[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 325] [\q 325/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 112] [\x 112/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
10. Ānāpānasaṃyuttaṃ
2. Ānanda vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 2. 1.

Icchānaṅgalasuttaṃ

3759. Ekaṃ samayaṃ bhagavā icchānaṅgale1 viharati icchānaṅgalavanasaṇḍe. Tatra kho bhagavā bhikkhū āmantesi: "icchāmahaṃ bhikkhave, temāsaṃ patisallīyituṃ. Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. Evambhante’ti kho te bhikkhū bhagavato paṭissutvā nāssu koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

[PTS Page 326] [\q 326/]

Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: "sace vo2 bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ "katamena āvuso vihārena samaṇo gotamo vassāvāsaṃ bahulaṃ vihāsīti" evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha: ānāpānasatisamādhinā kho āvuso, bhagavā vassāvāsaṃ bahulaṃ vihāsīti. "

Idhāhaṃ bhikkhave, sato assasāmī, sato passasāmi. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāmi, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāmi. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāmi, rassaṃ vā passasanto rassaṃ passasāmīti pajānāmi, sabbakāyapaṭisaṃvedī assasissāmīti pajānāmi. Sabbakāyapaṭisaṃvedī passasissāmīti pajānāmi. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti pajānāmī. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti pajānāmī. Pītipaṭisaṃvedī assasissāmīti pajānāmī. Pītipaṭisaṃvedī passasissāmīti pajānāmī. Sukhapaṭisaṃvedī assasissāmīti pajānāmī. Sukhapaṭisaṃvedī passasissāmīti pajānāmī. Cittasaṅkhārapaṭisaṃvedī assasissāmīti pajānāmī. Cittasaṅkhārapaṭisaṃvedī passasissāmīti pajānāmī. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti pajānāmī. Passambhayaṃ cittasaṅkhāraṃ passasimīti pajānāmi. Cittapaṭisaṃvedī assasissāmīti pajānāmi. Cittapaṭisaṃvedī passasissāmīti pajānāmi. Abhippamodayaṃ cittaṃ assasissāmīti pajānāmi. Abhippamodayaṃ cittaṃ passasissāmīti pajānāmi. Samādahaṃ cittaṃ assasissāmīti pajānāmi. Samādahaṃ cittaṃ passasissāmīti pajānāmi. Vimocayaṃ cittaṃ assasissāmīti pajānāmi. Vimocayaṃ cittaṃ passasissāmīti pajānāmi. Paṭinissaggānupassī assasissāmīti pajānāmi, paṭinissaggānupassī passasissāmīti pajānāmi. Yaṃ hi taṃ bhikkhave, sammā vadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipi ānāpānasatisamādhiṃ sammāvadamāno vadeyya, ariyavihāro itipi buhmavihāro itipi tathāgatavihāro itipi.

Ye te bhikkhave, bhikkhu sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tesaṃ ānāpānasatisamādhi bhāvito bahulikato āsavānaṃ khayāya saṃvattati. Ye ca kho te bhikkhave, bhikkhu arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, tesaṃ ānāpānasatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya3 ceva saṃvattati satisampajaññāya ca. Yaṃ hi taṃ bhikkhave, sammāvadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipi ānāpānasatisamādhiṃ sammāvadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipīti.

--------------------------

1. Icchānaṅkale-sī2.

2. Kho-machasaṃ.

3. Diṭṭheva dhamme sukhavihārāya-sīmu, sī2.

[BJT Page 114] [\x 114/]

10. 2. 2

Kaṅkheyyasuttaṃ

[PTS Page 327] [\q 327/]

3760. Ekaṃ samayaṃ āyasmā lomasavaṅgīso1 sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yenāyasmā lomasavaṅgīso tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ lomasavaṅgīsaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko āyasmantaṃ lomasavaṅgīsaṃ etadavoca. So eva nu kho bhante, sekho vihāro so tathāgatavihāro, udāhu aññova2 sekho vihāro. Añño tathāgatavihāroti.

