[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 431] [\q 431/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 286] [\x 286/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
12. Saccasaṃyuttaṃ
3. Koṭigāmavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

12. 3. 1

Koṭigāmasuttaṃ

3863. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā vajjīsu viharati koṭigāme. 1 Tatra kho bhagavā bhikkhū āmantesi: catunnaṃ bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ: dukkhassa bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhassa ariyasaccassa anubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ananubodhā [PTS Page 432] [\q 432/] appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca.

Tayidaṃ bhikkhave, dukkhaṃ ariyasaccaṃ anubuddhaṃ. Paṭividdhaṃ. Dukkhasamudayo ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Dukkhanirodho ariyasaccaṃ anubuddhaṃ paṭividdhaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Ucchinnā bhavataṇhā. Khīṇā bhavanetti. Natthidāni punabbhavoti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

Catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā,

Saṃsaraṃ2 dīghamaddhānaṃ tāsu tāsveva jātisu.

Tāni etāni diṭṭhāni bhavanetti samuhatā,

Ucchinnaṃ mūlaṃ dukkhassa natthidāni punabbhavoti.

12. 3. 2

Dutiyakoṭigāmasuttaṃ

3864. Yehi keci bhikkhave, samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ nappajānanti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā, brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ pajānanti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Te kho me bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. [PTS Page 433] [\q 433/] te panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

--------------------------

1. Koligāme-sī2.

2. Saṃsitaṃ-machasaṃ, saṃsaritaṃ-syā, saṃsataṃ-sī1.

[BJT Page 288] [\x 288/]

Ye dukkhaṃ nappajānanti atho dukkhassa sambhavaṃ,

Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati.

Tañca maggaṃ na jānanti dukkhūpasamagāminaṃ,

Cetovimutti hīnā te atho paññāvimuttiyā.

Abhabbā te antakiriyāya te ve jātijarūpagā,

Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ.

Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati,

Tañca maggaṃ pajānanti dukkhūpasamagāminaṃ.

Cetovimuttisampannā atho paññāvimuttiyā,

Bhabbā te antakiriyāya na te jātijarūpagāti.

12. 3. 3

Abhisambuddhasuttaṃ

3865. Sāvatthiyaṃ:

Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Imāni kho bhikkhave, cattāri ariyasaccāni. Imesaṃ kho bhikkhave, catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisambuddhattā tathāgato arahaṃ sammāsambuddhoti vuccati. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminīpaṭipadāti yogo karaṇīyoti,

12. 3. 4

Arahantasuttaṃ

3866. Ye hi keci bhikkhave, atītamaddhānaṃ arahanto sammāsambuddhā yathābhūtaṃ abhisambujjhiṃsu, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhiṃsu. [PTS Page 434] [\q 434/] ye hi1 keci bhikkhave, anāgatamaddhānaṃ arahanto sammāsambuddhā yathābhūtaṃ abhisambujjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhissanti. Ye hi keci bhikkhave, etarahi arahanto sammāsambuddhā yathābhūtaṃ abhisambujjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhanti. Katamāni cattāri: dukkhaṃ ariyasaccaṃ dukkhasamudayo ariyasaccaṃ dukkhanirodho ariyasaccaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ye hi keci bhikkhave, atītamaddhānaṃ arahanto sammāsambuddhā yathābhūtaṃ abhisambujjhiṃsu. Sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambujjhiṃsu. Ye hi keci bhikkhave, anāgatamaddhānaṃ arahanto sammāsambuddho yathābhūtaṃ abhisambujjhissanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambujjhissanti. Ye hi keci bhikkhave, etarahi arahanto sammāsambuddho yathābhūtaṃ abhisambujjhanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambujjhanti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

-------------------------

1. Yepihi-syā.

[BJT Page 290] [\x 290/]

12. 3. 5

Āsavakkhayasuttaṃ

3867. Jānato ahaṃ bhikkhave, passato āsavānaṃ khayaṃ vadāmi. No ajānato no apassato1. Kiñca bhikkhave, jānato kiṃpassato2 āsavānaṃ khayo hoti: idaṃ dukkhanti bhikkhave, jānato āsavānaṃ khayo hoti ayaṃ dukkhasamudayoti jānato passato āsavānaṃ khayo hoti: ayaṃ dukkhanirodhoti jānato passato āsavānaṃ khayo hoti: ayaṃ dukkhanirodhagāminī paṭipadāti jānato passato āsavānaṃ khayo hoti. Evaṃ kho bhikkhave, jānato evaṃ passato āsavānaṃ khayo hoti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 6

