[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 311] [\q 311/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 090] [\x 90/]

Suttantapiṭake
Saṃyuttanikāyo
Paṭcamabhāge-dutiyo kaṇḍo
Mahāvaggo
10. Ānāpānasaṃyuttaṃ
1. Ekadhammavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 1. 1

[PTS Page 311] [\q 311/]

Ekadhammasuttaṃ

3749. Sāvatthiyaṃ:

Ekadhammo bhikkhave, bhāvito bahulīkato mahapphalo hoti mahānisaṃso. Katamo ekadhammo: ānāpānasati. 1 Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti, mahānisaṃsā: idha bhikkhave, bhikkhu araṭñagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānātī. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedi assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedi passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. [PTS Page 312] [\q 312/] pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati.

--------------------------

Ānāpānasati-syā.

[BJT Page 092] [\x 92/]

Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.

10. 1. 2

Bojajhaṅgasuttaṃ

3750. Sāvatthiyaṃ:

Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. Idha bhikkhave, bhikkhu ānāpānasatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi. Ānāpānasatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ pītisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Ānāpānasatisahagataṃ passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparaṇāmiṃ. Ānāpānasatisahagataṃ samādhisambojjhaṅagaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. [PTS Page 313] [\q 313/] ānāpānasatisahagataṃ upekhā sambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.

10. 1. 3

Suddhakasuttaṃ

3751. Sāvatthiyaṃ:

Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: idha bhikkhave, bhikkhu araṭñagato vā rukkhamūlagato vā suññāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī

Passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahuḷīkatā mahapphalā hoti mahānisaṃsāti.

[BJT Page 094] [\x 94/]

10. 1. 4

Phalasuttaṃ

3752. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: idha bhikkhareva, bhikkhu araṭñagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmiti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī pasisasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. [PTS Page 314] [\q 314/] evaṃ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṃ bahulikatāya dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti.

10. 1. 5

Dutiya phalasuttaṃ

3753. Ānāpānasati bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca bhikkhave, ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā: idha bhikkhave, bhikkhu araṭñagato vā rukkhamūlagato vā suññāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho bhikkhave, ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. Evaṃ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṃ bahulīkatāya sattaphalā sattānisaṃsā pāṭikaṅkhā.

Katame sattaphalā sattanisaṃsā: diṭṭheva dhamme paṭigacca aṭñaṃ ārādheti. No ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti, no ce diṭṭheva dhamme paṭigacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, atha pañcantaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarā parinibbāyī hoti. Upahacca parinibbāyī hoti. Asaṅkhāraparinibbāyī hoti. Sasaṅkhāraparinibbāyī hoti. Uddhaṃ soto hoti akaniṭṭhagāmī. Evaṃ bhāvitāya kho bhikkhave, ānāpānasatiyā evaṃ bahulīkatāya ime sattaphalā sattānisaṃsā pāṭikaṅkhāti.

[BJT Page 096] [\x 96/]

10. 1. 6

Ariṭṭhasuttaṃ

3754. Sāvatthiyaṃ:

Bhāvetha no tumhe bhikkhave, ānāpānasatinti. Evaṃ vutte āyasmā ariṭṭho bhagavantaṃ etadavoca: "ahaṃ kho bhante, bhāvemi ānāpānasatinti". [PTS Page 315] [\q 315/] yathā kathaṃ pana tvaṃ ariṭṭha, bhāvesi ānāpānasatinti. Atītesu me bhante, kāmesu kāmacchando pahīno. Anāgatesu me kāmesu kāmacchando vigato. Ajjhattabahiddhā1 ca me dhammesu paṭighasaṭñā suppaṭivinītā. So satova assasāmī2 sato passasāmi3 evaṃ kho’haṃ bhante, bhāvemi ānāpānasatinti.

Atthesā ariṭṭha, ānāpānasati, nesā natthīti vadāmi. Api ca ariṭṭha, yathā ānāpānasati vitthārena paripuṇṇā hoti taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmīni. Evaṃ bhanteti kho āyasmā ariṭṭho bhagavato paccassosi. Bhagavā etadavoca: kathaṭca ariṭṭha, ānāpānasati vitthārato paripuṇṇā hoti: idha ariṭṭha, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānussī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ kho ariṭṭha, ānāpānasati vitthārena paripuṇṇā hotīti.