Na kho āvuso mahānāma, sveva sekho vihāro, so tathāgatavihāro. Añño kho āvuso mahānāma, sekho vihāro añño tathāgatavihāro. Ye te āvuso mahānāma bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, te pañca nīvaraṇe pahāya viharanti. Katame pañca: kāmacchandanīvaraṇaṃ pahāya viharanti. Vyāpādanīvaraṇaṃ pahāya viharanti. Thīnamiddhanīvaraṇaṃ pahāya viharanti. Uddhaccakukkuccanīvaraṇaṃ pahāya viharanti. Vicikicchānīvaraṇaṃ pahāya viharanti. Ye te āvuso mahānāma, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti. Te ime paññaca nīvaraṇe pahāya viharanti.

Ye ca te kho āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, tesaṃ pañca nīvaraṇā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Katame pañca: kāmacchandanīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ, vyāpādanīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ, thīnamiddhanīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ, uddhaccakukkuccanīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ [PTS Page 328] [\q 328/] āyatiṃ anuppādadhammaṃ. Vicikicchā nīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ āyatiṃ anuppādadhammaṃ.

--------------------------

1. Lomasakamhiyo-machasaṃ, syā.

2. Añño-syā.

[BJT Page 116] [\x 116/]

Ye te āvuso mahānāma, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā. Tesaṃ ime pañca nīvaraṇā pahīnā. Ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tadamināpetaṃ āvuso mahānāma, pariyāyena veditabbaṃ yathā aññova sekho vihāro, añño tathāgatavihāro.

Ekamidaṃ1 āvuso mahānāma, samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tatra kho āvuso, bhagavā2 bhikkhū āmantesi: "icchāmahaṃ bhikkhave, temāsaṃ patisallīyituṃ, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. "Evaṃ bhante"ti kho āvuso, te bhikkhū bhagavato paṭisasutvā nāssu koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

Atha kho āvuso, bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi: sace vo bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: "katamenāvuso, vihārena samaṇo gotamo vassāvasaṃ bahulaṃ vihāsī"ti. Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha, "ānāpānasatisamādhinā kho āvuso, bhagavā vassāvāsaṃ bahulaṃ vihāsī"ti. Idhāhaṃ bhikkhave, sato assasāmi, sato passasāmī. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāmi. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāmi. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāmi. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāmi. Sabbakāyapaṭisaṃvedī assasissāmīti pajānāmi. Sabbakāyapaṭisaṃvedī passasissāmīti pajānāmi. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti pajānāmi. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti pajānāmi. Pītipaṭisaṃvedī assasissāmīti pajānāmi. Pītipaṭisaṃvedī passasissāmīti pajānāmi. Sukhapaṭisaṃvedī assasissāmīti pajānāmi. Sukhapaṭisaṃvedī passasissāmīti pajānāmi. Cittasaṅkhārapaṭisaṃvedī assasissāmīti pajānāmi. Cittasaṅkhārapaṭisaṃvedī passasissāmīti pajānāmi. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti pajānāmi. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti pajānāmi. Cittapaṭisaṃvedī assasissāmīti pajānāmi. Cittapaṭisaṃvedī passasissāmīti pajānāmi. Abhippamodayaṃ cittaṃ assasissāmīti pajānāmi. Abhippamodayaṃ cittaṃ passasissāmīti pajānāmi. Samādahaṃ cittaṃ assasissāmīti pajānāmi. Samādahaṃ cittaṃ passasissāmīti pajānāmi. Vimocayaṃ cittaṃ assasissāmīti pajānāmi. Vimocayaṃ cittaṃ passasissāmīti pajānāmi. Aniccānupassī assasissāmīti pajānāmi. Aniccānupassī passasissāmīti pajānāmi. Virāgānupassī assasissāmīti pajānāmi. Virāgānupassī passasissāmīti pajānāmi. Nirodhānupassī assasissāmīti pajānimi. Nirodhānupassī passasissāmīti pajānāmi. Paṭinissaggānupassī assasissāmīti pajānāmi. Paṭinissaggānupassī passasissāmīti pajānāmi. Yaṃ hi taṃ bhikkhave, sammā vadamāno vadeyya ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi. Ānāpānasatisamādhiṃ sammā vadamāno vadeyya, ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi.

