[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 391] [\q 391/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 218] [\x 218/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
11. Sotāpatti saṃyuttaṃ
4. Puññābhisanda vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

11. 4. 1

Abhisandasuttaṃ

[PTS Page 391] [\q 391/]

3799. Sāvatthiyaṃ:

Cattāro’me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī sattā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca’paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punaca’paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca’paraṃ bhikkhave, ariyasāvako "ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi". Ayaṃ catuttho puññābhisando kusalābhisando subhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārāti.

11. 4. 2

Dutiyābhisandasuttaṃ

3800. Cattārome bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokakavidu anuttaro purisadammasārathī satthā [PTS Page 392] [\q 392/] devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro, punaca’paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando kusalābhisando sukhassāhāro, punaca’paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo paheneyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ lokassāti. " Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca’paraṃ bhikkhave, ariyasāvako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossagarato yācayogo dānasaṃvibhāgarato. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārāti.

[BJT Page 220] [\x 220/]

11. 4. 3

Tatiyābhisandasuttaṃ

3801. Cattārome bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokakavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro, punaca’paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando kusalābhisando sukhassāhāro, punaca’paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāheneyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ lokassāti. " Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro. Punaca’paraṃ bhikkhave, ariyasāvako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhagāminiyā. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārāti.

11. 4. 4

Devapadasuttaṃ

3802. Cattārimāni bhikkhave, devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. Katamāni cattāri: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Idha paṭhamaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.

[PTS Page 393] [\q 393/]

Punaca’paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Idaṃ dutiyaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.

Punaca’paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Idaṃ tatiyaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.

Punaca’paraṃ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Idaṃ catutthaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. Imāni kho bhikkhave, cattāri devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāyāti.

[BJT Page 222] [\x 222/]

11. 4. 5

Dutiya devapadasuttaṃ

3803. Cattāri’māni bhikkhave, devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. Katamāni cattāri? Idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. So iti paṭisañcikkhati: "kinnu kho devānaṃ devapadanti". So evaṃ pajānāti: "abyāpajjhaparame khvāhaṃ etarahi deve suṇāmi. Na kho panāhaṃ kañci byābādhemi tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato viharāmī"ti. Idaṃ paṭhamaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.

Punaca’paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. So iti paṭisañcikkhati: " kinnu kho devānaṃ devapadanti". So evaṃ pajānāti: abyāpajjhaparame khvāhaṃ etarahi deve suṇāmi. Na kho panāhaṃ kañci byābādhemi. Tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato viharāmī"ti. Idaṃ dutiyaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.

Punaca’paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti". So iti paṭisañcikkhati: " kinnu kho devānaṃ devapadanti". So evaṃ pajānāti: "abyāpajjhaparame khvāhaṃ etarahi deve suṇāmi. Na kho panāhaṃ kañci byābādhemi tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato viharāmī"ti. Idaṃ tatiyaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.

" Punaca’paraṃ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. So evaṃ pajānāti: "abyāpajjhaparame khvāhaṃ etarahi deve, suṇāmi na kho panāhaṃ kañci byābādhemi tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato vihārāmī"ti. Idaṃ [PTS Page 394] [\q 394/] catutthaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. Imāni kho bhikkhave, cattāri devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāyāti.

11. 4. 6

Sabhāgatasuttaṃ

3804. Catūhi bhikkhave, dhammehi samannāgataṃ attamanā devā sabhāgatā1 kathenti. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Yā tā devatā buddhe aveccappasādena samannāgato ito cutā tatrūpapannā, tāsaṃ evaṃ hoti: "yathārūpena kho mayaṃ buddhe aveccappasādena samannāgatā tato cutā idhūpapannā. Ariyasāvakopi tathārūpena buddhe aveccappasādena samannāgato etīti devānaṃ santiketi".

-------------------------

1. Sabhāgataṃ-machasaṃ.

[BJT Page 224] [\x 224/]

Punaca’paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Yā tā devatā dhamme aveccappasādena samannāgatā ito cutā tatrūpapannā, tāsaṃ evaṃ hoti: yathārūpena kho mayaṃ dhamme aveccappasādena samannāgatā tato cutā idhūpapannā. Ariyasāvakopi tathārūpena dhamme aveccappasādena samannāgato etīti devānaṃ santiketi".

