[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 404] [\q 404/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 242] [\x 242/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
11. Sotāpatti saṃyuttaṃ
6. Sappaññavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

11. 6. 1

Sagāthakasuttaṃ

3819. Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano. Katamehi catūhi: [PTS Page 405] [\q 405/] idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Dhamme aveccappasādena samannāgato hoti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti. Saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. "Imehi kho bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyano"ti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Yassa saddhā tathāgate acalā suppatiṭṭhitā,

Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.

Saṅghe pasādo yassatthī ujubhūtañca dassanaṃ,

Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.

Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ,

Anuyuñjetha medhāvī saraṃ buddhānasāsananti.

11. 6. 2

Vassaṃvuttha suttaṃ

3820. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ vassaṃ vuttho kapilavatthuṃ anuppatto hoti kenacideva karaṇīyena. Assosuṃ kho kāpilavatthavā sakkā1 aññataro kira bhikkhu sāvatthiyaṃ vassaṃ vuttho kapilavatthuṃ anuppattoti. Atha kho kāpilavatthavā sakkā yena so bhikkhu tenupasaṅkamiṃsu. Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho kāpilavatthavā sakkā taṃ bhikkhuṃ etadavocuṃ:

Kacci bhante, bhagavā arogo ca2 balavā cāti? Bhagavā āvuso arogo ca3 balavā cāti. Kacci pana bhante , sāriputtamoggallānā arogā ca balavanto cāti? [PTS Page 406 [\q 406/] ] sāriputtamoggallānāpi kho āvuso, arogā ca balavanto cāti. Kacci pana bhante, bhikkhusaṅgho arogo ca balavā cāti? Bhikkhusaṅghopi kho āvuso arogo ca balavā cāti. Atthi pana bhante, kiñci iminā antaravassena bhagavato sammukhā sutaṃ sammukhā paṭiggahitanti? Sammukhā me taṃ āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ:

--------------------------

1. Sakyā-machasaṃ, syā.

2. Ceva-machasaṃ, syā.

3. Arogo cāvuso bhagavā-machasaṃ, arogo cevāvuso bhagavā-syā.

[BJT Page 244] [\x 244/]

"Appakā te bhikkhave, bhikkhū ye āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Atha kho eteva bahutarā bhikkhū ye pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā"ti.

Aparampi kho me āvuso bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ: "appakā te bhikkhave, bhikkhū ye pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha paranibbāyino anāvattidhammā tasmā lokā. Atha kho eteva bahutarā bhikkhū ye tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissantī"ti.

Aparampi kho me āvuso bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ: appakā te bhikkhave, bhikkhū ye tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti, atha kho eteva bahutarā bhikkhū ye tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā"ti.

11. 6. 3

Dhammadinnasuttaṃ

3821. Ekaṃ samayaṃ bhagavā bāraṇasiyaṃ viharati isipatane migadāye. [PTS Page 407] [\q 407/] atha kho dhammadinno upāsako pañcahi upāsakasatehi saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dhammadinno upāsako bhagavantaṃ etadavoca: ovadatu no bhante, bhagavā, anusāsatu no bhante, bhagavā yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyāti. Tasmātiha vo dhammadinna, evaṃ sikkhitabbaṃ, "ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatā1paṭisaṃyuttā te kālena kālaṃ upasampajja viharissamā"ti evaṃ hi vo dhammadinna, sikkhibbanti.

-------------------------

1. Suññata-machasaṃ, syā.

[BJT Page 246] [\x 246/]

Na kho netaṃ bhante, sukaraṃ amhehi puttasambādhasayanaṃ ajjhāvasantehi kāsikacandanaṃ paccanubhontehi mālagandhavilepanaṃ dhārayantehi jātarūparajataṃ sādiyantehi ye te suttantā tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatāpaṭisaṃyuttā te kālena kālaṃ upasampajja viharituṃ. Tesaṃ no bhante, bhagavā amhākaṃ pañcasu sikkhāpadesu ṭhitānaṃ uttariṃ dhammaṃ desetūti. Tasmātiha vo dhammadinna, evaṃ sikkhitabbaṃ: buddhe aveccappasādena samannāgatā bhavissāma "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Dhamme aveccappasādena samannāgatā bhavissāma "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgatā bhavissāma "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgatā bhavissāma "akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehī"ti. Evaṃ hi vo dhammadinna, sikkhitabbanti.