Ye te bhikkhave, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti. Tesaṃ ānāpānasatisamādhi bhāvito bahulīkato āsavānaṃ khayāya saṃvattati. Ye ca kho te bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā, tesaṃ ānāpānasatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya ceva saṃvattati satisampajaññāya ca.

--------------------------

1. Ekamidāhaṃ-sī2.

2. Āvuso mahānāma bhagavā-machasaṃ.

[BJT Page 118] [\x 118/]

Yaṃ hi taṃ bhikkhave, sammā vadamāno vadeyya ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipi, ānāpānasatisamādhiṃ sammā vadamāno vadeyya ariyavihāro itipi, brahmavihāro itipi, tathāgatavihāro itipīti. Iminā kho etaṃ āvuso mahānāma, pariyāyena veditabbaṃ yathā aññova sekho vihāro, añño tathāgatavihāroti.

10. 2. 3

Ānandasuttaṃ

3761. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "[PTS Page 329] [\q 329/] atthi nu kho bhante, eko dhammo1 bhāvito bahulīkato cattāro dhamme paripūreti. Cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti. Satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti. "Atthi kho ānanda, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti. Cattāro dhammā bhāvitā bahulīkatā sattadhamme paripūrenti. Sattadhammā bhāvitā bahulīkatā dve dhamme paripūrenti"ti.

"Katamo pana bhante, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti. Satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti. Ānāpānasatisamādhi kho ānanda, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti. Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti. Satta bojjhaṅgā bhāvitā bahulikatā vijjāvimuttiṃ paripūrenti. Kathaṃ bhāvito ca ānanda, ānāpānasatisamādhi kathaṃ bahulīkato cattāro satipaṭṭhāne paripūreti: idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.

--------------------------

1. Ekadhammo-machasaṃ, syā.

[BJT Page 120] [\x 120/]

Yasmiṃ samaye ānanda, bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti, rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Kāye kāyānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu: kāyaññatarāhaṃ ānanda, etaṃ vadāmi, yadidaṃ [PTS Page 330] [\q 330/] assāsapassāsaṃ. Tasmātihānanda, kāye kāyānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Yasmiṃ samaye ānanda, bhikkhu pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmiti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭiṃvedī passasissāmiti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Vedanāsu vedanānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyaya loke abhijjhādomanassaṃ. Taṃ kissa hetu: vedanaññatarāhaṃ ānanda, etaṃ vadāmi yadidaṃ assāsapassāsānaṃ sādhukaṃ manasikāraṃ. Tasmātihānanda, vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Yasmiṃ samaye ānanda, bhikkhu cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Citte cittānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu: nāhaṃ ānanda, muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaṃ vadāmi. Tasmātihānanda, citte cittānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

[BJT Page 122] [\x 122/]

Yasmiṃ samaye ānanda, bhikkhu aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassi passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Dhammesu dhammānupassī ānanda, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. So yaṃ taṃ hoti abhijjhādomanassānaṃ pahānaṃ taṃ paññāya disvā disvā sādhukaṃ [PTS Page 331] [\q 331/] ajjhupekkhitā hoti. Tasmātihānanda, dhammesu dhammānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ bhāvito kho ānanda, ānāpānasatisamādhi evaṃ bahulīkato cattāro satipaṭṭhāne paripūreti.

Kathaṃ bhāvitā ca ānanda, cattāro satipaṭṭhānā kathaṃ bahulīkatā sattasambojjhaṅge paripūrenti. Yasmiṃ samaye ānanda, bhikkhu kāye kāyānupassī viharati upaṭṭhitā tassa1 tasmiṃ samaye sati2 hoti asammuṭṭhā. Yasmiṃ samaye ānanda, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati.

Yasmiṃ samaye ānanda, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicināti. Pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.

Yasmiṃ samaye ānanda, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato [PTS Page 332] [\q 332/] āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

-------------------------

1. Upaṭṭhitāssa-machasaṃ, syā.

2. Samaye bhikkhuno sati-machasaṃ.

[BJT Page 124] [\x 124/]

Yasmiṃ samaye ānanda, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Pītimanassa kāyopi passambhati. Cittampi passambhati.