Punaca’paraṃ bhikkhave, ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Yā tā devatā saṅghe aveccappasādena samannāgatā ito cutā tatrūpapannā, tāsaṃ evaṃ hoti: "yathārūpena kho mayaṃ saṅghe aveccappasādena samannāgatā tato cutā idhūpapannā. Ariyasāvakopi tathārūpena saṅghe aveccappasādena samannāgato etīti devānaṃ santiketi."

" Punaca’paraṃ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Yā tā devatā ariyakantehi sīlehi samannāgatā ito cutā tatrūpapannā. Tāsaṃ evaṃ hoti "yathārūpehi kho mayaṃ ariyakantehi sīlehi samannāgato tato cutā idhupapannā, ariyasāvakopi tathārūpehi ariyakantehi sīlehi samannāgato etīti devānaṃ santike"ti imehi kho bhikkhave, catūhi dhammehi samannāgataṃ attamanā devā sabhāgatā kathentīti.

11. 4. 7

Mahānāmasuttaṃ

[PTS Page 395] [\q 395/]

3805. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: "kittāvatā nu kho bhante, upāsako hotī"ti? Yato kho mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, ettāvatā kho mahānāma, upāsako hotīti.

Kittāvatā nu kho bhante, upāsako sīlasampanno hotīti? Yato kho mahānāma upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, ettāvatā kho mahānāma, upāsako sīlasampanno hotīti.

Kittāvatā pana bhante, upāsako saddhāsampanno hotīti? Idha mahānāma, upāsako saddho hoti, saddahati tathāgatassa bodhiṃ: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Ettāvatā kho mahānāma, upāsako saddhāsampanno hotīti.

[BJT Page 226] [\x 226/]

Kittāvatā pana bhante, upāsako cāgasampanno hotīti? Idha pana mahānāma, upāsako vigatamalamaccherena cetasā agāraṃ ajjhāvasati, muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato. Ettāvatā kho mahānāma, upāsako cāgasampanno hotīti.

Kittāvatā pana bhante, upāsako paññāsampanno hotīti? Idha mahānāma upāsako paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Ettāvatā kho mahānāma, upāsako paññāsampanno hotīti.

11. 4. 8

Vassasuttaṃ

[PTS Page 396] [\q 396/]

3806. Seyyathāpi bhikkhave, uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūrenti. Pabbatakandarapadarasākhā paripūrā kussubbhe paripūrenti. Kussubbhā paripūrā mahāsobbhe paripūrenti. Mahāsobbhā paripūrā kunnadiyo paripūrenti. Kunnadiyo paripūrā mahānadiyo paripūrenti. Mahānadiyo paripūrā mahāsamuddaṃ sāgaraṃ paripūrenti. Evameva kho bhikkhave, ariyasāvakassa yo ca buddhe aveccappasādo, yo ca dhamme aveccappasādo, yo ca saṅghe aveccappasādo yāni ca ariyakantāni sīlāni, ime dhammā sandamānā pāraṃ gantvā āsavānaṃ khayāya saṃvattantīti.

11. 4. 9

Kāligodhāsuttaṃ

3807. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kāligodhāya sākiyāniyā nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho kāligodhā sākiyāni yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kāligodhaṃ sākiyāniṃ bhagavā etadavoca:

--------------------------

1. Saṃsandamānā-sī.

[BJT Page 228] [\x 228/]

Catūhi kho godhe, dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyaṇā. Katamehi catūhi: idha godhe ariyasāvikā buddhe aveccappasādena samannāgatā hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgatā hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅaghe aveccappasādena samannāgatā hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkettaṃ lokassāti. " [PTS Page 397] [\q 397/] vigatamalamaccherena cetasā agāraṃ ajjhāvasati, muttacāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho godhe, catūhi dhammehi samannāgatā ariyasāvikā sotāpannā hoti avinipātadhammā niyatā sambodhiparāyaṇāti.

Yānimāni bhante, bhagavatā cattāri sotāpattiyaṅgāni, desitāni. Saṃvijjante te dhammā mayi. Ahañca tesu dhammesu sandissāmi. Ahaṃ hi bhante, buddhe aveccappasādena samannāgato: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato : "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅaghe aveccappasādena samannāgato : supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkettaṃ lokassāti. " Yaṃ kho pana kiñci kule deyyadhammaṃ sabbaṃ taṃ appaṭivibhattaṃ sīlavantehi kalyāṇadhammehīti. Lābhā te godhe, suladdhaṃ te godhe, sotāpattiphalaṃ tayā1 godhe, vyākatanti.