Yānimāni bhante, bhagavatā cattāri sotāpattiyaṅgāni desitāni, saṃvijjante te dhammā amhesu, mayañca bhante, tesu1 dhammesu sandissāma. Mayaṃ hi bhante, buddhe aveccappasādena samannāgatā "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ [PTS Page 408] [\q 408/] buddho bhagavā"ti. Dhamme aveccappasādena samannāgatā "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Saṅghe aveccappasādena samannāgatā "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. " Ariyakantehi sīlehi samannāgatā akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehīti. Lābhā vo dhammadinna, suladdhaṃ vo dhammadinna, sotāpattiphalaṃ dhammadinna, vyākatanti. 2

11. 6. 4.

Gilānasuttaṃ

3822. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti: "niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī"ti. Assosi kho mahānāmo sakko sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti: niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī"ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca: sutaṃ me taṃ3 bhanta, sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti "niṭṭhitacīvaro bhagavā, temāsaccayena cārikaṃ pakkamissatī"ti na kho netaṃ4 bhante, bhagavato sammukhā sutaṃ, sammukhā paṭiggahitaṃ "sappaññena upāsakena sappañño upāsako ābādhiko dukkhito bāḷahagiḷāno ovaditabbo"ti.

--------------------------

1. Mayañca tesu-machasaṃ, syā.

2. Dhammadinnā tumhehi vyākatanti-machasaṃ, syā.

3. Sutametaṃ-machasaṃ.

4. Panetaṃ-machasaṃ, ke etaṃ-sī1, 2.

[BJT Page 248] [\x 248/]

Sappaññena mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno catūhi assāsanīyehi dhammehi assāsetabbo. Assasatāyasmā, atthāyasmato buddhe aveccappasādo "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Assasatāyasmā, atthāyasmato dhamme aveccappasādo "svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Assasatāyasmā atthāyasmato saṅghe aveccappasādo "supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā esabhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti. Assasatāyasmā atthāyasmato ariyakantāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikānīti.

[PTS Page 409] [\q 409/] sappaññena mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno. Imehi catūhi assāsanīyehi1 dhammehi assāsetvā evamassa vacanīyo. "Atthāyasmato mātāpitusu apekhā"ti. So ce evaṃ vadeyya: "atthi me mātāpitusu apekhāti. So evamassa vacanīyo. Āyasmā2 kho māriso maraṇadhammo, sacepāyasmā mātāpitusu apekhaṃ karissati marissateva, no cepāyasmā mātāpitusu apekhaṃ karissati marissateva. Sacāyasmato mātāpitusu apekhā3 taṃ pajāhā"ti. So ce evaṃ vadeyya: "yā me mātāpitusu apekhā sā pahīnā" ti so evamassa vacanīyo: "atthi panāyasmato puttadāresu apekhā"ti? So ce evaṃ vadeyya: "atthi me puttadāresu apekhā"ti. So evamassa vacanīyo: "āyasmā kho māriso maraṇadhammo, sace pāyasmā puttadāresu apekhaṃ karissati marissateva, no cepāyasmā puttadāresu apekhaṃ karissati marissateva. Sacāyasmato puttadāresu apekhā taṃ pajahā"ti.

So ce evaṃ vadeyya: "yā me puttadāresu apekhā sā pahīnā"ti. So evamassa vacanīyo: "atthi panāyasmato mānusakesu pañcasu kāmaguṇesu apekhā"ti? So ce evaṃ vadeyya: "atthi me mānusakesu pañcasu kāmaguṇesu apekhā"ti. So evamassa vacanīyo: " mānusakehi4 kho āvuso, kāmehi5 dibbā kāmā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā mānusakehi kāmehi cittaṃ vuṭṭhāpetvā cātummahārājikesu devesu cittaṃ adhimocehī"ti.

-------------------------

1. Assāsaniyehi-sī 1, 2, syā.

2. Āyasmāpi-sīmu, sī2.

3. Sādhāyasmā yā te mātāpitusu apekkhā-machasaṃ, syā.

4. Mānusakesu-sī1, 2.

5. Kāmesu-sī 1, 2.

[BJT Page 250] [\x 250/]

So ce evaṃ vadeyya: "mānusakehi kāmehi me cittaṃ vuṭṭhitaṃ cātummahārājikesu devesu cittaṃ adhimocitanti". So evamassa vacanīyo: "cātummahārājikehi kho [PTS Page 410] [\q 410/] āvuso devehi tāvatiṃsā devā abhikkantatarā ca paṇītatarā ca sādhāyasmā cātummahārājikehi devehi cittaṃ vuṭṭhāpetvā tāvatiṃsesu devesu cittaṃ adhimocehī"ti.

