathāgatassa kāyo lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca. Seyyathāpi ānanda ayoguḷo divasasantatto3 lahutaro ceva hoti mudutaro va kammaniyataro ca pabhassarataro ca. Evameva kho ānanda, yasmiṃ samaye tathāgato kāyampi citte samādahati, cittampi kāye samādahati. Sukhasaññañca lahusaññañca kāye okkamitvā viharati, tasmiṃ samaye ānanda, tathāgatassa kāyo lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca.

Yasmiṃ ānanda samaye tathāgato kāyampi citte samādahati, cittampi kāye samādahati, sukhasaññañca lahusaññañca kāye okkamitvā, viharati tasmiṃ ānanda, samaye tathāgatassa kāyo appakasireneva puthuviyā vehāsaṃ abbhuggacchati. So anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti, [PTS Page 284] [\q 284/] seyyathāpi ānanda, tūlapicu vā kappāsapicu vā lahuko vātupādāno appakasireneva puthuviyā vehāsaṃ abbhuggacchati. Evameva kho ānanda, yasmiṃ samaye tathāgato kāyampi citte samādahati cittampi kāye samādahati sukhasaññañca lahusaññañca kāye okkamitvā viharati tasmiṃ ānanda, samaye tathāgatassa kāyo appakasireneva puthuviyā vehāsaṃ abbhuggacchati. So anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati

Parāmasati parimajjati yāva brahmalokāpi kāyena vasaṃ vattetīti.

7. 3. 3

Bhikkhusuttaṃ

3145. Cattāro me bhikkhave, iddhipādā. Katame cattāro? Idha bhikkhave, bhikkhu

Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhāra samannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ime kho bhikkhave, cattāro iddhipādā. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.

--------------------------

1. Samodahati-machasaṃ,

2. Kāyena-sī1, 2.

3. Divasaṃ santatetaṃ-machasaṃ, syā.

4. Kāyena-sī1, 2.

[BJT Page 050] [\x 50/]

7. 3. 4

Suddhakasuttaṃ1

3146 Cattāro’me bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave, cattāro iddhipādāti.

7. 3. 5

Phalasuttaṃ

[PTS Page 285] [\q 285/]

3147. Cattārome bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave, cattāro iddhipādā. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: "diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā"ti.

7. 3. 6

Dutiyaphalasuttaṃ

3148. Cattārome bhikkhave, iddhipādā. Katame cattāro: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho bhikkhave, cattāro iddhipādā.

Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā sattaphalā sattānisaṃsā pāṭikaṅkhā. Katame sattaphalā sattānisaṃsā: diṭṭheva dhamme paṭigacca aññaṃ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti no ce maraṇakāle aññaṃ ārādheti, atha pañcantaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarā parinibbāyī hoti, upahacca parinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṃsoto hoti akaniṭṭhagāmī. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā ime sattaphalā sattānisaṃsā pāṭikaṅkhāti.

--------------------------

1. Na dissatedaṃ suttaṃsyāmapotthake.

[BJT Page 052] [\x 52/]

7. 3. 7

Ānandasuttaṃ

3149. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "katamā nu kho [PTS Page 286] [\q 286/] bhante, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti.

Idhānanda, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujja nimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccatānanda, iddhi. Katamo cānanda, iddhipādo: yo ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati. Ayaṃ vuccatānanda, iddhipādo. Katamācānanda, iddhipādabhāvanā? Idhānanda bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccatānanda, iddhipādabhāvanā. Katamācānanda, iddhipādabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccatānanda, iddhipādabhāvanāgāminī paṭipadāti.

7. 3. 8

Dutiyaānandasuttaṃ

3150. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca: "katamā nu kho ānanda, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti. Bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi ānanda suṇāhi sādhukaṃ manasi karohi bhāsissāmīti evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi bhagavā etadavoca: idhānanda, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti, ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti." Ayaṃ vuccatānanda, iddhi. Katamo cānanda, iddhipādo: yo ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati. Ayaṃ vuccatānanda, iddhipādo. Katamācānanda, iddhipādabhāvanā: idhānanda, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccatānanda, iddhipādabhāvanā. Katamācānanda, iddhipādabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ vuccatānanda, iddhipādabhāvanāgāminīpaṭipadāti.

7. 3. 9

Sambahulabhikkhusuttaṃ

[PTS Page 287] [\q 287/]

3151. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "katamā nu kho bhante iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti. Idha bhikkhave, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujja nimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāse’pi pallaṅkena kamati seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccati bhikkhave iddhi. Katamo ca bhikkhave, iddhipādo: yo bhikkhave, maggo yā paṭipadā iddhilābhāya iddhipādapaṭilābhāya saṃvattati. Ayaṃ vuccati bhikkhave iddhipādo. Katamā ca bhikkhave, iddhipādabhāvanā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave iddhipādabhāvanā. Katamā ca bhikkhave, iddhipādabhāvanāgāminī paṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ vuccati bhikkhave, iddhipādabhāvanāgāminī paṭipadāti.