10. 1. 7

Kappinasuttaṃ

3755. Sāvatthiyaṃ:

Tena kho pana samayena āyasmā mahākappino bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Addasā kho bhagavā āyasmantaṃ mahākappinaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Disvāna bhikkhū āmantesi: "passatha no tumhe bhikkhave, etassa bhikkhuno kāyassa iṭjitattaṃ vā phanditattaṃ vā"ti. Yadā’pi mayaṃ bhante, taṃ āyasmantaṃ passāma saṅghamajjhe vā nisintaṃ ekaṃ vā raho nisintaṃ tadā’pi [PTS Page 316] [\q 316/] mayaṃ tassa āyasmato na passāma kāyassa iñjitattaṃ vā phanditattaṃ vāti.

--------------------------

1. Ajjhattaṃ bahiddhā-syā.

2. Assasissāmi-machasaṃ, syā, sīmu, aṭṭhakathā.

3. Passasissāmi-machasaṃ, syā, sīmu.

[BJT Page 098] [\x 98/]

Yassa bhikkhave, samādhissa bhāvitattā bahulīkatattā neva kāyassa iṭjitattaṃ vā hoti phanditattaṃ vā. Na cittassa iñjitattaṃ vā hoti phanditattaṃ vā tassa so bhikkhave, bhikkhu samādhissa nikāmalābhī akicchalābhī akasiralābhī. Katamassa ca bhikkhave, samādhissa bhāvitattā bahulīkatattā neva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā, na cittassa iñjitattaṃ vā hoti phanditattaṃ vā: ānāpānasatisamādhissa bhikkhave, bhāvitattā bahulīkatattā neva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā. Na cittassa iñjitattaṃ vā hoti phanditattaṃ:

Kathaṃ bhāvite ca bhikkhave, ānāpānasatisamādhimhi kathaṃ bahulīkate neva kāyassa iṭjitattaṃ vā hoti phanditattaṃ vā, na cittassa iñjitattaṃ vā hoti phanditattaṃ vā: idha bhikkhave, bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kayaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Se sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passassāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvite kho bhikkhave, ānāpānasatisamādhimhi evaṃ bahulīkate neva kāyassa iñjitattaṃ vā hoti phanditattaṃ vā na cittassa iñjitattaṃ vā hoti phanditattaṃ vāti.

10. 1. 8

Dīpasuttaṃ

3756. Sāvatthiyaṃ:

Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato mahapphalo hoti mahānisaṃso. Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato mahapphalo hoti mahānisaṃsā: [PTS Page 317] [\q 317/] idha bhikkhave, bhikkhu araṭñagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kayaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Se sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmī sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passassāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulīkato mahapphalo hoti mahānisaṃso. Ahampi sudaṃ bhikkhave, pubbeva sambodhā anabhisambuddho bodhisattova samāno iminā vihārena bahulaṃ1 vihārāmi. Tassa mahyaṃ bhikkhave, iminā vihārena bahulaṃ viharato neva kāyo kilami2. Na cakkhūni, anupādāya ca me āsavehi cittaṃ vīmucci.

-------------------------

1. Bahuṃ-sī2.

2. Kilamati-machasaṃ-syā.

[BJT Page 100] [\x 100/]

Tasmātiha bhikkhave, bhikkhupi1 ākaṅkheyya: "neva me kāyo2 kilameyya na cakkhūni, anupādāya ca me āsavehi cittaṃ vimucceyyā"ti ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "ye me gehasitā sarasaṅkappā te pahīyeyyunti". Ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "appaṭikkūle appaṭikkūlasaṭñī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "paṭikkūle appaṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "[PTS Page 318] [\q 318/] paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "appaṭikkūlañca paṭikkūlañca tadubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajānoti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo.

Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya, "vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya, "pītiyā ca virāgā upekhako ca vihareyyaṃ sato ca sampajāno sukhaṭca kāyena paṭisaṃvedeyyaṃ yaṃ taṃ ariyā ācikkhanti upekhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya, "sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja vihareyyanti"ayameva ānāpānasatisamādhi sādhukhaṃ manasikātabbo.

--------------------------

1. Bhikkhu cepi-machasaṃ, syā.

2. Kāyopi-syā.

[BJT Page 102] [\x 102/]

Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso rūpasaṭñānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsanañcāyatanaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ [PTS Page 319] [\q 319/] viññāṇanti viññāṇañcāyatanaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya "sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo. Tasmātiha bhikkhave, bhikkhupi ākaṅkheyya: "sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja vihareyyanti" ayameva ānāpānasatisamādhi sādhukaṃ manasikātabbo.

