[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 360] [\q 360/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 168] [\x 168/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
11. Sotāpatti saṃyuttaṃ
2. Rājakārāmavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

11. 2. 1

Sahassasuttaṃ

3779. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati rājakārāme. Atha kho sahassaṃ bhikkhunīsaṅgho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca, catūhi kho bhikkhuniyo dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparayāṇo, katamehi catūhi: idha bhikkhuniyo ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. [PTS Page 361] [\q 361/] dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattatanikehi. Imehi kho bhikkhuniyo, catūhi dhammehi samannāgato ariyasāvako sotāpanto hoti avinipātadhammo niyato sambodhiparāyaṇoti.

11. 2. 2

Brāhmaṇasuttaṃ

3780. Brāhmaṇā bhikkhave, udayagāminiṃ nāma paṭipadaṃ paññāpenti. Te sāvakaṃ evaṃ samādapeti: "ehi tvaṃ ambho purisa, kālasseva uṭṭhāya pācīnamukho yāhi. So tvaṃ mā sobbhaṃ parivajjehi, mā papātaṃ, mā khāṇuṃ, mā kaṇṭakādhānaṃ1, mā candanikaṃ, mā oligallaṃ. Yattha2 pateyyāsi, 3 tattheva maraṇaṃ āgaccheyyāsi. 4 Evaṃ5 tvaṃ ambho purisa, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjissasīti. Taṃ kho panetaṃ bhikkhave, brāhmaṇānaṃ bāla gamanametaṃ. 6 Mūḷhagamanametaṃ, na nibbidāya, na virāgāya, na nirodhāya, na upasamāya, na abhiññāya, na sambodhāya, na nibbānāya saṃvattati.

Ahañca kho bhikkhave, ariyassa vinaye udayagāminiṃ paṭipadaṃ paññāpemi, yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā ca sā bhikkhave, udayagāminī paṭipadā yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? [PTS Page 362] [\q 362/] idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti, akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ kho sā bhikkhave, udayagāminī paṭipadā, yā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti.

--------------------------

1. Kaṇṭhakaṭṭhānaṃ-machasaṃ, syā.

2. Yāni vā-sīmu2, yattheva-syā.

3. Papateyyāsi-machasaṃ, syā.

4. Āgameyyāsi-machasaṃ, syā.

5. Ehi-si2.

6. Bālānaṃ gamanametaṃ -sī2.

[BJT Page 170] [\x 170/]

11. 2. 3

Ānandasuttaṃ

3781. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaṃ viharanti jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ ānandaṃ etadavoca: katinnaṃ kho āvuso ānanda, dhammānaṃ pahānā katinnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti?

Catunnaṃ kho āvuso, dhammānaṃ pahānā catunnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā: "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Katamesaṃ catunnaṃ: yathārūpena kho āvuso buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati, tathārūpassa [PTS Page 363] [\q 363/] buddhe appasādo1 na hoti. Yathārūpena ca kho āvuso, buddhe aveccappasādena samannāgato sutavā ariyasāvako kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati, tathārūpassa buddhe aveccappasādo hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti.

Yathārūpena kho āvuso, dhamme appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. Tathārūpassa dhamme appasādo1 na hoti. Yathārūpena ca kho āvuso dhamme aveccappasādena samannāgato sutavā ariyasāvako kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati. Tathārūpassa dhamme aveccappasādo hoti. "Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti.

Yathārūpena kho āvuso, saṅghe appasādena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. Tathārūpassa saṅghe appasādo na hoti. Yathārūpena ca kho āvuso saṅghe aveccappasādena samannāgato sutvā ariyasāvako kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Tathārūpassa saṅghe aveccappasādo hoti. "Supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavāto sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. "

-------------------------

1. Aveccappasādena-syā.

[BJT Page 172] [\x 172/]

Yathārūpena kho āvuso, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. Tathārūpassa dussīlyaṃ na hoti. Yathārūpehi ca kho āvuso ariyakantehi sīlehi samannāgato sutavā ariyasāvako kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Tathārūpassa ariyakantāni sīlāni honti. "Akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāti aparāmaṭṭhāni samādhisaṃvattanikāni. " [PTS Page 364] [\q 364/] imesaṃ kho āvuso, catunnaṃ dhammānaṃ pahānā imesaṃ catunnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā vyākatā "sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā"ti.

