[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 303] [\q 303/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 078] [\x 78/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
8. Anuruddhasaṃyuttaṃ
2. Sahassavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. 2. 1

Sahassasuttaṃ

3621. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmatā anuruddhena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ anuruddhaṃ etadavocuṃ: "katamesaṃ āyasmā anuruddho dhammānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto";ti. Catunnaṃ khvāhaṃ āvuso, satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Katamesaṃ catunnaṃ: idhā’haṃ āvuso kāye kāyānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Imesaṃ khvāhaṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā mahābhiññataṃ patto. Imesañca panāhaṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā kappasahassaṃ anussarāmīti.

8. 2. 2

Iddhividhasuttaṃ

3622. Imesañca panā’haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekavihitaṃ iddhividhaṃ paccanubhomi: "ekopi hutvā bahudhā homi, bahudhāpi hutvā eko homi, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchāmi seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karomi seyyathāpi udake. Udakepi abhijjamāno gacchāmi seyyathāpi paṭhaviyaṃ. Ākāsepi pallaṅkena kamāmi seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evammahiddhike evammahānubhāve pāṇinā parāmasāmi parimajjāmi. Yāva brahmalokāpi kāyena vasaṃ vattemī"ti.

8. 2. 3

Dibbasotasuttaṃ

[PTS Page 304] [\q 304/]

3623. Imesañca panāhaṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi dibbe ca mānuse ca ye dūre santike cāti.

[BJT Page 080] [\x 80/]

8. 2. 4

Cetopariyasuttaṃ

3624. Imesañca panā’haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā parasattānaṃ parapuggalānaṃ cetesā ceto paricca pajānāmi: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāmi. Vītarāgaṃ vā cittaṃ vītarāgaṃ cittantī pajānāmi, sadosaṃ vā cittaṃ sadosa cittanti pajānāmi, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāmi, samohaṃ vā cittaṃ samohaṃ cittanti pajānāmi, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāmi, saṅkhittaṃ cittaṃ saṅkhittaṃ cittanti pajānāmi, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāmi. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāmi, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāmi, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāmi, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāmi, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāmi, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāmi, vīmuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāmi, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāmi, vimuttaṃvā cittaṃ vimuttaṃ cittanti pajānāmī"ti.

8. 2. 5

Ṭhānasuttaṃ

3625. Imesañca panā’haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāmī"ti.

8. 2. 6

Kammasuttaṃ

3626. Imesañca panā’haṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ

Pajānāmīti.

8. 2. 7

Sabbatthagāminīsuttaṃ

3628. Imesañca panā’haṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāmīti.

9. 2. 8

Anekadhātusuttaṃ

3628. Imesañca panā’haṃ āvuso catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāmīti.

8. 2. 9

Nānādhimuttikasuttaṃ

[PTS Page 305] [\q 305/]

3629. Imesañca panā’haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāmīti.

[BJT Page 082] [\x 82/]

8. 2. 10

Indriyasuttaṃ

3630. Imesañca panā’haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāmīti.

8. 2. 11

Jhānasuttaṃ

3631. Imesañca panā’haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ1 vuṭṭhānaṃ yathābhūtaṃ pajānāmīti.

8. 2. 12

Pubbenivāsasuttaṃ

3632. Imesañca panā’haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathīdaṃ: "ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ, 1 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmīti.

8. 2. 13

Dibbacakkhusuttaṃ

3633. Imesañca panā’haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi "cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā" ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: "cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāmīti.

8. 2. 14

Āsavakkhayasuttaṃ

3634. Imesañca panā’haṃ āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ [PTS Page 306] [\q 306/] diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmīti.

Sahassavaggo dutiyo.

Tatruddānaṃ:

Sahassaṃ iddhividhaṃ dibbaṃ cetopariya ṭhānakammā,

Sabbattha nānādhātvadhimuttindriyaṃ jhānaṃ tisso vijjāti.

Anuruddhasaṃyuttaṃ samattaṃ.

Tatra vagguddānaṃ:

Rahogato sahassoti dveva vaggā bhavantihi

Anuruddhassa saṃyutte desitādiccabanadhunāti.

--------------------------

1. Odānaṃ-sīmu, syā.