[BJT Page 054] [\x 54/]

7. 3. 10

Dutiyasambahulabhikkhusuttaṃ

3152. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu: upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca: "katamā nu kho bhikkhave iddhi, katamo iddhipādo katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā?"Ti, bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave, suṇātha sādhukaṃ manasi karotha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Katamā ca bhikkhave iddhi: idha bhikkhave, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati, parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccati bhikkhave iddhi. Katamo ca bhikkhave, iddhipādo: yo bhikkhave, maggo yā paṭipadā iddhilābhāya saṃvattati. Ayaṃ vuccati bhikkhave iddhipādo. Katamā ca bhikkhave, iddhipādabhāvanā: idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave, iddhipādabhāvanā. [PTS Page 288] [\q 288/] katamā ca bhikkhave, iddhipādabhāvanāgāminīpaṭipadā: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ vuccati bhikkhave, iddhipādabhāvanāgāminīpaṭipadāti.

7. 3. 11

Moggallānasuttaṃ

3153. Taṃ kiṃ maññatha bhikkhave, katamesaṃ dhammānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvoti. Bhagavammūlakā no bhante dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṃ manasi karotha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: catunnaṃ kho bhikkhave, iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvo. Katamesaṃ catunnaṃ: idha bhikkhave, moggallāno bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me chando na ca atilīno bhavissati, na ca atipaggahito bhavissati, na ca ajjhattaṃ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:

"Yathā pure tathā pacchā yathā pacchā tathā pure,

Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,

Yathā divā tathā rattiṃ yathā rattiṃ tathā divā",

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ chandaṃ bhāveti.

Viriyasamādhipadānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me viriyaṃ na ca atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati, pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,

Yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho,

Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ viriyaṃ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me cittaṃ na ca atilīnaṃ bhavissati. Na ca atipaggahitaṃ bhavissati. Na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca bahiddhā vikkhittaṃ bhavissati. Pacchā pure saññī ca viharati.

Yathā pure tathā pacchā, yathā pacchā tathā pure,

Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,

Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me vimaṃsā na ca atilīnā bhavissati, na ca atipaggahitā bhavissati. Na ca ajjhattaṃ saṅkhittā bhavissati. Na ca bahiddhā vikkhittā bhavissati. Pacchā pure saññī ca viharati.

"Yathā pure tathā pacchā yathā pacchā tathā pure,

Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,

Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ vīmaṃsaṃ bhāveti. Imesaṃ kho bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ mahiddhiko evaṃ mahānubhāvo.

[BJT Page 056] [\x 56/]

Imesaṃ ca pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃ anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhisakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṃ vatteti. " [PTS Page 289] [\q 289/] imesaṃ ca pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasmapajja viharatīti.

7. 3. 12

Tathāgatasuttaṃ

3154. Taṃ kiṃ maññatha bhikkhave, katamesaṃ dhammānaṃ bhāvitattā bahulīkatattā tathāgato evaṃmahiddhiko evaṃmahānubhāvoti. Bhagavammūlakā no bhante, dhammā bhagavannettikā bhagavampaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho: bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave, suṇātha sādhukaṃ manasi karotha bhāsissāmīti evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: catunnaṃ kho bhikkhave, iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato evaṃmahiddhiko evaṃmahānubhāvo. Katamesaṃ catunnaṃ: idha bhikkhave, tathāgato chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me chando na ca atilīno bhavissati. Na ca atipaggahito bhavissati. Na ca ajjhattaṃ saṅkhitto, bhavissati, na ca bahiddhā vikkhitto bhavissati, pacchā pure saññī ca viharati:

Yathā pure tathā pacchā yathā pacchā tathā pure,

Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,

Yathā divā tathā rattiṃ yathā rattiṃ tathā divā.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ chandaṃ bhāveti.

Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me viriyaṃ na ca atilīnaṃ bhavissati, na ca atipaggahitaṃ bhavissati, na ca ajjhattaṃ saṅkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati, pacchā pure saññī ca viharati.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ viriyaṃ bhāveti.

Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me cittaṃ na ca atilīnaṃ bhavissati. Na ca atipaggahitaṃ bhavissati. Na ca ajjhattaṃ saṅkhittaṃ bhavissati. Na ca bahiddhā vikkhittaṃ bhavissati. Pacchā pure saññī ca viharati.

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.

Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iti me vīmaṃsā na ca atilīnā bhavissati, na ca atipaggahitā bhavissati. Na ca ajjhattaṃ saṅkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati. Pacchāpure saññī ca viharati.

’Yathā pure tathā pacchā yathā pacchā tathā pure,

Yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho,

Yathā divā tathā rattiṃ yathā rattiṃ tathā divā. ’

Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ vīmaṃsaṃ bhāveti.

Imesaṃ ca kho pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā, bahulīkatattā tathāgato evaṃmahiddhiko evaṃmahānubhāvo. Imesañca pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato anekavihitaṃ iddhividhaṃ paccanubhoti: ekopi hutvā bahudhā hoti. Bahudhāpi hutvā eko hoti. Āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhijjamāno gacchati seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhi sakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati [PTS Page 290] [\q 290/] yāva brahmalokāpi kāyena vasaṃ vatteti. Imesañca pana bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.

(Chaḷabhiññā vitthāretabbā)

Ayoguḷavaggo tatiyo.

Tatruddānaṃ:

Maggo ayoguḷo bhikkhu suddhakañca duve phalā

Ānandena duve vuttā bhikkhusambahule duve,

Ekādaso moggallāno dvādasamo tathāgatoti.