[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 342] [\q 342/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 138] [\x 138/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
11. Sotāpatti saṃyuttaṃ
1. Veludvāravaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

11. 1. 1

Rājasuttaṃ

3769. Sāvatthiyaṃ:

Kiñcāpi bhikkhave, rājā cakkavatti1 catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati, devānaṃ tāvatiṃsānaṃ sahavyataṃ. So tattha nandanavane2 accharāsaṅghaparivuto3 dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto parivāreti. So catūhi dhammehi asamannāgato. Atha kho so aparimuttova nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā, aparimutto apāyaduggativinipātā. Kiñcāpi bhikkhave, ariyasāvako piṇḍiyālopena yāpeti. Nantatāni4 dhāreti. So catūhi dhammehi samannāgato. Atha kho so parimutto nirayā, parimutto tiracchānayoniyo, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Katamehi catūhi? [PTS Page 343] [\q 343/] idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti’ dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi catūhi dhammehi samannāgato hoti.

Yo ca bhikkhave, catunnaṃ dīpānaṃ paṭilābho, yo catunnaṃ dhammānaṃ paṭilābho, catunnaṃ dīpānaṃ paṭilābho catunnaṃ dhammānaṃ paṭilābhassa kalaṃ nāgghati solasinti.

---------------------------

1. Vakkavanti-sī2, syā.

2. Nandane vane-machasaṃ, syā.

3. Accharāsaṅghātaparivuto-sīmu.

4. Nattakāni ca-machasaṃ.

[BJT Page 140] [\x 140/]

11. 1. 2

Brahmacariyogadhasuttaṃ

3770. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇo. Katamehi catūhi? Idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā "ti. Dhamme aveccappasādena samannāgato hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgatohoti. "Supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. [PTS Page 344] [\q 344/] imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇoti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Yesaṃ saddhā ca sīlañca pasādo dhammadassanaṃ

Te ve kālena paccanti1 brahmacariyogadhaṃ sukhanti.

11. 1. 3

Dīghāvu upāsaka suttaṃ

3771. Ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Tena kho pana samayena dīghāvu upāsako ābādhiko hoti dukkhito bāḷhagilāno. Atha kho dīghāvu upāsako pitaraṃ jotikaṃ2 gahapatiṃ āmantesi: ehi tvaṃ gahapati, yena bhagavā tenupasaṅkama. Upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda "dīghāvu bhante, upāsako ābādhiko hoti dukkhito bāḷhagilāno so bhagavato pāde sirasā vandati, evañca vadeti:3 ’sādhu kira bhante, bhagavā yena dīghāvussa upāsakassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"ti.

--------------------------

1. Paccenti-machasaṃ-syā.

2. Jotiyaṃ-syā.

3. Vadehi-machasaṃ, syā.

[BJT Page 142] [\x 142/]

Evaṃ tātāti kho jotiko gahapati, dīghāvussa upāsakassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jotiko gahapati bhagavantaṃ etadavoca: "dīghāvu bhante, upāsako ābādhiko hoti dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandati evañca vadeti: ’sādhu kira bhante, bhagavā yena dīghāvussa upāsakassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’ti".

Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā nivāsetvā pattacīvaramādāya yena dīghāvussa upāsakassa nivesanaṃ tenupasaṅkami. [PTS Page 345] [\q 345/] upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā dīghāvuṃ upāsakaṃ etadavoca: "kacci te dīghāvu khamanīyaṃ? Kacci yāpanīyaṃ? Kacci dukkhā vedanā paṭikkamanti? No abhikkamanti? Paṭikkamosānaṃ paññāyati no abhikkamo"ti? "Na me bhante, khamanīyaṃ, na yāpanīyaṃ bāḷahā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamosānaṃ paññāyati no paṭikkamo"ti.

