[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 420] [\q 420/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 270] [\x 270/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
12. Saccasaṃyuttaṃ
2. Dhammacakkappavattana vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

12. 2. 1

Dhammacakkappavattana suttaṃ

3853. Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye [PTS Page 421] [\q 421/] tatra kho bhagavā pañcavaggiye bhikkhū āmantesi: "dve me bhikkhave, antā pabbajitena na sevitabbā1. Yocayāṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito, ete te2 bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā ca sā bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati: ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

Idaṃ kho pana bhikkhave, dukkhaṃ ariyasaccaṃ: jātipi dukkhā jarāpi dukkhā vyādhipi dukkho maraṇampi dukkhaṃ appiyehi sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā". Idaṃ kho pana bhikkhave, dukkhasamudayo3 ariyasaccaṃ: "yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā". Idaṃ kho pana bhikkhave, dukkhanirodho4 ariyasaccaṃ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ kho pana bhikkhave, dukkhanirodhagāminī paṭipadā [PTS Page 422] [\q 422/] ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

----------------------------

1. Nasevitabbā katame dve-machasaṃ, syā.

2. Ete kho5machasaṃ,

3. Samudayaṃ-machasaṃ, sīmu.

4. Nirodhaṃ-machasaṃ, sīmu.

[BJT Page 272] [\x 272/]

"Idaṃ dukkhaṃ ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññātanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.

"Idaṃ dukkhasamudayo ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahīnanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.

"Idaṃ dukkhanirodho ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikatanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.

"Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti" me bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvitanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.

Yāvakīvañca me bhikkhave, imesu catusu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ bhikkhave, [PTS Page 423] [\q 423/] sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho1 paccaññāsiṃ. Yato ca kho me bhikkhave, imesu catusu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi akuppā me cetovimutti, ayamantimā jāti natthidāni punabbhavoti. Idamavoca bhagavā attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti.

--------------------------

1. Abhisambuddhoti-machasaṃ.

[BJT Page 274] [\x 274/]

Imasamiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti". Pavattite ca pana bhagavatā1 dhammacakke bhummā devā saddamanussāvesu: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārānasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Cātummahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Yāmānaṃ devānaṃ saddaṃ sutvā tusitā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Tusitānaṃ devānaṃ saddaṃ sutvā nimmāṇaratī devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Tusitānaṃ devānaṃ saddaṃ sutvā paranimmitavasavattī3 devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti". Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā brahmakāyikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ [PTS Page 424] [\q 424/] appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti".

Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi. Ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Appamāṇo ca uḷāro obhāso loke pāturahosi: atikkamma4 devānaṃ devānubhāvanti. Atha kho bhagavā udānaṃ5 udānesi: "aññāsi vata bho koṇḍañño, aññāsi vata bho koṇḍaññoti". Itihidaṃ āyasmato koṇḍaññassa aññākoṇḍaññottheva6 nāmaṃ ahosīti.

12. 2. 2

Tathāgata suttaṃ

3854. Idaṃ dukkhaṃ ariyasaccanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññātanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

--------------------------

1. Ca bhagavatā-syā.

2. Appaṭivattiyaṃ-machasaṃ, syā

3. Vasavattino-sīmu.

4. Atikkammeva-syā.

5. Idaṃ udānaṃ-machasaṃ.

6. Aññāsikoṇḍaññottheva-machasaṃ.

[BJT Page 276] [\x 276/]

Idaṃ dukkhasamudayo ariyasaccanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahātabbanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayo ariyasaccaṃ pahīnanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Idaṃ dukkhanirodho ariyasaccanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ sacchikātabbanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodho ariyasaccaṃ [PTS Page 425] [\q 425/] sacchikatanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī ariyasaccaṃ bhāvetabbanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvitanti bhikkhave, tathāgatānaṃ pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

12. 2. 3

Khandha suttaṃ

3855. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ dukkhanirodho ariyasaccaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Katamañca bhikkhave, dukkhaṃ ariyasaccaṃ: pañcupādānakkhandhātissa vacanīyaṃ. Katame pañca: seyyathīdaṃ: rūpūpādānakkhandho1 vedanūpādānakkhandhā saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho, idaṃ vuccati bhikkhave, dukkhaṃ ariyasaccaṃ.

Katamañca bhikkhave, dukkhasamudayo ariyasaccaṃ: yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā. Idaṃ vuccati bhikkhave, dukkhasamudayo ariyasaccaṃ.

Katamañca bhikkhave, dukkhanirodho ariyasaccaṃ: yo tassāyeva taṇhāya asesa virāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ vuccati bhikkhave, dukkhanirodho ariyasaccaṃ.

--------------------------

1. Vacanīyaṃ, seyyathīdaṃ rūpūpādānakkhandho-machasaṃ.

Vacanīyaṃ, katame pañca? Rūpūpādānakkhandho-syā.

