[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 294] [\q 294/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 062] [\x 62/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
8. Anuruddhasaṃyuttaṃ
1. Rahogatavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. 1. 1

Rahogatasuttaṃ

[PTS Page 294] [\q 294/]

3611. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato anuruddhassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "yesaṃ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī. Yesaṃ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī"ti.

Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ āyasmato anuruddhassa pamukhe pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmantaṃ anuruddhaṃ etadavoca: "kittāvatā nukho āvuso anuruddha bhikkhuno cattāro satipaṭṭhānā āraddhā hontī"ti. Idhāvuso bhikkhu ajjhattaṃ kāye samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ kāye vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ kāye samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā kāye samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā kāye vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā kāye samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā kāye vayadhammānupassī viharati. Ajjhattabahiddhā kāye samudayavayadayadhammānupassī [PTS Page 295] [\q 295/] viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

[BJT Page 064] [\x 64/]

So sace ākaṅkhati appaṭikkūle paṭikkūla1saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti, upekkhako tattha viharati sato sampajāno.

Ajjhattaṃ vedanāsu samudayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ vedanāsu vayadammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ vedanāsu samudayavayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vedanāsu samudayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vedanāsu vayadhammānupassi viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vedanāsu samudayavayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu samudayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu vayadhammānupassī viharati. Ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. So sace ākaṅkhati appaṭikkūle paṭikkūla1saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti, appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti, upekkhako tattha viharati sato sampajāno.

Ajjhattaṃ citte samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ citte vayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ citte samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā citte samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā citte vayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā citte samudayavayadhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā citte samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā citte vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā citte samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. So sace ākaṅkhati appaṭikkūle paṭikkūla1saññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkule appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti, upekkhako tattha viharati sato sampajāno.

---------------------------

1. Appaṭikūle paṭikula-machasaṃ, syā.

[BJT Page 066] [\x 66/]

Ajjhattaṃ dhammesu samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā dhammesu samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā dhammesu vayadhammānupassī viharati ātāpī sampajāno vineyya loke abhijjhādomanassaṃ. Bahiddhā dhammesu samudayavayadhammānupassī [PTS Page 296] [\q 296/] viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā dhammesu samudayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā dhammesu vayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā dhammesu samudayavayadhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

So sace ākaṅkhati appaṭikkūle paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti paṭikkūlasaññī tattha viharati. Sace ākaṅkhati paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajānoti upekhako tattha viharati sato sampajāno. Ettāvatā kho āvuso bhikkhuno cattāro satipaṭṭhānā āraddhā hontīti.

8. 1. 2

Dutiya rahogatasuttaṃ

3612. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: "yesaṃ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī. Yesaṃ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṃ ariyo maggo sammādukkhakkhayagāmī"ti. Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā ceto parivitakkamaññāya seyyathāpi [PTS Page 297] [\q 297/] nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ āyasmato anuruddhassa pamukhe pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmantaṃ anuruddhaṃ etadavoca: "kittāvatā nukho āvuso anuruddha, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī"ti.

[BJT Page 068] [\x 68/]

Idhāvuso bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyyaloke abhijjhādomanassaṃ. Ajjhattaṃ citte cittānupassī viharati ātāpī sampajāno satimā vineyaya loke abhijjhādomanassaṃ. Bahiddhā citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattabahiddhā citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Bahiddhā dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya leke abhijjhādomanassaṃ. Ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ettāvatā kho āvuso, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī ti.

8. 1. 3

Sutanusuttaṃ

3613. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati sutanutīre. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. [PTS Page 298] [\q 298/] ekamantaṃ nisinnā kho te bhikkhu āyasmantaṃ anuruddhaṃ etadavocuṃ: "katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ1 patto’ti.

Catunnaṃ kho ahaṃ āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Katamesaṃ catunnaṃ: idhāhaṃ āvuso kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ, vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ kho ahaṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Imesañca panāhaṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā hīnaṃ dhammaṃ hīnato abbhaññāsiṃ, majjhimaṃ dhammaṃ majjhimato abbhaññāsiṃ, paṇītaṃ dhammaṃ paṇītato abbhaññāsinti.

--------------------------

1. Mahābhiññattaṃ- syā, aṭṭhakathā.

[BJT Page 070] [\x 70/]

8. 1. 4

Kaṇṭakīsuttaṃ

3614. Ekaṃ samayaṃ āyasmā ca anuruddho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sākete viharanti kaṇṭakīvane. 1 Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyaṇhasamayaṃ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca: "sekhena2 āvuso, anuruddha, bhikkhunā katame dhammā upasampajja vihātabbā"ti.

Sekhena āvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. Katame cattāro: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. [PTS Page 299] [\q 299/] dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Sekhena āvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbāti.

8. 1. 5

Dutiya kaṇṭakīsuttaṃ

3165. Asekhena āvuso anuruddha bhikkhunā katame dhammā upasampajja vihātabbāti. Asekhena āvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā. Katame cattāro: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Asekhena āvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbāti.