Tasmātiha te dīghāvu, evaṃ sikkhitabbaṃ: "buddhe aveccappasādena samannāgato bhavissāmi "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammāsārathī satthā devamanussānaṃ buddho bhagavāti". Dhamme aveccappasādena samannāgato bhavissāmi: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti"ti. Saṅghe aveccappasādena samannāgato bhavissāmi: "supaṭinno bhagavato savakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakettaṃ lokassāti. "Ariyakantehi sīlehi samannāgato bhavissāmi akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi, evaṃ hi te dīghāvu, sikkhitabbanti. Yānimāni bhante, bhagavatā cattāri sotipattiyaṅgāni desitāni, saṃvijjante te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaṃ hi bhante, buddhe aveccappasādena samannāgato itipi so bhagavāarahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Dhamme aveccappasādena samannāgato : "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato : "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattatikehiti.

Tasmātiha tvaṃ dīghāvu, imesu catusu sotāpattiyaṅgesu patiṭṭhāya cha vijjābhāgiye dhamme uttariṃ bhāveyyāsi. Idha tvaṃ dīghāvu, sabbasaṅkhāresu aniccānupassī viharāhi, anicce dukkhasaññī dukkhe anattasaññī pahāṇasaññī virāgasaññī nirodhasaññīti. Evaṃ hi te dīghāvu, sikkhitabbanti. Ye me bhante, bhagavatā cha vijjābhāgiyā dhammā desitā saṃvijjante te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaṃ hi bhante, sabbasaṅkhāresu aniccānupassī viharāmī. Anicce dukkhasaññī dukkhe anattasaññī pahāṇasaññī virāgasaññī nirodhasaññī. Api ca me bhante, evaṃ hoti: " mā hevāyaṃ jotiko gahapati mamaccayena vighātaṃ āpajjī"ti. [PTS Page 346] [\q 346/] mā tvaṃ tāta, dīghāvu, evaṃ1 manasākāsi. Iṅgha, tvaṃ tāta, dīghāvu, yadeva bhagavā2 āha, tadeva tvaṃ sādhukaṃ manasikarohīti.

---------------------------

1. Etaṃ-syā

2. Yadeva te bhagavā-syā

[BJT Page 144] [\x 144/]

Atha kho bhagavā dīghāvuṃ upāsakaṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkami. Atha kho dīghāvu upāsako acirapakkantassa bhagavato kālamakāsi. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "yo so bhante, dīghāvu nāma upāsako bhagavatā saṅkhittena ovādena ovadito. So kālakato. Tassa1 kā gati ko abhisamparāyo"ti? Paṇḍito bhikkhave, dīghāvu upāsako ahosi. Paccapādi 2 dhammassānudhammaṃ na ca maṃ dhammādhikaraṇaṃ3 vihesesi. Dīghāvu bhikkhave, upāsako pañcannaṃ orambhagiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti4 tattha parinibbāyī anāvattidhammo tasmā lokāti.

11. 1. 4

Sāriputtasuttaṃ

3772. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaṃ viharanti jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena sadadhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca: katinnaṃ nu kho āvuso sāriputta dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti.

[PTS Page 347] [\q 347/]

Catunnaṃ kho āvuso, dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā vyākatā sotāpantā avinipātadhammā niyatā sambodhiparāyaṇāti. Katamesaṃ catunnaṃ? Idhāvuso, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. "Ariyakantehi sīlehi samannāgato hoti. Akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattatikehi". Imesaṃ kho āvuso, catunnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā vyākatā sotāpantā avinipātadhammā niyatā sambodhiparāyaṇāti.