[BJT Page 278] [\x 278/]

Katamañca bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammasati sammāsamādhi. Idaṃ vuccati bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. [PTS Page 426] [\q 426/] imāni kho bhikkhave, cattāri ariyaccāni. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 4

Āyatanasuttaṃ

3856. Cattārimāni bhikkhave, ariyasaccāni, katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ, dukkhaniredho ariyasaccaṃ, dukkhanirodhagāminī paṭipadāti ariyasaccaṃ. Katamañca bhikkhave, dukkhaṃ ariyasaccaṃ: cha ajjhattikāni āyatanānītissa vacanīyaṃ. Katamāni cha: cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ. Idaṃ vuccati bhikkhave, dukkhaṃ ariyasaccaṃ.

Katamañca bhikkhave, dukkhasamudayo ariyasaccaṃ: yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā. Idaṃ vuccati bhikkhave, dukkhasamudayo ariyasaccaṃ.

Katamañca bhikkhave, dukkhanirodho ariyasaccaṃ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, idaṃ vuccati bhikkhave, dukkhanirodho ariyasaccaṃ.

Katamañca bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammavācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṃ vuccati bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Imāni kho bhikkhave, cattāri ariyasaccāni. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 5

Dhāraṇa suttaṃ

3857. Dhāretha no tumhe bhikkhave, "mayā cattāri ariyasaccāni desitānī"ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: [PTS Page 427] [\q 427/] ahaṃ kho bhante, dhāremi. "Bhagavatā cattāri ariyasaccāni desitānī"ti. Yathākathaṃ pana tvaṃ bhikkhu dhāresi "mayā cattāri ariyasaccāni desitānī"ti. Dukkhaṃ khvāhaṃ bhante, bhagavatā

[BJT Page 280] [\x 280/]

Paṭhamaṃ ariyasaccaṃ desitaṃ dhāremi. Dukkhasamudayo khvāhaṃ bhante, bhagavatā dutiyaṃ ariyasaccaṃ desitaṃ dhāremi. Dukkhanirodho khvāhaṃ bhante, bhagavatā tatiyaṃ ariyasaccaṃ desitaṃ dhāremi. Dukkhanirodhagāminī paṭipadā khvāhaṃ bhante bhagavatā catutthaṃ ariyasaccaṃ desitaṃ dhāremi. Evaṃ khvāhaṃ bhante dhāremi bhagavatā cattāri ariyasaccāni desitānīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, dhāresi mayā cattāri ariyasaccāni desitāni. Dukkhaṃ kho bhikkhu mayā paṭhamaṃ ariyasaccaṃ desitaṃ, tathā naṃ dhārehi. Dukkhasamudayo kho bhikkhu mayā dutiyaṃ ariyasaccaṃ desitaṃ, tathā naṃ dhārehi. Dukkhanirodho kho bhikkhu mayā tatiyaṃ ariyasaccaṃ desitaṃ tathā naṃ dhārehi. Dukkhanirodhagāminī paṭipadā kho bhikkhu mayā catutthaṃ ariyasaccaṃ desitaṃ tathā naṃ dhārehi. Evaṃ kho bhikkhu, dhārehi mayā cattāri ariyasaccāni desitāni. Tasmātiha bhikkhu idaṃ "dukkha’nti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ "dukkhanirodhagāminī paṭipadāti"ti yogo karaṇīyoti.

12. 2. 6

Dutiyadhāraṇasuttaṃ

3858. Dhāretha no tumhe bhikkhave, "mayā cattāri ariyasaccāni desitānī"ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "ahaṃ kho bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānī"ti. "Yathākathaṃ pana tvaṃ bhikkhu dhāresi mayā cattāri ariyasaccāni desitānī"ti? [PTS Page 428] [\q 428/] dukkhaṃ kho’haṃ bhante, "bhagavatā paṭhamaṃ ariyasaccaṃ desitaṃ" dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya: "netaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ samaṇena1 gotamena desitaṃ, ahametaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati.

Dukkhasamudayaṃ kho’haṃ bhante, bhagavatā dutiyaṃ ariyasaccaṃ desitaṃ dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya: "netaṃ dukkhasamudayo ariyasaccaṃ samaṇena gotamena desitaṃ, ahametaṃ dukkhasamudayaṃ dutiyaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhasamudayaṃ dutiyaṃ ariyasaccaṃ paññā passāmī"ti netaṃ ṭhānaṃ vijjati.

Dukkhanirodhaṃ kho’haṃ bhante, bhagavatā tatiyaṃ ariyasaccaṃ desitaṃ dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya: "netaṃ dukkhanirodho tatiyaṃ ariyaccaṃ samaṇena gotamena desitaṃ, ahametaṃ dukkhanirodhaṃ tatiyaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhanirodhaṃ tatiyaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati.

