[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 399] [\q 399/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 232] [\x 232/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
11. Sotāpatti saṃyuttaṃ
5. Sagātha puññābhisandavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

11. 5. 1

Asaṅkheyya1suttaṃ

3809. Cattāro’me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca’paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punacaparaṃ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca’paraṃ bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho [PTS Page 400] [\q 400/] bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā.

Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ. 2 "Ettako puññābhisando kusalābhisando sukhassahāro"ti. Atha kho "asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaṃ gacchati. Seyyathāpi bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gaṇetuṃ "ettakāni udakāḷhakānīti vā ettakāni udakāḷhaka satānīti vā ettakāni udakāḷhakasahassānīti vā. " Atha kho "asaṅkheyyo appameyyo mahāudakakkhandho"tveva saṅkhaṃ gacchati. Evameva kho bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ, "ettako puññābhisando kusalābhisando sukhassāhāro"ti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ3 gacchatī"ti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Mahodadhiṃ aparimitaṃ mahāsaraṃ,

Bahubheravaṃ ratanagaṇānamālayaṃ

Najjo yathā naragaṇasaṅghasevitā,

Puthū savantī upayanti sāgaraṃ.

Evaṃ naraṃ annadapānavatthadaṃ4

Seyyānisajjattharaṇassa5 dāyakaṃ,

Puññassa dhārā upayanti paṇaḍitaṃ

Najjo yathā vārivahāva sāgaranti6.

--------------------------

1. Abhisanda-machasaṃ.

2. Gahetuṃ-sī2.

3. Saṅkhyaṃ-machasaṃ, saṅgahaṃ-sī2.

4. Annapānavatthadadaṃ-syā, machasaṃ.

5. Seyyāni paccattharaṇassa-machasaṃ, syā.

6. Naragaṇasaṅghasevitā-sī2, syā.

[BJT Page 234] [\x 234/]

11. 5. 2

Dutiya asaṅkheyyasuttaṃ

[PTS Page 401] [\q 401/]

3810. Cattāro me bhikkhave puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punaca’paraṃ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri parisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca paraṃ bhikkhave, ariyasāvako vigatamalamaccerena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisando sukhassāhāro.

Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi samanāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ. "Ettako puññābhisando kusalābhisando sukhassāhāro"ti. Atha kho "asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaṃ gacchati. Seyyathāpi bhikkhave yatthimā mahānadiyo saṃsandanti, samenti. Seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Tattha na sukaraṃ udakassa pamāṇaṃ gaṇetuṃ, "ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānītī vā". Atha kho ’ "asaṅkheyyo appameyyo mahā udakakkhandho"tveva saṅkhaṃ gacchati. Evameva kho bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ: "ettako puññābhisando kusalābhisando sukhassāhāro" ti. Atha kho "asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaṃ gacchati. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Mahodadhiṃ aparimitaṃ mahāsaraṃ

Bahubheravaṃ ratanagaṇāmālayaṃ,

Najjo yathā naragaṇasaṅghasevitā

Puthū savantī upayantī sāgaraṃ

Evaṃ naraṃ annadapānavatthadaṃ

Seyyānisajjattharaṇassa dāyakaṃ,

Puññassa dhārā upayanti paṇḍitaṃ

Najjo yathā vārivahāva sāgaranti.

[BJT Page 236] [\x 236/]

11. 5. 3

Tatiya asaṅkheyyasuttaṃ

3811. Cattāro me bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā. Katame cattāro: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti "itipi so bhagavā arahaṃ sammā sambuddho vijjacaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Ayaṃ paṭhamo puññābhisando kusalābhisando sukhassāhāro. Punaca paraṃ bhikkhave, ariyasāvako dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayaṃ dutiyo puññābhisando kusalābhisando sukhassāhāro. Punaca paraṃ bhikkhave ariyasāvako saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Ayaṃ tatiyo puññābhisando kusalābhisando sukhassāhāro. " Punaca paraṃ bhikkhave, ariyasāvako paññavā hoti, udayatthagāminiyā paññāya [PTS Page 402] [\q 402/] samannāgato hoti ariyāya nibbedhitāya sammādukkhakkhagāminiyā. Ayaṃ catuttho puññābhisando kusalābhisando sukhassāhāro. Ime kho bhikkhave, cattāro puññābhisandā kusalābhisandā sukhassāhārā. Imehi kho bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ "ettako puññābhisando kusalābhisando sukhassāhāro"ti, atha kho"asaṅkheyyo appameyyo mahāpuññakkhandho"tveva saṅkhaṃ gacchatīti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Yo puññakāmo kusale patiṭṭhito

Bhāveti maggaṃ amatassa pattiyā,

So dhammasārādhigamo khaye rato

Na vedhati maccurājā gamissatīti. 1

11. 5. 4

Aḍḍha 2suttaṃ

3812. Catūhi bhikkhave dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahāhogo"ti3 vuccati. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho bhikkhave catūhi dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahābhogo"ti vuccatīti.

--------------------------

1. Maccurājāgamanasminti-machasaṃ, syā.

2. Mahaddhanoti-machasaṃ.

3. Mahābhogo mahāyasoti-syā.

[BJT Page 238] [\x 238/]

11. 5. 5

Dutiya aḍḍhasuttaṃ

3813. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahābhogo mahāyaso"ti vuccati. Katamehi catūhi: idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako "aḍḍho mahaddhano mahābhogo mahāyaso"ti vuccatīti.

11. 5. 6

Suddhakasuttaṃ

[PTS Page 403] [\q 403/]

3814. Catūhi bhikkhave, samannāgato ariyasāvako sotāpanno hoti avinipātadhammā niyato sambodhiparāyano. Katamehi catūhi: idha bhikkhave ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.

11. 5. 7

Nandiyasuttaṃ

3815. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho nandiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nandiyaṃ sakkaṃ bhagavā etadavoca, catūhi kho nandiya, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: idha nandiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Imehi kho nandiya, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 240] [\x 240/]

11. 5. 8

Bhaddiyasuttaṃ

3816. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhaddiyo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho bhaddiyaṃ sakkaṃ bhagavā etadavoca, catūhi kho bhaddiya, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: idha bhaddiya, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato ṣāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhi saṃvattanikehi. Imehi kho bhaddiya, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.

[PTS Page 404] [\q 404/]

11. 5. 9

Mahānāmasuttaṃ

3817. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca, catūhi kho mahānāma, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: idha mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgato hoti: "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgato hoti: "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato ṣāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhi saṃvattanikehi. Imehi kho mahānāma, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyanoti.

11. 5. 10

Aṅgasuttaṃ

3818. Cattārimāni bhikkhave, sotāpattiyaṅgāni. Katamāni cattāri: sappurisasaṃsevo saddhammasavanaṃ yonisomanasa7kāro dhammānudhammapaṭipatti. Imāni kho bhikkhave, cattāri sotāpattiyaṅgānīti.

Sagāthapuññābhisandavaggo pañcamo.

Tatruddānaṃ:

Asaṅkheyyā tayo vuttā aḍḍhena apare duve,

Suddhakaṃ nandiyaṃ bhaddiyaṃ mahānāmaṅgehi te dasāti.