---------------------------

1. Ovādito, tassa-sī2.

2. Saccavādi-syā.

3. Na ca dhammādhikaraṇa-syā.

4. Opapātiko tattha -machasaṃ, syā.

[BJT Page 146] [\x 146/]

11. 1. 5

Dutiyasāriputtasuttaṃ

3773. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca: "sotāpattiyaṅgaṃ sotāpattiyaṅganti" hidaṃ sāriputta, vuccati, katamannukho sāriputta, sotāpattiyaṅganti? Sappurisasaṃsevohi bhante, sotāpattiyaṅgaṃ, saddhammasavanaṃ sotāpattiyaṅgaṃ, yonisomanasikāro sotāpattiyaṅgaṃ, dhammānudhammapaṭipatti sotāpattiyaṅganti. Sādhu sādhu sāriputta, sappurisasaṃsevo hi sāriputta, sotāpattiyaṅgaṃ, saddhammasavanaṃ sotāpattiyaṅgaṃ, yonisomanasikāro sotāpattiyaṅgaṃ, dhammānudhammapaṭipatti sotāpattiyaṅgaṃ.

"Soto sototi" hidaṃ sāriputta, vuccati. Katamo nukho sāriputta, sototi? Ayameva hi bhante, ariyo aṭṭhaṅgiko maggo soto. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti. Sādhu sādhu sāriputta, ayameva hi sāriputta ariyo aṭṭhaṅgiko maggo soto seyyathīdaṃ: "sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. [PTS Page 348] [\q 348/] sotāpanno sotāponnoti" hidaṃ sāriputta, vuccati. Katamo nukho sāriputta, sotāpannoti? Yo hi bhante, iminā ariyena aṭṭhaṅgikena maggena samannāgato, ayaṃ vuccati sotāpanno. Svāyaṃ1 āyasmā evaṃ nāmo evaṃ gottoti. Sādhu sādhu sāriputta, yo hi sāriputta, iminā ariyena aṭṭhaṅgikena maggena samannāgato. Ayaṃ vuccati sotāpanno svāyaṃ āyasmā evannāmo evaṅgottoti.

11. 1. 6

Thapatisuttaṃ

3774. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti: "niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti". Tena kho pana samayena isidattapurāṇā thapatayo: sādhuke paṭivasanti kenacideva karaṇīyena, assosuṃ kho isidatta purāṇā thapatayo sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti, "niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti".

-------------------------

1. Yvāyaṃ-machasaṃ.

[BJT Page 148] [\x 148/]

Atha kho isidattapurāṇā thapatayo magge purisaṃ ṭhapesuṃ: "yadā tvaṃ ambho purisa, passeyyāsi bhagavantaṃ āgacchantaṃ arahantaṃ sammāsambuddhaṃ atha kho amhākaṃ1 āroceyyāsīti". Davīhatīhaṃ2 ṭhito kho so puriso addasa bhagavantaṃ duratova āgacchantaṃ disvāna yena isidattapurāṇā thapatayo tenupasaṅkami. Upasaṅkamitvā isidattapurāṇe thapatayo etadavoca: "ayaṃ so bhante, bhagavā āgacchati arahaṃ sammāsambuddho yassadāni kālaṃ maññathāti".

Atha kho isidattapurāṇā thapatayo yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā bhagavantaṃ piṭṭhito piṭṭhito anubandhiṃsu. Atha kho bhagavā maggā okkamma yenaññataraṃ rukkhamūlaṃ tenupasaṅkami. Upasaṅkamitvā paññatte [PTS Page 349] [\q 349/] āsane nisīdi. Isidattapurāṇā thapatayo bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho isidattapurāṇā thapatayo bhagavantaṃ etadavocuṃ:

"Yadā mayaṃ bhante bhagavantaṃ suṇoma3 sāvatthiyā kosalesu cārikaṃ pakkamissatīti. Hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ dūre no bhagavā bhavissatīti". Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma sāvatthiyaṃ kosalesu cārikaṃ pakkantoti, hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ "dūre no bhagavāti".

Yadā mayaṃ bhante, bhagavantaṃ suṇoma: "kosalehi mallesu4 cārikaṃ pakkamissatīti" hoti no tasmiṃ samaye [PTS Page 350] [\q 350/] anattamanatā hoti domanassaṃ "dūre no bhagavā bhavissatīti". Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "kosalehi mallesu cārikaṃ pakkannoti". Hoti no tasmiṃ samaye anattamanatā: hoti domanassaṃ "dūre no bhagavāti".