Yasmiṃ samaye ānanda, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati.

Yasmiṃ samaye ānanda, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ tasmiṃ samayo bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye ānanda, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

Yasmiṃ samaye ānanda, bhikkhu vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Citte cittānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati, upaṭṭhitā tassa tasmiṃ samaye sati hoti asammuṭṭhā. [PTS Page 333] [\q 333/] yasmiṃ samaye ānanda, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisabojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati.

Yasmiṃ samaye ānanda, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanāti. Pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhuno bhāveti. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.

Yasmiṃ samaye ānanda, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiṃ samaye ānanda, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pitisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Pītimanassa kāyopi passambhati. Cittampi passambhati.

Yasmiṃ samaye ānanda, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Passaddhisambijjheṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati.

Yasmiṃ samaye ānanda, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye ānanda, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Evaṃ bhāvitā kho ānanda, cattāro satipaṭṭhānā evaṃ bahulīkatā satta bojjhaṅge paripūrenti.

Kathaṃ bhāvitā ca ānanda, satta bojjhaṅgā kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti: idhānanda, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanisissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Viriyasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Pītisambojjhagaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi. Passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho ānanda, sattabojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.

[BJT Page 126] [\x 126/]

10. 2. 4

Dutiyaānandasuttaṃ

3762. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca: atthi nukho ānanda, eko dhammo bhāvito bahulīkato cattāro [PTS Page 334] [\q 334/] dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, sattadhammā bhāvitā bahulīkatā dve dhamme paripūrenti? Bhagavammūlakā no bhante, dhammā bhagavannettikā, bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭihātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Atthānanda, eko dhammo bhāvito bahulīkatā satta dhamme paripūrenti. Satatha dhammā bhāvitā bahulīkatā dve dhamme paripūrenti.

Katamo ca ānanda. Eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamma paripūrenti. Satta dhammā bhāvitā bahulīkatā. Dve dhamme paripūrenti: ānāpānasatisamādhi ānanda, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā sattabojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti. Kathaṃ bhāvito cānanda, ānāpānasatisamādhi kathaṃ bahulīkato cattāro satipaṭṭhāne paripūreti: idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīditi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṃkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṃkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti. Sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkha ti. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho ānanda, satta bojjhaṅgāevaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.

(Yathā purimasuttanto evaṃ vitthāretabbo. )

10. 2. 5

Bhikkhusuttaṃ

3763. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Anuruddhena saddhiṃ sammodi. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "atthi nu kho bhante, eko dhammā bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta [PTS Page 335] [\q 335/] dhamme paripūrenti, sattadhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti. "Atthi bhikkhave, eko dhammā bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī"ti.

[BJT Page 128] [\x 128/]

Katamo bhante, eko dhammo bhāvito bahulīkato cattāro dhamme paripūrenti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti: ānāpānasatisamādhi kho bhikkhave, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijajāvimuttiṃ paripūrenti. Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato cattāro satipaṭṭhāne paripureti: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.

10. 2. 6

Dutiyabhikkhusuttaṃ

3764. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṃkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca: atthi nu kho bhikkhave, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, sattadhammā bhāvitā bahulīkatā dve dhamme paripūrenti. Bhagavammūlakā no bhante dhammā bhagavantettikā, bhagavampaṭisaraṇā, sādhu vata bhante, bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.

Katamo ca bhikkhave, eko dhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti: ānāpānasatisamādhi kho bhikkhave, eko dhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bhojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti.

[PTS Page 336] [\q 336/]

Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato cattāro satipaṭṭhāne paripūreti: idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, satova passasati, dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Viragānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati.