11. 4. 10

Nandiyasuttaṃ

3808. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho nandiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nandiyo sakko bhagavantaṃ etadavoca: "yasseva nu kho bhante, ariyasāvakassa cattāri sotāpattiyaṅgāni sabbena sabbaṃ sabbathā sabbaṃ natthi, so eva2 nu kho bhante, ariyasāvako pamādavihārī"ti?

Yassa kho nandiya, cattāri sotāpattiyaṅgāni sabbena sabbaṃ sabbathā sabbaṃ natthi, tamahaṃ bāhiro puthujjanapakkhe ṭhitoti vadāmi. Api ca nandiya, yathā ariyasāvako pamādavihārī ceva hoti appamādavihārī ca. Taṃ suṇāhi. [PTS Page 398] [\q 398/] kathañca nandiya, ariyasāvako pamādavihārī hoti: idha nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. So tena buddhe aveccappasādena santuṭṭho na uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ pamattassa viharato pāmujjaṃ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṃ viharati. Dukkhino cittaṃ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ apātubhāvā pamādavihārīttheva saṅkhaṃ gacchati.

--------------------------

1. Te-syā.

2. Sveva-syā.

[BJT Page 230] [\x 230/]

Punaca’paraṃ nandiya ariyasāvako dhamme aveccappasādena samannāgato hoti " svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. So tena dhamme aveccappasādena santuṭṭho na uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ pamattassa viharato pāmujjaṃ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṃ viharati. Dukkhino cittaṃ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati.

Punaca’paraṃ nandiya ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. No tena saṅghe aveccappasādena santuṭṭho na uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ pamattassa viharato pāmujjaṃ na hoti, pāmujje asati pīti na hoti, pītiyā asati passaddhi na hoti, passaddhiyā asati dukkhaṃ viharati. Dukkhino cittaṃ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati.

Punaca’paraṃ nandiya ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. So tehi ariyakantehi sīlehi santuṭṭho na uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ pamattassa viharato pāmujjaṃ na hoti. Pāmujje asati pīti na hoti. Pītiyā asati passaddhi na hoti. Passaddhiyā asati dukkhaṃ viharati. Dukkhino cittaṃ na samādhiyati. Asamāhite citte dhammā na pātubhavanti. Dhammānaṃ apātubhāvā pamādavihārīttheva saṅkhaṃ gacchati. Evaṃ kho nandiya, ariyasāvako pamādavihārī hoti.

Kathañca nandiya, ariyasāvako appamādavihārī hoti: idha nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. So tena buddhe aveccappasādena asantuṭṭho uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya, tassa evaṃ appamattassa viharato pāmujjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samidhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā appamādavihāritveva saṅkhaṃ [PTS Page 399] [\q 399/] gacchati.

Punaca’paraṃ nandiya ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. So tena dhamme aveccappasādena asantuṭṭho uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya, tassa evaṃ appamattassa viharato pāmujjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā appamādavihāritveva saṅkhaṃ gacchati.

Punaca’paraṃ nandiya ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. So tena saṅghe aveccappasādena asantuṭṭho uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya, tassa evaṃ appamattassa viharato pāmujjaṃ jāyati. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā appamādavihārītveva saṅkhaṃ gacchati.

Punaca’paraṃ nandiya, ariyasāvako " ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. So tehi ariyakantehi sīlehi asantuṭṭho uttariṃ vāyamati divā pavivekāya rattiṃ paṭisallānāya. Tassa evaṃ appamattassa viharato pāmujjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vediyati. Sukhino cittaṃ samādhiyati. Samāhite citte dhammā pātubhavanti. Dhammānaṃ pātubhāvā appamādavihāritveva saṅkhaṃ gacchati. Evaṃ kho nandiya, ariyasāvako appamādavihārī hotīti.

Puññābhisandavaggo catuttho.

Tatruddānaṃ:

Abhisandā tayo vuttā duve devapadāni ca,

Sabhāgataṃ mahānāmo vassaṃ kāli ca nandiyāti.

----------------------------

1. Rattiyā-syā, aṭṭhakathā.