--------------------------

1. Tikaṇṭakīvane-sīmū, sī1, 2.

2. Sekkhena-syā

[BJT Page 072] [\x 72/]

8. 1. 6

Tatiya kaṇṭakīsuttaṃ

3616. Katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ pattoti? Catunnaṃ khvāhaṃ āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ

Patto. Katamesaṃ catunnaṃ: idhāhaṃ āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ khvāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Imesañca panāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sahassaṃ lokaṃ abhijānāmīti.

8. 1. 7

[PTS Page 300] [\q 300/]

Taṇhakkhayasuttaṃ

3617. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā anuruddho bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū āyasmato anuruddhassa paccassosuṃ. Āyasmā anuruddho etadavoca: cattārome āvuso satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṃvattanti. Katame cattāro: idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ime kho āvuso, cattāro satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṃvattantīti.

8. 1. 8

Salalāgārasuttaṃ

3618. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati salalāgāre. Tatra kho āyasmā anuruddho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca: seyyathāpi āvuso, gaṅgānadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Atha mahājanakāyo āgaccheyya kuddālapiṭakaṃ ādāya "mayaṃ imaṃ gaṅgānadiṃ pacchāninnaṃ karissāma pacchāpoṇaṃ pacchāpabbhāranti. Taṃ kiṃ maññathāvuso, api nu so mahājanakāyo gaṅgānadiṃ pacchāninnaṃ kareyya pacchāpoṇaṃ pacchāpabbhāranti. No hetaṃ āvuso. Taṃ kissa hetu: gaṅgāvuso nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Sā na sukarā pacchāninnaṃ kātuṃ pacchāpoṇaṃ pacchāpabbhāraṃ. Yāvadeva ca pana so mahājanakāyo kilamathassa vighātassa bhāgī assāti.

[BJT Page 074] [\x 74/]

Evameva kho āvuso, bhikkhuṃ cattāro satipaṭṭhāne bhāventaṃ cattāro satipaṭṭhāne bahulīkarontaṃ rājā1 vā rājamahāmatto2 vā mittā vā amaccā vā ñātisālohitā [PTS Page 301] [\q 301/] vā bhogehi abhihaṭṭhuṃ pavāreyyuṃ: "hambho purisa, kiṃ te ime kāsāvā anudahanti. Kiṃ muṇḍo kapālamanusañcarasi. Ehi hīnāyāvattitvā bhoge bhuñjassu puññāni ca karohī"ti. So vatāvuso bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto sikkhaṃ paccakkhāya hīnāyāvattissatīti3, netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu: "yaṃ hi4 āvuso cittaṃ dīgharattaṃ vivekaninnaṃ vivekapoṇaṃ vivekapabbhāraṃ. Taṃ tathā5 hīnāyāvattissatī"ti netaṃ ṭhānaṃ vijjati.

Kathañcāvuso, bhikkhu cattāro satipaṭṭhāne bhāveti cattāro satipaṭṭhāne bahulīkaroti: idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho āvuso, bhikkhu cattāro satipaṭṭhāne bhāveti, cattāro satipaṭṭhāne bahulīkarotīti.

8. 1. 9

Ambapālisuttaṃ

3619. Ekaṃ samayaṃ āyasmā ca anuruddho, āyasmā ca sāriputto vesāliyaṃ viharanti ambapālivane. Atha kho āyasmā sāriputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā anuruddho tenupasaṅkami. Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca: "vippasannāni kho te āvuso anuruddha indriyāni, parisuddho mukhavaṇṇo pariyodāto. Katamenāyasmā anuruddho vihārena etarahi bahulaṃ viharatī"ti.

--------------------------

1. Rājāno-machasaṃ.

2. Mahāmattā-machasaṃ.

3. Hināya saṃvattissatī-sīmū, sī2.

4. Yaṃ hi taṃ-machasaṃ.

5. Taṃ vata-machasaṃ.

[BJT Page 076] [\x 76/]

Catusu khvāhaṃ āvuso satipaṭṭhānesu sūpaṭṭhitacitto1 etarahi bahulaṃ viharāmi. Katamesu catusu: idhāhaṃ āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī vihārāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī [PTS Page 302] [\q 302/] sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesu khvāhaṃ āvuso catusu satipaṭṭhānesu sūpaṭṭhitacitto etarahi bahulaṃ viharāmi. Yo so āvuso bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, so imesu catusu satipaṭṭhānesu sūpaṭṭhitacitto bahulaṃ viharatīti. Lābhā vata no āvuso, suladdhaṃ vata no āvuso, ye mayaṃ āyasmato anuruddhassa sammukhāva assumha āsabhiṃ vācaṃ bhāsamānassāti.

8. 1. 10

Gilānasuttaṃ

3620. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati andhavanasmiṃ ābādhiko dukkhito bāḷhagilāno. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ: "katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī"ti.

Catusu kho me āvuso, satipaṭṭhānesu sūpaṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhanti. Katamesu catusu: idhāhaṃ āvuso, kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesu kho me āvuso, catusu satipaṭṭhānesu sūpaṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantīti.

Rahogatavaggo paṭhamo.

Tatruddānaṃ:

[PTS Page 303] [\q 303/]

Rahogateneva duve sūtanukaṇṭakī tayo,

Taṇhakkhayasallāgāre ambapāligilānehīti.

--------------------------

1. Sūppatiṭṭhitacitto-machasaṃ.