So ce evaṃ vadeyya: "cātummahārājikehi me devehi cittaṃ vuṭṭhitaṃ tāvatiṃsesu devesu cittaṃ adhimocitanti". So evamassa vacanīyo: "tāvatiṃsehi kho āvuso, devehi yāmā devā abhikkantatarā ca paṇītatarā ca sādhāyasmā tāvatiṃsehi devehi cittaṃ vuṭṭhāpetvā yāmesu devesu cittaṃ adhimocehī"ti.

So ce evaṃ vadeyya: ’tāvatiṃsehi kho devehi me cittaṃ vuṭṭhitaṃ, yāmesu devesu cittaṃ adhimocitanti". So evamassa vacanīyo: "yāmehi kho āvuso, devehi tusitā devā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā yāmehi devehi cittaṃ vuṭṭhāpetvā tusitesu devesu cittaṃ adhimocehī"ti.

So ce evaṃ vadeyya: "yāmehi devehi me cittaṃ vuṭṭhitaṃ, tusitesu devesu cittaṃ adhimocitanti". So evamassa vacanīyo: "tusitehi kho āvuso, devehi nimmāṇaratī devā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā tusitehi devehi cittaṃ vuṭṭhāpetvā nimmāṇaratīsu devesu cittaṃ adhimocehī"ti.

So ce evaṃ vadeyya: "tusitehi devehi me cittaṃ vuṭṭhitaṃ, nimmāṇaratīsu devesu cittaṃ adhimocitanti". So evamassa vacanīyo: "nimmāṇaratīhi kho āvuso, devehi paranimmitavasavattī devā abhikkantatarā ca paṇītatarā ca, sādhāyasmā nimmāṇaratīhi devehi cittaṃ vuṭṭhāpetvā paranimmitavasavattīsu devesu cittaṃ adhimocehī"ti.

So ce evaṃ vadeyya: "nimmāṇaratīhi devehi me cittaṃ vuṭṭhitaṃ, paranimmitavasavattīsu devesu cittaṃ adhimocitanti". So evamassa vacanīyo: "paranimmitavasavattīhi kho āvuso, devehi brahmaloko abhikkantataro ca paṇītataro ca. Sādhāyasmā paranammitavasavattīhi devehi cittaṃ vuṭṭhāpetvā brahmaloke cittaṃ adhimocehī"tā.

[BJT Page 252] [\x 252/]

Se ce evaṃ vadeyya: paranimmitavasavattīhi kho devehi me cittaṃ vuṭṭhitaṃ, brahmaloke cittaṃ adhimocitanti". So evamassa vacanīyo: "brahmaloko’pi kho āvuso, anicco addhuvo sakkāyapariyāpanno, sādhāyasmā brahmalokā cittaṃ vuṭṭhāpetvā sakkāyanirodhe cittaṃ upasaṃhārā"ti. 1

So ce evaṃ vadeyya: "brahmalokā me cittaṃ vuṭṭhitaṃ sakkāyanirodhe cittaṃ upasaṃhatanti"2 evaṃ vimuttacittassa kho mahānāma upāsakassa vassasatavimuttacittena3 bhikkhunā na kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttinti. 4

11. 6. 5

Phalasuttaṃ

3823. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā sotāpatti phalasacchikiriyāya saṃvattanti. Katame cattāro: [PTS Page 411] [\q 411/] sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattantīti.

11. 6. 6

Dutiya phalasuttaṃ

3824. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saṃvattantīti.

11. 6. 7

Tatiya phalasuttaṃ

3825. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā anāgāmiphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā anāgāmiphalasacchikiriyāya saṃvattantīti.

--------------------------

1. Upasaṃharāhīti-machasaṃ.

2. Upasaṃharāmīti-machasaṃ.

3. Āsavā vimuttacittena-machasaṃ.

4. Vimuttaniti-machasaṃ.

[BJT Page 254] [\x 254/]

11. 6. 8

Catuttha phalasuttaṃ

3826. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā arahattaphalasacchikiriyāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā arahattaphalasacchikiriyāya saṃvattantīti.

11. 6. 9

Paṭilābhasuttaṃ

3827. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattanti katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṃvattantīti.

11. 6. 10

Vuḍḍhisuttaṃ

3828. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāvuḍḍhiyā saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāvuḍḍhiyā saṃvattantīti.

11. 6. 11

Vepullasuttaṃ

3829. Cattāro me bhikkhave, dhammā bhāvitā bahulīkatā paññāvepullāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāvepullāya saṃvattantīti.

Sappaññavaggo chaṭṭho.

Tatruddānaṃ:

Sagāthakaṃ vassanutthaṃ dhammadinnaṃ gilānakaṃ,

Catupphalā paṭilābho vuḍḍhi vepullanāmikoti.