Evaṃ bhāvite kho bhikkhave, ānāpānasatisamādhimhi evaṃ bahulīkate sukhaṭca vedanaṃ vedeti sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Dukkhaṃ ce vedanaṃ vedeti sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. Adukkhamasukhañce vedanaṃ vedeti sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. So sukhañce vedanaṃ vediyati visaṃyutto naṃ vediyati. Dukkhañce vedanaṃ vediyati visaṃyutto naṃ vediyati. Adukkhamasukhañce vedanaṃ vediyati visaṃyutto naṃ vediyati. So kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantīti pajānāti.

Seyyathāpi bhikkhave, telaṭca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya, evameva kho bhikkhave, bhikkhu [PTS Page 320] [\q 320/] kāyapariyantikaṃ vedanaṃ vediyamāno kāyapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Jīvitapariyantikaṃ vedanaṃ vediyamāno jīvitapariyantikaṃ vedanaṃ vediyāmīti pajānāti. Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni sītībhavissantīti. Pajānāti.

[BJT Page 104] [\x 104/]

10. 1. 9

Asubhasuttaṃ

3757. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati. Atha kho bhagavā bhikkhū āmantesi: "icchāmahaṃ bhikkhave, addhamāsaṃ patisallīyituṃ. Namhi kenaci upasaṅkamitabbo aṭñatra ekena piṇḍapātanīhārakenā"ti. Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

Atha kho te bhikkhū, bhagavā anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ bhāsati. Asubhabhāvanāya vaṇṇaṃ bhāsatīti anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti. Te iminā kāyena aṭṭīyamānā1 harāyamānā jigucchamānā satthahārakaṃ pariyesanti. Dasa’pi bhikkhu ekāhena satthaṃ āharanti. Vīsatimpi bhikkhu ekāhena satthaṃ āharanti. Tiṃsampi bhikkhu ekāhena satthaṃ āharanti.

Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi: "kinnu kho ānanda, tanubhūto viya bhikkhusaṅgho"ti. Tathāhi pana bhante, bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ [PTS Page 321] [\q 321/] bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati. Te ca bhante, bhikkhū: "bhagavā kho anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsatīti"

Anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti. Te iminā kāyena aṭṭīyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti. Dasa’pi bhikkhu ekāhena satthaṃ āharanti. Vīsatimpi bhikkhu ekāhena satthaṃ āharanti. Tiṃsampi bhikkhu ekāhena satthaṃ āharanti. Sādhu bhante, bhagavā pariyāyaṃ2 ācikkhatu yathā’yaṃ bhikkhusaṅgho aṭñāya saṇṭhaheyyāti".

--------------------------

1. Aṭṭiyamānā-sīmu, syā.

2. Aṭñaṃ parayāyaṃ-machasaṃ.

[BJT Page 106] [\x 106/]

Tenahānanda yāvatikā bhikkhū vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātehīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "sannipatito1 bhante bhikkhusaṅgho yassadāni bhante, bhagavā kālaṃ maṭñatīti.

Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paṭñatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: "ayampi kho bhikkhave, ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasameti, seyyathāpi bhikkhave, gimhānaṃ pacchime māse ūhataṃ rajojallaṃ, tamenaṃ mahā akālamegho ṭhānaso antaradhāpeti, vūpasameti, evameva kho bhikkhave, ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto [PTS Page 322] [\q 322/] ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasameti.

Kathaṃ bhāvito bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato, santo ceva paṇīto ca asecanako ca sukho ca vihāro, uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti: idha bhikkhave, bhikkhu araṭñagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti

Sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametīti.

10. 1. 10

Kimbilasuttaṃ

3758. Ekaṃ samayaṃ bhagavā kimbilāyaṃ2 viharati veluvane. Tatra kho bhagavā āyasmantaṃ kimbilaṃ āmantesi: "kathaṃ bhāvito kho kimbila, ānāpānasatisamādhi kathaṃ bahulīkato mahapphalo hoti mahānisaṃsoti. Evaṃ vutte āyasmā kimbilo tuṇhī ahosi. Dutiyampi kho bhagavā āyasmantaṃ kimbilaṃ āmantesi "kathaṃ bhāvito kho kimbila, ānāpānasatisamādhi kathaṃ bahulīkato mahapphalo hoti mahānisaṃso"ti. Dutiyampi kho āyasmā kimbilo tuṇhī ahosi. Tatiyampi kho bhagavā āyasmantaṃ kimbilaṃ āmantesi: "kathaṃ bhāvitopi kho kimbila, ānāpānasatisamādhi kathaṃ bahulīkato mahapphalo hoti mahānisaṃso"ti. Tatiyampi kho āyasmā

Kimbilo tuṇhī ahosi.