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma "mallehi vajjīsu5 cārikaṃ pakkamissatī"ti. Hoti no tasmiṃ samaye anattamanatā. Hoti domanassaṃ: "dūre no bhagavā bhavissatī"ti. Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma ’mallehi vajjīsu cārikaṃ pakkantoti". Hoti no tasmiṃ samaye anattamanatā hoti. Domanassaṃ "dūre no bhagavāti".

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma "vajjīhi kāsīsu6 cārikaṃ pakkamissatī"ti. Hoti no yasmiṃ samaye anattamanatā hoti domanassaṃ: "dūre no bhagavā bhavissatī"ti. Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma "vajjīhi kāsīsu cārikaṃ pakkannoti". Hoti no tasmiṃ samaye anattamanatā hoti domanassaṃ "dūre no bhagavāti".

--------------------------

1. Atha amhākaṃ-machasaṃ, syā

2. Dvīhaṃ tīhaṃ-machasaṃ, syā.

3. Suṇāma-syā, machasaṃ.

4. Malaliṃ-syā.

5. Vajjiṃ-syā.

6. Kāsiṃ-syā

[BJT Page 150] [\x 150/]

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "kāsīhi magadhesu1 cārikaṃ pakkamissatī"ti, hoti no tasmiṃ samaye anattamanatā. Hoti domanassaṃ: "dūre no bhagavā bhavissatīti". Yadāpana mayaṃ bhante, bhagavantaṃ suṇoma "kāsīhi magadhesu cārikaṃ pakkantoti". Hoti anappikā no tasmiṃ samaye anattamanatā hoti anappakaṃ domanassaṃ: "dūre no bhagavāti".

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "magadhehi kāsīsu cārikaṃ pakkamissatī"ti. Hoti no tasmiṃ samaye attamanatā, hoti somanassaṃ: āsanne2 no bhagavā bhavissatīti, yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "magadhehi kāsīsu cārikaṃ pakkantoti". Hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavāti".

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "kāsīhi vajjīsu cārikaṃ pakkamissatīti". Hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavā bhavissatīti". Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "kāsīhi vajjīsu cārikaṃ pakkannoti". Hoti no tasmiṃ samaye attamanatā: hoti somanassaṃ: "āsanne no bhagavāti".

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "vajjīhi mallesu cārikaṃ pakkamissatīti". Hoti no tasmiṃ samaye. Attamanatā. Hoti somanassaṃ: "āsanne no bhagavā bhavissatīti". Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "vajjīhi mallesu cārikaṃ pakkannoti" hoti no tasmiṃ samaye attamanatā, hoti somanassaṃ: "āsanne no bhagavāti".

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "mallehi kosalesu cārikaṃ pakkamissatīti". Hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavā bhavissatīti". Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "mallehi kosalesu cārikaṃ pakkanno"ti. Hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavāti".

Yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "kosalehi sāvatthiṃ cārikaṃ pakkamissatī"ti. Hoti no tasmiṃ samaye attamanatā hoti somanassaṃ: "āsanne no bhagavā bhavissatīti" yadā pana mayaṃ bhante, bhagavantaṃ suṇoma: "sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāmeti". Hoti anappikā3 no tasmiṃ samaye attamanatā, hoti anappakaṃ somanassaṃ: āsanne no bhagavāti".

-------------------------

1. Magadhe-syā

2. Āsanno-sī2,

3. Anappakā-syā,

[BJT Page 152] [\x 152/]

"Tasmātiha thapatayo sambādho gharāvāso rajāpatho, abbhokāso1 pabbajjā. Alañca pana vo thapatayo appamādāyāti". Atthi kho no bhante, etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātataro cāti, [PTS Page 351] [\q 351/] katamo pana vo thapatayo etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātatarocāti?

