[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 412] [\q 412/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 256] [\x 256/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
11. Sotāpatti saṃyuttaṃ
7. Mahāpaññavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

 11. 7. 1

Mahāpaññasuttaṃ

[PTS Page 412] [\q 412/]

3830 Cattāro’me bhikkhave, dhammā bhāvitā bahulīkatā mahāpaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā mahāpaññatāya saṃvattantīti.

11. 7. 2

Puthupaññasuttaṃ

3831. Cattāro’me bhikkhave, dhammā bhāvitā bahulīkatā puthupaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā puthupaññatāya saṃvattantīti.

11. 7. 3

Vipulapaññasuttaṃ

3832. Cattāro’me bhikkhave, dhammā bhāvitā bahulīkatā vipulapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā vipulapaññatāya saṃvattantīti.

11. 7. 4

Gambhīrapaññasuttaṃ

3833. Cattāro’me bhikkhave, dhammā bhāvitā bahulīkatā gambhīrapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā gambhīrapaññatāya saṃvattantīti.

11. 7. 5

Asāmantapaññasuttaṃ

3834. Cattāro’me bhikkhave, dhammā bhāvitā bahulīkatā asāmanta1paññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā asāmantapaññatāya saṃvattantīti.

11. 7. 6

Bhūripaññasuttaṃ

3835. Cattāro’me bhikkhave, dhammā bhāvitā bahulīkatā bhūripaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā bhūripaññatāya saṃvattantīti.

11. 7. 7

Paññābāhullasuttaṃ

3836. Cattāro’me bhikkhave, dhammā bhāvitā bahulīkatā paññābāhullāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññābāhullāya saṃvattantīti.

--------------------------

1. Appamatta-machasaṃ, syā. Asamatta-sī1, 2.

[BJT Page 258] [\x 258/]

11. 7. 8

Sīghapaññasuttaṃ

3837. Cattāro’me bhikkhave, dhammā bhāvitā bahulīkatā sīghapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā sīghapaññatāya saṃvattantīti.

11. 7. 9

Lahupaññasuttaṃ

3838. Cattāro’me bhikkhave, dhammā bhāvitā bahulīkatā lahupaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā lahupaññatāya saṃvattantīti.

11. 7. 10

Hāsupaññasuttaṃ

3839. Cattāro’me bhikkhave, dhammā bhāvitā bahulīkatā hāsu1paññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā hāsupaññatāya saṃvattantīti.

[PTS Page 413] [\q 413/]

11. 7. 11

Javanapaññasuttaṃ

3840. Cattāro’me bhikkhave, dhammā bhāvitā bahulīkatā javanapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā javanapaññatāya saṃvattantīti.

11. 7. 12

Tikkhapaññasuttaṃ

3841. Cattāro’me bhikkhave, dhammā bhāvitā bahulīkatā tikkhapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā tikkhapaññatāya saṃvattantīti.

11. 7. 13

Nibbedhikapaññasuttaṃ

3842. Cattāro’me bhikkhave, dhammā bhāvitā bahulīkatā nibbedhikapaññatāya saṃvattanti. Katame cattāro: sappurisasaṃsevo saddhammasavanaṃ yonisomanasikāro dhammānudhammapaṭipatti. Ime kho bhikkhave, cattāro dhammā bhāvitā bahulīkatā nibbedhikapaññatāya saṃvattantīti.

Mahāpaññavaggo sattamo.

Tatruddānaṃ:

Mahāputhuvipulagambhīraṃ asāmantabhūribāhulaṃ,

Sīghalahuhāsujavana tikkhanibbedhikāyacāti.

Sotāpattisaṃyuttaṃ samattaṃ.

Tatra vaggudadānaṃ:

Vephadvāra rājakārāmā sarakāni puññābhisandā

Sagāthapuññābhisando sappañña mahāpaññā cāti.

-------------------------

1. Hāsa-machasaṃ, syā.