--------------------------

1. Sannipāto-sīmu.

2. Kimilāyaṃ-machasaṃ, syā.

[BJT Page 108] [\x 108/]

[PTS Page 323] [\q 323/]

Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca: "etassa bhagavā kālo, etassa sugata, kālo, yaṃ bhagavā ānāpānasatisamādhiṃ bhāseyya. Bhagavato sutvā bhikkhū dhāressantī"ti. Tenahānanda, suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca: "kathaṃ bhāvito ca ānanda, ānāpānasatisamādhi kathaṃ bahulīkato mahapphalo hoti mahānisaṃso: idhānanda, bhikkhu araṭñagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti.

Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī [PTS Page 324] [\q 324/] assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti

Sikkhati. Evaṃ bhāvito kho ānanda, ānāpānasatisamādhi evaṃ bahulīkato mahapphalo hoti mahānisaṃso.

Yasmiṃ samaye ānanda, bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti, rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī passasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati, kāye kāyānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu: kāyaṭñatarāhaṃ ānanda, etaṃ vadāmi yadidaṃ assāsapassāsaṃ. Tasmātihānanda, kāye kāyānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Yasmiṃ samaye ānanda, bhikkhu pītipaṭisaṃvedī assasissāmīti sikkhati, pītipaṭisaṃvedī passasissāmīti sikkhati, sukhapaṭisaṃvidī assasissāmīti sikkhati, sukhapaṭisaṃvedī passasissāmīti sikkhati, cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati, vedanāsu vedanānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu? Vedanaṭñatarāhaṃ ānanda, etaṃ vadāmi yadidaṃ assāsapassāsānaṃ sādhukaṃ manasikāraṃ. Tasmātihānanda, vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

[BJT Page 110] [\x 110/]

Yasmiṃ samaye ānanda, bhikkhu cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī passasissāmīti sikkhati, abhippamodayaṃ cittaṃ assasissāmīti sikkhati, abhippamodayaṃ cittaṃ passasissāmīti sikkhati, samādahaṃ cittaṃ assasissāmīti sikkhati, samādahaṃ cittaṃ passasissāmīti sikkhati, vimocayaṃ cittaṃ assasissāmīti sikkhati, vimocayaṃ cittaṃ passasissāmīti sikkhati, citte cittānupassī ānanda, bhikkhu tasmiṃ samayepa viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu? Nāhaṃ ānanda, muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaṃ vadāmi. Tasmātihānanda, citte cittānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya leke abhijjhādomanassaṃ.

Yasmiṃ samaye ānanda, bhikkhu aniccānupassī assasissāmīti sikkhati, aniccānupassī passasissāmīti sikkhati, virāgānupassī assasissāmīti sikkhati, virāgānupassī passasissāmīti sikkhati, nirodhānupassī assasissāmīti sikkhati, nirodhānupassī passasissāmīti sikkhati, paṭinissaggānupassī assasissāmīti sikkhati, paṭinissagaggānupassī passasissāmīti sikkhati, dhammesu dhammānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. So yaṃ taṃ hoti abhijjhādomanassānaṃ pahānaṃ, taṃ paṭñāya disvā disvā sādhukaṃ ajjhupekkhitā hoti. Tasmātihānanda, dhammesu dhammānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

[PTS Page 325] [\q 325/]

Seyyathāpi ānanda, cātummahāpathe1 mahāpaṃsupuṭjo. Puratthimāya cepi disāya āgaccheyya sakaṭaṃ vā ratho vā upahanateva taṃ paṃsupuñjaṃ. Pacchimāya ce’pi disāya āgaccheyya sakaṭaṃ vā ratho vā upahanateva taṃ paṃsupuñjaṃ. Uttarāya ce’pi disāya āgaccheyya sakaṭaṃ vā ratho vā upahanateva taṃ paṃsupuñjaṃ. Dakkhiṇāya ce’pi disāya āgaccheyya sakaṭaṃ vā ratho vā upahanateva taṃ paṃsupuñjaṃ. Evameva kho ānanda, bhikkhu kāye kāyānupassī viharanto’pi upahanateva pāpake akusale dhamme. Vedanāsu vedanānupassī viharanto’pi upahanateva pāpake akusale dhamme. Citte cittānupassī viharanto’pi upahanateva pāpake akusale dhamme. Dhammesu dhammānupassī viharanto’pi upahanateva pāpake akusale dhammeti.

Ekadhammavaggo paṭhamo.

Tatruddānaṃ:

Ekadhammo ca bojjhaṅgo suddhakaṭca duve phalā,

Ariṭṭho kappino dīpo asubhaṃ kimbilena cāti.

-------------------------

1. Catumahāpathe-machasaṃ-syā.