Idhamayaṃ bhante, yadā rājā pasenadi kosalo uyyānabhūmiṃ niyyātukāmo hoti, ye te rañño pasenadissa kosalassa nāgā opavayhā2 te kappetvā yā tā rañño pasenadissa kosalassa pajāpatiyo piyā manāpā tā ekaṃ purato ekaṃ pacchato nisīdāpema. Tāsaṃ kho pana bhante, bhaginīnaṃ evarūpo gandho hoti: "seyyathāpi nāma gandhakaraṇaḍakassa tāvadeva vivariyamānassa yathā taṃ, rājārahena3 gandhena vibhūsitānaṃ. Tāsaṃ kho pana bhante, bhaginīnaṃ evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā yathā taṃ rājakaññānaṃ sukhedhitānaṃ4. Tasmiṃ kho pana bhante, samaye nāgopi rakkhitabbo hoti, tāpi bhaganiyo rakkhitabbā honti, attāpi rakkhitabbo hoti. Na kho pana mayaṃ bhante, abhijānāma, tāsu bhaginīsu pāpakaṃ cittaṃ uppādetā. Ayaṃ kho no bhante, etamhā sambādhā añño sambādho sambādhataro ceva sambādhasaṅkhātatataro cāti. Tasmātiha thapatayo sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, alañca pana vo thapatayo appamādāya.

Catūhi kho thapatayo dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇo, katamehi catūhi? Idha thapatayo ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti". Dhamme aveccappasādena samannāgato hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattataṃ veditabbo viññūhīti" saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti", vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Imehi kho thapatayo catūhi dhammehi [PTS Page 352] [\q 352/] samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.

Tumhehi kho thapatayo, buddhe aveccappasādena samannāgatā:"itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti". Dhamme aveccappasādena samannāgatā: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti" saṅghe aveccappasādena samannāgatā: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti". Yaṃ kho pana kiñci kule deyyadhammaṃ sabbaṃ taṃ appaṭivibhattaṃ sīlavantehi kalyāṇadhammehi. Taṃ kiṃ maññatha thapatayo, katividhā te kosalesu manussā ye tumhākaṃ samasamā yadidaṃ dānasaṃvibhāge ti. Lābhā no bhante, suladdhaṃ no bhante yesaṃ no bhagavā evaṃ jānātīti8.

-------------------------

1. Ajjhokāso -sī2.

2. Oparuyhā-syā.

3. Rājakaññānaṃ-machasaṃ, syā

4. Sukhe ṭhitānaṃ-syā

5. Tumhe kho-machasaṃ, syaṃ,

6. Kativisā-syā,

7. Dānasaṃbhogehīti-syā.

8. Pajānātīti, machasaṃ-syā,

[BJT Page 154] [\x 154/]

11. 1. 7

Veludavāreyyasuttaṃ

3775. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena veludavāraṃ nāma kosalānaṃ brahmaṇagāmo tadavasari. Assosuṃ kho veludvāreyyakā1 brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ veludvāraṃ anuppatto. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "itipiso bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedati. So dhammaṃ deseti: "ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.

[PTS Page 353] [\q 353/]

Atha kho veludvāreyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho veludvāreyyakā2 brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: mayaṃ bho gotama, evaṃ kāmā evañchandā evaṃ abhippāyā puttasambādhasayanaṃ3 ajjhāvaseyyāma. Kāsikacandanaṃ paccanubhaveyyāma mālāgandhavilepanaṃ dhāreyyāma, jātarūparajataṃ sādiyeyyāma. Kāyassa. Bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma. Tesaṃ no bhavaṃ gotamo amhākaṃ evaṃkāmānaṃ evañchandānaṃ evaṃ adhippāyānaṃ tathā dhammaṃ desetu. Yathā mayaṃ puttasambādhasayanaṃ3 ajjhāvaseyyāma, kāsikacandanaṃ paccanubhaveyyāma, mālāgandhavilepanaṃ dhāreyyāma jātarūparajataṃ sādiyeyyāma, kāyassa ca bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjeyyāmāti.