[BJT Page 130] [\x 130/]

Yasmiṃ samaye bhikkhave, bhikkhu dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Kāye kāyānupassī bhikkhave, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu: kāyaññatarāhaṃ bhikkhave, etaṃ vadāmi yadidaṃ assāsapassāsaṃ. Tasmātiha bhikkhave, kāye kāyānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Yasmiṃ samaye bhikkhave, bhikkhu pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Vedanāsu vedanānupassī bhikkhave, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Taṃ kissa hetu: vedanāññatarāhaṃ bhikkhave, etaṃ vadāmi yadidaṃ assāsapassāsānaṃ sādhukaṃ manasikāraṃ. Tasmā [PTS Page 337] [\q 337/] tiha bhikkhave, vedanāsu vedanānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Yasmiṃ samaye bhikkhu bhikkhave, bhikkhu cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Citte cittānupassī bhikkhave, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyaya loke abhijjhādomanassaṃ. Taṃ kissa hetu: nāhaṃ bhikkhave, muṭṭhassatissa asampajānassa ānāpānasatisamādhibhāvanaṃ vadāmi. Tasmātiha bhikkhave, citte cittānupassī bhakkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

[BJT Page 132] [\x 132/]

Yasmiṃ samaye bhikkhave, bhikkhu aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passassāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Dhammesu dhammānupassī bhikkhave, bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. So yaṃ taṃ hoti abhijjhādomanassānaṃ pahāṇaṃ, taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hoti. Tasmātiha bhikkhave, dhammesu dhammānupassī bhikkhu tasmiṃ samaye viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulīkato cattāro satipaṭṭhāne paripūreti.

Kathaṃ bhāvitā ca bhikkhave cattāro satipaṭṭhāna kathaṃ bahulīkatā satta bojjhaṅge paripūrenti: yasmiṃ samaye bhikkhave, bhikkhu kāye kāyānupassī viharati, upaṭṭhitā tassa tasmiṃ samaye sati hoti asammuṭṭhā. Yasmiṃ samaye bhikkhave, bhikkhuno [PTS Page 338] [\q 338/] upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati.

Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti.

Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.

Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Pītimanassa kāyo’pi passambhati, cittampi passambhati.

[BJT Page 134] [\x 134/]

Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyo’pi passambhati, cittampi passambhati. Passaddhisambojjhaṅgo [PTS Page 339] [\q 339/] tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati.

Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ citataṃ sādhukaṃ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

Yasmiṃ samaye bhikkhave, bhikkhu vedanāsu vedanānupassī viharati, upaṭṭhitā tassa tasmiṃ samaye sati hoti asammuṭṭhā. Yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati asammuṭṭhā. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati.

Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.

Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Viriyaṃ sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Pītimanassa kāyo’pi passambhati, cittampi passambhati. Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyo’pi pasambhati, cittampi passambhati. Passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati.

Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.

Yasmiṃ samaye bhikkhave, bhikkhu citte cittānupassī viharati, upaṭṭhitā tassa tasmiṃ samaye sati hoti asammuṭṭhā, yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃ samāpajjati.

Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.

Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Pītisambojajhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Pītimanassa kāyo’pi passambhati, cittampi passambhati.

Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyo’pi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati. Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Evaṃ bhāvitā kho bhikkhave, cattāro satipaṭṭhānā evaṃ bahulīkatā sattabojjhaṅge paripūrenti.

Yasmiṃ samaye bhikkhave, bhikkhu kāye kāyānupassī viharati, upaṭṭhitā tassa tasmiṃ samaye sati hoti asammuṭṭhā. Yasmiṃ samaye bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā sato viharanto taṃ dhammaṃ paññāya pavicinati pavicarati parivīmaṃsamāpajjati.

Yasmiṃ samaye bhikkhave, bhikkhu tathā sato viharanto taṃ dhammaṃ paññāya pavicanati pavicarati parivīmaṃsamāpajjati. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.

Yasmiṃ samaye bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicanato pavicaratoparivīmaṃsamāpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ, viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Viriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Viriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā.

Yasmiṃ samaye bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā. Pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Pītisambojajhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Pītimanassa kāyo’pi passambhati, cittampi passambhati.

Yasmiṃ samaye bhikkhave, bhikkhuno pītimanassa kāyo’pi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Passaddhisasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūraṃ gacchati. Passaddhakāyassa sukhino cittaṃ samādhiyati.