11. 2. 4

Duggatisuttaṃ

3782. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sabbaduggatibhayaṃ1 samatikkanto hoti. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sabbaduggatibhayaṃ samatikkanto hotīti.

11. 2. 5

Vinipātasuttaṃ

3783. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sabbaduggatibhayaṃ samatikkanto hoti. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettataṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sabbaduggativinipātabhayaṃ samatikkanto hotīti.

11. 2. 6

Mittāmaccasuttaṃ

3784. Ye2 hi bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā3 vā ñāti vā sālohitā vā, te vo bhikkhave, catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā patiṭṭhāpetabbā. Katamesu catusu: [PTS Page 365] [\q 365/] buddhe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā "itipi so bhagavā arahaṃ sammā sambuddho vijajācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā:

-------------------------

1. Sabbadukaggativinipātabhayaṃ-sī2.

2. Sete-machasaṃ-syā

3. Macca-sīmu

[BJT Page 174] [\x 174/]

"Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. "Ariyakantesu sīlesu samādapetabbā nivesetabbā, patiṭṭhāpetabbā: akhaṇḍesu acchiddesu asabalesu akammāsesu bhujissesu viññuppasatthesu aparāmaṭṭhesu samādhisaṃvattanikesu. Ye1 bhikkhave, anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā2 vā ñāti vā sālohitā vā te vo bhikkhave, imesu catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā patiṭṭhāpetabbāti.

11. 2. 7

Dutiya mittāmaccasuttaṃ

3785. Ye hi bhikkhave, anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñāti vā sālohitā vā. Te vo bhikkhave, catusu sotāpattiṅgesu samādapetabbā nivesetabbā patiṭṭhāpetabbā. Katamesu catusu: buddhe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetababbā. "Itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Siyā bhikkhave, catunnaṃ mahābhutanaṃ aññathattaṃ. Paṭhavīdhātuyā āpodhātuyā tejodhātuyā vayodhātuyā. Natveva buddhe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatiradaṃ aññathattaṃ: "so vata buddhe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā uppajjissatī"ti netaṃ ṭhānaṃ vijjati. Dhamme aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Siyā bhikkhave, catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā, natveva dhamme aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatridaṃ aññathattaṃ." So vata buddhe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā uppajjissatī"ti netaṃ ṭhānaṃ vijjati. Saṅghe aveccappasāde samādapetabbā, nivesetabbā, patiṭṭhāpetabbā: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato savekasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Siyā bhikkhave, catunnaṃ mahābhūtānaṃ aññathattaṃ paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. Natveva saṅghe aveccappasādena samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatridaṃ aññathattaṃ: " so vata saṅghe aveccappasādena samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā uppajjissatī"ti netaṃ ṭhānaṃ vijjati. " Ariyakantesu sīlesu samadapetabbā nivesetabbā patiṭṭhāpetabbā. Akhaṇḍesu acchiddesu asabalesu akammāsesu bhujissesu viññuppasatthesu aparāmaṭṭhesu samādhisaṃvattanikesu. Siyā bhikkhave, catunnaṃ mahābhūtāṃ aññathattaṃ: "paṭhavīdhātuyā āpodhātuyā tejodhātuyā vāyodhātuyā. " Natveva ariyakantehi [PTS Page 366] [\q 366/] sīlehi samannāgatassa ariyasāvakassa siyā aññathattaṃ. Tatiradaṃ aññathattaṃ: "so vat a ariyakantehi sīlehi samannāgato ariyasāvako nirayaṃ vā tiracchānayoniṃ vā pettivisayaṃ vā uppajjissatī" netaṃ ṭhānaṃ vijjati. Ye bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ, mittā vā amaccā vā ñāti vā sālohitā vā. Te vo bhikkhave, imesu catusu sotāpattiyaṅgesu samādapetabbā nivesetabbā patiṭṭhopetabbā"ti.