--------------------------

1. Ariyasaccaṃ yaṃ samaṇena-machasaṃ, syā.

[BJT Page 282] [\x 282/]

Dukkhanirodhagāminiṃ paṭipadaṃ kho’haṃ bhante, bhagavatā catutthaṃ ariyasaccaṃ desitaṃ dhāremi. Yo hi koci bhante, samaṇo vā brāhmaṇo vā evaṃ vadeyya: "netaṃ dukkhanirodhagāminīpaṭipadā catutthaṃ ariyasaccaṃ samaṇena gotamena desitaṃ. Ahametaṃ dukkhanirodhagāminiṃ paṭipadaṃ catutthaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhanirodhagāminiṃ paṭipadaṃ catutthaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati. Evaṃ kho’haṃ bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṃ bhikkhu, dhāresi. Mayā cattāri ariyasaccāni desitāni. Dukkhaṃ kho bhikkhu mayā paṭhamaṃ ariyasaccaṃ desitaṃ. Tathā naṃ dhārehi. Yo hi koci bhikkhu samaṇo vā brahmaṇo vā evaṃ vadeyya: "netaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ samaṇena gotamena desitaṃ. Ahametaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhaṃ paṭhamaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati. Dukkhasamudayaṃ kho bhikkhu mayā dutiyaṃ ariyasaccaṃ desitaṃ. Tathā naṃ dhārehi. Yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaṃ vadeyya, "netaṃ dukkhasamudayaṃ dutiyaṃ ariyasaccaṃ samaṇena gotamena desitaṃ. Ahametaṃ dukkhasamudayaṃ dutiyaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhasamudayaṃ dutiyaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati. Dukkhanirodhaṃ kho bhikkhu mayā tatiyaṃ ariyasaccaṃ desitaṃ. Tathā naṃ dhārehi. Yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaṃ vadeyya, "netaṃ dukkhanirodhaṃ tatiyaṃ ariyasaccaṃ samaṇena gotamena desitaṃ. Ahametaṃ dukkhanirodhaṃ tatiyaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhanirodhaṃ tatiyaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati.

Dukkhanirodhagāminī paṭipadā kho bhikkhu mayā catutthaṃ ariyasaccaṃ desitaṃ. Tathā naṃ dhārehi. Yo hi koci bhikkhu samaṇo vā brāhmaṇo vā evaṃ vadeyya: [PTS Page 429] [\q 429/] "netaṃ dukkhanirodhagāminī paṭipadā catutthaṃ ariyasaccaṃ samaṇena gotamena desitaṃ. Ahametaṃ dukkhanirodhagāminiṃ paṭipadaṃ catutthaṃ ariyasaccaṃ paccakkhāya aññaṃ dukkhanirodhagāminiṃ paṭipadaṃ catutthaṃ ariyasaccaṃ paññāpessāmī"ti netaṃ ṭhānaṃ vijjati. Evaṃ kho tvaṃ bhikkhu dhārehi mayā cattāri ariyasaccāni desitāni. Tasmātiha bhikkhu, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 7

Avijjāsuttaṃ

3859. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "avijjā avijjāti" bhante, vuccati, katamā nu kho bhante, avijjā? Kittāvatā ca avijjāgato hotīti? Yaṃ kho bhikkhu, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ ayaṃ vuccati bhikkhu, avijjā, ettāvatā ca avijjāgato hoti. Tasmātiha bhikkhu, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

[BJT Page 284] [\x 284/]

12. 2. 8

Vijjāsuttaṃ

3860. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: "vijjā vijjāti" bhante, vuccati, katamā nu kho bhante, vijjā, kittāvatā ca vijjāgato hotīti? [PTS Page 430] [\q 430/] yaṃ kho bhikkhu, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ ayaṃ vuccati bhikkhu, vijjā, ettāvatā ca vijjāgato hoti. Tasmātiha bhikkhu, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 9

Saṅkāsanasuttaṃ

3861. Idaṃ dukkhaṃ ariyasaccanti bhikkhave, mayā paññattaṃ. Tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaṃ dukkhaṃ ariyasaccanti. Idaṃ dukkhasamudayo ariyasaccanti bhikkhave, mayā paññattaṃ. Tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaṃ dukkhasamudayo ariyasaccanti. Idaṃ dukkhanirodho ariyasaccanti bhikkhave, mayā paññattaṃ. Tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā, itipidaṃ dukkhanirodho ariyasaccanti. Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti bhikkhave, mayā paññattaṃ tattha aparimāṇā vaṇṇā, aparimāṇā vyañjanā, aparimāṇā saṅkāsanā. Itipidaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 2. 10

Tathasuttaṃ

3862. Cattārimāni bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri: idaṃ dukkhanti bhikkhave, tathametaṃ avitathametaṃ anaññathametaṃ. Ayaṃ dukkhasamudayoti tathametaṃ avitathametaṃ anaññathametaṃ. Ayaṃ dukkhanirodhoti tathametaṃ avitathametaṃ anaññathametaṃ. [PTS Page 431] [\q 431/] ayaṃ dukkhanirodhagāminī paṭipadāti tathametaṃ avitathametaṃ anaññathametaṃ. Imāni kho bhikkhave, cattāri tathāni avitathāni anaññathāni. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

Dhammacakkappavattanavaggo dutiyo.

Tatruddānaṃ:

Tathāgatena dve vuttā khandhā āyatanāni ca,

Dhāraṇā ca dve avijjā vijjā saṅkāsanā tathāti.