Attūpanāyikaṃ vo gahapatayo dhammapariyāyaṃ desissāmīti. Taṃ suṇātha. Sādhukaṃ manasikarotha. Bhāsissāmīti. Evaṃ bhoti kho veludvāreyyakā 4 brāhmaṇagahapatikā bhagavato paccassosuṃ. Bhagavā etadavoca:

-------------------------

1. Kho te vephadavāreyyakā-machasaṃ.

2. Kho te vephadavāreyyakā-machasaṃ, syā.

3. Puttasamabādhā sayanaṃ-machasaṃ, syā.

4. Vephadavāreyyakā-machasaṃ, syā.

[BJT Page 156] [\x 156/]

Katamo ca gahapatayo attūpanāyiko dhammapariyāyo: idha gahapatayo ariyasāvako itipaṭisañcikkhati: "ahaṃ khosmi jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. Yo kho maṃ jīvitukāmaṃ amaritukāmaṃ sukhakāmaṃ dukkhapaṭikkūlaṃ jīvitā voropeyya, na me taṃ assa piyaṃ manāpaṃ ahañceva kho pana paraṃ jīvitukāmaṃ. Sukhakāmaṃ dukkhapaṭikkūlaṃ jīvitā voropeyya parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo. Parassapeso [PTS Page 354] [\q 354/] dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ paraṃ tena saṃyojeyyanti, ? So iti paṭisaṅkhāya attanā ca pāṇātipātā paṭivirato hoti. Parañca pāṇātipātā veramaṇiyā samādapeti. Pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati evamassāyaṃ kāyasamācāro tikoṭiparisuddho hoti.

Punacaparaṃ gahapatayo, ariyasāvako itipaṭisañcikkhati: "yo kho me adinnaṃ theyyasaṅkhātaṃ ādiyeyya, na me taṃ assa piyaṃ manāpaṃ. Ahañceva kho pana parassa adinnaṃ theyyasaṅkhātaṃ ādiyeyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo. Parassa peso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ parentena saṃyojeyyanti"? So iti paṭisaṅkhāya attanā ca adinnādānā paṭivirato hoti. Parañca adinnādānā veramaṇiyā samādapeti. Adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ kāyasamācāro tikoṭiparisuddho hoti.

Punacaparaṃ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho me dāresu cārittaṃ āpajjeyya, na me taṃ assa piyaṃ manāpaṃ ahañceva kho pana parassa dāresu cārittaṃ āpajjeyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo, parassa peso dhammo appiyo amanāpo yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ parantena saṃyojeyyanti"? So iti paṭiṅkhāya attanā ca kāmesu micchācārā paṭivirato hoti. Parañca kāmesu micchācārā veramaṇīyā samādapeti. Kāmesu micchācārā veramaṇiyā ca vaṇṇaṃ bhasati. Evamassāyaṃ kāyasamācāro tikoṭiparisuddho hoti.

[BJT Page 158] [\x 158/]

Punacaparaṃ gahapatayo, ariyasāvako iti paṭisaṃcikkhati: yo kho me musāvādena atthaṃ bhañjeyya, na me taṃ assa piyaṃ manāpaṃ. Ahaṃ ceva kho pana parassa musāvādena atthaṃ bhañjeyyaṃ parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo, parassa peso dhammo appiyo amanāpo. [PTS Page 355] [\q 355/] yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ parantena saṃyojeyyanti? So iti paṭisaṅkhāya attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti. Musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ vacīsamācaro tikoṭiparisuddho hoti.

Punacaparaṃ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho maṃ pisunāya vācāya mitte bhindeyya, na me taṃ assa piyaṃ manāpaṃ. Ahaṃ ceva kho pana paraṃ pisunāya vācāya mitte bhindeyyaṃ parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo, parassapeso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ parantena saṃyojeyyanti? So iti paṭisaṅkhāya attanā ca pisunāya vācāya paṭivirato hoti. Parañca pisunāya vācāya veramaṇiyā samādapeti. Pisunāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti.