Yasmiṃ samaye bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. So tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti.

Yasmiṃ samaye bhikkhave, bhikkhu tathā samāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Upekhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti. Upekhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Evaṃ bhāvitā kho bhikkhave, cattāro satipaṭṭhānā evaṃ bahulīkatā satta bojjhaṅge paripūrenti.

[PTS Page 340] [\q 340/]

Kathaṃ bhāvitā ca bhikkhave, satta bojjhaṅgā kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti: idha bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi. Viriya sambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi. Pītisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Passaddhisambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Upekkhāsambojjhaṅgaṃ bhāveti, vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.

[BJT Page 136] [\x 136/]

10. 2. 7

Saṃyojanasuttaṃ

3765. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato saṃyojanappahānāya1 saṃvattati. Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato saṃyojanappahānāya saṃvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulikato saṃyojanappahānāya saṃvattatīti.

10. 2. 8

Anusayasuttaṃ

3766. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato anusayasamugghātāya saṃvattati. Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato anusayasamugghātāya saṃvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulikato anusayasamugghātāya saṃvattatīti.

10. 2. 9

Addhānasuttaṃ

3767. Ānāpānasatisamādhi bhikkhave, bhāvito bahulīkato addhānapariññāya saṃvattati. Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato addhānapariññāya saṃvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulikato addhānapariññāya saṃvattatīti.

10. 2. 10

Āsavakkhayasuttaṃ

3768. Ānāpānasatisamādhi bhikkhave, bhāvito bhahulīkato āsavānaṃ khayāya saṃvattati. Kathaṃ bhāvito ca bhikkhave, ānāpānasatisamādhi kathaṃ bahulīkato āsavānaṃ khayāya saṃvattati? Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā [PTS Page 341] [\q 341/] nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato’va assasati. Sato passasati. Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti. Dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti. Rassaṃ vā assasanto rassaṃ assasāmīti pajānāti. Rassaṃ vā passasanto rassaṃ passasāmīti pajānāti. Sabbakāyapaṭisaṃvedī assasissāmīti sikkhati. Sabbakāyapaṭisaṃvedī passasāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati. Pītipaṭisaṃvedī passasissāmīti sikkhati. Sukhapaṭisaṃvedī assasissāmīti sikkhati. Sukhapaṭisaṃvedī passasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati. Passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati. Cittapaṭisaṃvedī assasissāmīti sikkhati. Cittapaṭisaṃvedī passasissāmīti sikkhati. Abhippamodayaṃ cittaṃ assasissāmīti sikkhati. Abhippamodayaṃ cittaṃ passasissāmīti sikkhati. Samādahaṃ cittaṃ assasissāmīti sikkhati. Samādahaṃ cittaṃ passasissāmīti sikkhati. Vimocayaṃ cittaṃ assasissāmīti sikkhati. Vimocayaṃ cittaṃ passasissāmīti sikkhati. Aniccānupassī assasissāmīti sikkhati. Aniccānupassī passasissāmīti sikkhati. Virāgānupassī assasissāmīti sikkhati. Virāgānupassī passasissāmīti sikkhati. Nirodhānupassī assasissāmīti sikkhati. Nirodhānupassī passasissāmīti sikkhati. Paṭinissaggānupassī assasissāmīti sikkhati. Paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave, ānāpānasatisamādhi evaṃ bahulikato āsavānaṃ khayāya saṃvattatīti.

(Imāni tīṇi suttānīpi yathā saṃyojanasuttaṃ vitthāretabbāni. )

Ānandavaggo dutiyo.

Tatruddānaṃ:

Icchānaṅgalaṃ kaṅkheyyaṃ ānandena pare duve

Dve bhikkhu saṃyojanānusayā addhānamāsavakkhayoti.

Ānāpānasaṃyuttaṃ samattaṃ.

Tatravagguddānaṃ:

Ekadhammo ānandoti dveva vaggā sudesitā

Ānāpānassa saṃyutte muninā dhammasāmināti.

--------------------------

1. Saṃyojanānaṃ pahāṇāya-syā.