Mittasuttaṃ

3868. Ye hi keci bhikkhave, anukampeyyātha ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā, [PTS Page 435] [\q 435/] te kho bhikkhave, catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya samādapetabbā nivesatabbā patiṭṭhāpetabbā. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Ye hi keci bhikkhave, anukampeyyātha, ye ca sotabbaṃ maññeyyuṃ mittā vā amaccā vā ñātī vā sālohitā vā. Te vo bhikkhave, imesaṃ catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya samādapetabbā patiṭṭhāpetabbā. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 7

12. 3. 7

Tathasuttaṃ

69. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Imāni kho bhikkhave, cattāri ariyasaccāni tathāni avitathāni anaññathāni, tasmā ariyasaccānīti vuccanti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 8

Lokasuttaṃ

3870. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ sadevake bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato ariyo, tasmā ariyasaccānīti vuccanti. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

--------------------------

1. Ajānato apassato-machasaṃ, syā.

2. Jānato passato-machasaṃ, sī1, 2.

[BJT Page 292] [\x 292/]

[PTS Page 436] [\q 436/]

12. 3. 9

Pariññeyyasuttaṃ

3871. Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri: dukkhaṃ ariyasaccaṃ, dukkhasamudayo ariyasaccaṃ, dukkhanirodho ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ, imāni kho bhikkhave, cattāri ariyasaccāni. Imesaṃ kho bhikkhave, catunnaṃ ariyasaccānaṃ atthi ariyasaccaṃ pariññeyyaṃ, atthi ariyasaccaṃ pahātabbaṃ, atthi ariyasaccaṃ sacchikātabbaṃ, atthi ariyasaccaṃ bhāvetabbaṃ. Katamañca bhikkhave, ariyasaccaṃ pariññeyyaṃ: dukkhaṃ bhikkhave, ariyasaccaṃ pariññeyyaṃ, dukkhasamudayo ariyasaccaṃ pahātabbaṃ, dukkhanirodho ariyasaccaṃ sacchikātabbaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbaṃ. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo, ayaṃ dukkhasamudayoti yogo karaṇīyo, ayaṃ dukkhanirodhoti yogo karaṇīyo, ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 3. 10

Gavamapatisuttaṃ

3872. Ekaṃ samayaṃ sambahulā therā bhikkhū cetīsu1 viharanti sahajātiyaṃ2. Tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāle sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "yo nu kho āvuso dukkhaṃ passati dukkhasamudayampi so passati dukkhanirodhampi passati dukkhanirodhagāminiṃ paṭipadampi passatī"ti.

Evaṃ vutte āyasmā gavampati thero bhikkhū etadavoca: "sammukhā me taṃ āvuso bhagavato sutaṃ, sammukhā paṭiggahitaṃ". [PTS Page 437] [\q 437/] "yo bhikkhave, dukkhaṃ passati dukkhasamudayampi so passati dukkhanirodhampi passati, dukkhanirodhagāminiṃ paṭipadampi passati. Yo dukkhasamudayaṃ passati, dukkhampi so passati dukkhanirodhampi passati dukkhanirodhagāminī paṭipadampi passati. Yo dukkhanirodhaṃ passati, dukkhampi so passati dukkhasamudayampi passati dukkhanirodhagāminiṃ paṭipadampi passati. Yo dukkhanirodhagāminiṃ paṭipadaṃ passati, dukkhampi so passati dukkhasamudayampi passati dukkhanirodhampi passatī"ti.

Koṭigāmavaggo tatiyo.

Tatruddānaṃ:

Dve koṭigāmābhisambuddho arahaṃ āsavakkhayaṃ

Mittaṃ tathā ca loko ca pariññeyyaṃ gavampatīti.

--------------------------

1. Cetiyesu-syā. Cetesu-machasaṃ.

2. Sahajāniye-syā. Sahañajanike-machasaṃ. Sahajātāya-si1.