Punacaparaṃ gahapatayo, ariyasāvako iti paṭisañcikkhati, yo kho maṃ pharusāya vācāya samudācareyya, na me taṃ assa piyaṃ manāpaṃ. Ahaṃ ceva kho pana paraṃ pharusāya vācāya samudācareyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo. Parassapeso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ paraṃ tena saṃyojeyyanti? So iti paṭisaṅkhāya attanā ca pharusāya vācāya paṭivirato hoti. Parañca pharusāya vācāya veramaṇiyā samādapeti. Pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati. Ecamassāyaṃ vacīsamācaro tikoṭiparisuddho hoti.

Punacaparaṃ gahapatayo, ariyasāvako iti paṭisañcikkhati: "yo kho maṃ samphappalāpabhāsena2 samudācareyya. Na me taṃ assa piyaṃ manāpaṃ. Ahañceva kho pana paraṃ samphappalāpabhāsena samudācareyyaṃ, parassapi taṃ assa appiyaṃ amanāpaṃ. Yo kho myāyaṃ dhammo appiyo amanāpo, parassapeso dhammo appiyo amanāpo. Yo kho myāyaṃ dhammo appiyo amanāpo, kathāhaṃ paraṃ tena saṃyojeyyanti"? So iti paṭisaṅkhāya attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti. Samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti.

-------------------------

1. Mittehi bhedeyya-syā.

2. Sampabhāsena samphappalāpabhāsena-machasaṃ.

[BJT Page 160] [\x 160/]

So buddhe aveccappasādena samannāgato hoti: "itipiso bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti". [PTS Page 356] [\q 356/] dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammā sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti". Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi ākammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.

Yato kho gahapatayo, ariyasāvako imehi sattahi dhammehi samannāgato hoti. Imehi catūhi ākaṅkhiyehi ṭhānehi. So ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇoti".

Evaṃ vutte veludvāreyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: "abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāma, dhammañca bhikkhusaṅgañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gateti".

11. 1. 8

Giñjakāvasathasuttaṃ

3776. Ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "sāḷho nāma bhante, bhikkhu kālakato. Tassa kā gati, ko abhisamparāyo? Nandā nāma bhante, bhikkhunī kālakatā. Tassā kā gati, ko abhisamparāyo? Sudatto nāma bhante, upāsako kālakato. Tassa kā gati, ko abhisamparāyo. Sujātā nāma bhante, upāsikā kālakatā tassā kā gati, ko abhisamparāyoti.

Sāḷho ānanda, bhikkhu kālakato, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi1. Nandā ānanda, bhikkhunī kālakatā pañcannaṃ orambhāgiyānaṃ [PTS Page 357] [\q 357/] saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmālokā. Sudatto ānanda, upāsako kālakato tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissati. Sujātā ānanda, upāsikā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpattā avinipātadhammā niyatā sambodhiparāyaṇā.

---------------------------

1. Viharati-syā.

[BJT Page 162] [\x 162/]

Anacchariyaṃ kho panetaṃ ānanda, yaṃ manussabhūto kālaṃ kareyya, tasmiṃ tasmiṃ ce maṃ kālakate upasaṅkamitvā. Etamatthaṃ paṭipucchissatha. Vihesāhesā1 ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaṃ nāma dhammapariyāyaṃ desissāmi. Yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi, khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo.

Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo: idhānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhakavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ kho so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti".

11. 1. 9

Dutiya giñjakāvasathasuttaṃ

[PTS Page 358] [\q 358/]

3777. Ekamantaṃ nisinno kho āyasmā ānando, bhagavantaṃ etadavoca: "asoko nāma bhante, bhikkhu kālakato. Tassa kā gati, ko abhisamparāyo? Asokā nāma bhante, bhikkhunī kālakatā. Tassā kā gati, ko abhisamparāyo? Asoko nāma bhante, upāsako kālakato tassa kā gati, ko abhisamparāyo? Asokā nāma bhante, upāsikā kālakatā tassā kā gati, ko abhisamparāyo?Ti.