--------------------------

1. Yete-machasaṃ, syā.

2. Maccā-sīmu.

[BJT Page 176] [\x 176/]

11. 2. 8

Devacārikasuttaṃ

3786. Ekaṃ samayaṃ mahāmoggallāno sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ jetavane antarahito devesu tāvatiṃsesu pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā āyasmā mahāmoggallāno etadavoca:

Sādhu kho āvuso, buddhe aveccappasādena samannāgamanaṃ hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho āvuso, dhamme aveccappasādena samannāgamanaṃ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho āvuso, saṅghe aveccappasādena samannāgamanaṃ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Saṅghe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassabhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho āvuso, ariyakantehi sīlehi samannāgamanaṃ hoti, akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. [PTS Page 367] [\q 367/] ariyakantehi sīlehi samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

Sādhu kho mārisa moggallānaṃ, buddhe aveccappasādena samannāgamanaṃ hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho marisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmacipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Saṅghe aveccappasādena samannāgamanahetu kho mārisa, moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho mārisa, moggallāna, ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti.

[BJT Page 178] [\x 178/]

11. 2. 9

Dutiya devacārikasuttaṃ

3787. Ekaṃ samayaṃ āyasmā mahāmoggallāno sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya. Evamevaṃ jetavane antarahito devesu tāvatiṃsesu pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo yenāyasmā mahāmoggallāno tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā āyasmā mahāmoggallāno etadavoca:

Sādhu kho āvuso, buddhe aveccappasādena samannāgamanaṃ hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijajācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti"ti. Buddhe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu kho āvuso, dhamme aveccappasādena samannāgamanaṃ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu kho āvuso, saṅghe aveccappasādena samannāgamanaṃ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Saṅghe aveccappasādena samannāgamanahetu kho āvuso evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. " Sādhu kho āvuso ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi, ariyakantehi sīlehi samannāgamanahatu kho āvuso, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti.

Sādhu kho mārisa moggallāna, buddhe aveccappasādena samannāgamanaṃ hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu kho mārisa moggallāna, dhamme aveccappasādena samannāgamanaṃ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī’ti. Dhamme aveccappasādena samannāgamanahetu dho mārisa moggallāna evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu kho mārisa moggallāna, saṅghe aveccappasādena samannāgamanaṃ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Saṅghe aveccappasādena samannāgamana hetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā. Sādhu kho mārisa moggallāna," ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi silehi samannāgamanahetu kho mārisa moggallāna, evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti.

11. 2. 10

Tatiya devacārikasuttaṃ

3788. Atha kho bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ1 jetavane antarahito devesu tāvatiṃsesu pāturahosi. Atha kho sambahulā tāvatiṃsakāyikā devatāyo yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ [PTS Page 368] [\q 368/] abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatāyo bhagavā etadavoca: sādhu kho āvuso, buddhe aveccappasādena samannāgamanaṃ hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho āvuso, evamidhekacce sotāpannā2 avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso, dhamme aveccappasādena samannāgamanaṃ hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamana hetu kho āvuso, evamidhekacce sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso saṅghe aveccappasādena samannāgamanaṃ hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaeṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Saṅghe aveccappasādena samannāgamana hematu dho āvuso, evamidhekacce sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho āvuso, " ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññupapasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho āvuso, evamidhekacce sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti.

---------------------------

1. Evameva-machasaṃ, syā.

2. Evamidhekacce sattā sotāpannā-machasaṃ, syā.

[BJT Page 180] [\x 180/]

Sādhu kho marisa, buddhe aveccappasādena samannāgamanaṃ hoti "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Buddhe aveccappasādena samannāgamanahetu kho mārisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho mārisa, dhamme aveccappasādena samannāgamanaṃ hoti "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Dhamme aveccappasādena samannāgamanahetu kho mārisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho mārisa, saṅghe aveccappasādena samannāgamanaṃ hoti "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭinno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Saṅghe aveccappasādena samannāgamanahetu kho mārisa evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Sādhu kho mārisa, " ariyakantehi sīlehi samannāgamanaṃ hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ariyakantehi sīlehi samannāgamanahetu kho marisa, evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti.

Rājakārāmavaggo dutiyo.

Tatruddānaṃ:

Sahassabrāhmaṇānandā duggatī ca vinipāto,

Mittāmaccā duve vuttā tayo ca devacārikāti.