Asoko ānanda, bhikkhu kālakato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Asokā ānanda, bhikkhunī kālakatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Asoko ānanda, upāsako kālakato tiṇṇaṃ saṃyojanānāṃ parirakkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissati. Asokā ānanda, upāsikā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Anacchariyaṃ kho panetaṃ ānanda, yaṃ manussabhūto kālaṃ kareyya, tasmiṃ tasmiṃ ce maṃ kālakate upasaṅkamitvā etamatthaṃ paṭipucchissatha. Vihesāhesā1 ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaṃ nāmadhammapariyāyaṃ desissāmi. Yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi, khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo.

Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo: idhānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti: itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti" dhamme aveccappasādena samannāgato hoti: "svākkhato bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho,

Sāmīcipaṭipanno bhagavato savekasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.

Ayaṃ kho so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi, avinipātadhammo niyato sambodhiparayāṇo"ti,

(Yathā purimasuttaṃ vitthāretabbaṃ. ( Vitthāritaṃ hoti ) )

--------------------------

1. Vihesāpesā-machasaṃ, vihesāvesā-syā.

[BJT Page 164] [\x 164/]

11. 1. 10

Tatiya giñjakāvasathasuttaṃ

3778. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ ratadavoca: kakudho1 nāma bhante, ñātike upāsako kālakato. Tassa kā gati, ko abhisamparāyo? Kāliṅgo2 nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Nikkho3 nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Kaṭissaho nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Tuṭṭho nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Santuṭṭho nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Bhaddo nāma bhante, ñātike upāsako kālakato tassa kā gati, ko abhisamparāyo? Subhaddo nāma bhante, ñātike upāsako kālakato. Tassa kā gati, ko abhisamparāyo"ti?

Kakudho ānanda, upāsako kālakato pañcantaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kāliṅgo [PTS Page 359] [\q 359/] ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Nikkho ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kaṭissaho ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Tuṭṭho ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Santuṭṭho ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Bhaddo ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Subhaddo ānanda, upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Upāsako kālakato pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.

Paropaññāsā4 ānanda, ñātike upāsakā kālakatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikanavuti ānanda, ñātike upāsakā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. Chātirekāni kho ānanda, pañcasatāni, ñātike upāsakā kālakatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.

Anacchariyaṃ kho panetaṃ ānanda, yaṃ manussabhūto kālaṃ kareyya, tasmiṃ tasmiṃ ce maṃ kālakate upasaṅkamitvā etamatthaṃ paṭipucchissatha. Vihesāhesā ānanda, assa tathāgatassa. Tasmātihānanda, dhammādāsaṃ nāma dhammapariyāyaṃ desissāmi yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo.

--------------------------

1. Kakkaḷo-machasaṃ, kakuṭo-syā.

2. Kaḷiho-machasaṃ, syā.

3. Nikato-machasaṃ, danikaddho-syā.

4. Paropaññāsa-machasaṃsyā.

[BJT Page 166] [\x 166/]

Katamo ca so ānanda, dhammādāso dhammapariyāyo yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpantohamasmiṃ avinipātadhammo niyato sambodhiparayāṇo: [PTS Page 360] [\q 360/] idhānanda ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samananāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti: akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ kho so ānanda, dhammādāso yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo khīṇapettivisayo khīṇāpāyaduggativinipāto. Sotāpanno’hamasmi avinipātadhammo niyato sambodhiparayāṇo"ti.

Veludvāravaggo paṭhamo.

Tatruddānaṃ:

Rājā ogadha dīghāvu sāriputto pare duve,

Thapatiṃ veludvāreyyo giñjakāvasathe tayoti.