[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 437] [\q 437/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 294] [\x 294/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
12. Saccasaṃyuttaṃ
4. Siṃsapāvanavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

12. 4. 1

Siṃsapāsuttaṃ

3873. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati siṃsapāvake1. Atha kho bhagavā parittāni siṃsapāpaṇṇāni pāṇinā gahetvā bhikkhū āmantesi: "taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ yāni2 vā mayā parittāni siṃsapāpaṇṇāni pāṇinā gahitāni yāni upari siṃsapāye"ti3? [PTS Page 438] [\q 438/] appamattakāni bhante, bhagavatā parittāni siṃsapāpaṇṇāni pāṇinā gahitāni, atha kho etāneva bahutarāni yadidaṃ upari siṃsapāyeti2 evameva kho bhikkhave, etadeva bahutaraṃ yaṃ vo mayā abhiññā anakkhātaṃ. Appamattakaṃ akkhātaṃ. Kasmā cetaṃ bhikkhave, mayā anakkhātaṃ? Na hetaṃ bhikkhave, atthasaṃhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya nābhiññāya na sambodhāya na nibbānāya saṃvattati, tasmā taṃ mayā anakkhātaṃ.

Kiñca bhikkhave, mayā akkhātaṃ: idaṃ dukkhanti bhikkhave, mayā akkhātaṃ, ayaṃ dukkhasamudayoti mayā akkhātaṃ, "ayaṃ dukkhanirodho"ti mayā akkhataṃ, ayaṃ dukkhanirodhagāminī paṭipadāti mayā akkhātaṃ. Kasmā cetaṃ bhikkhave mayā akkhātaṃ? Etaṃ hi bhikkhave, atthasaṃhitaṃ, etaṃ ādibrahmacariyakaṃ, etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, tasmā taṃ mayā akkhātaṃ. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, " ayaṃ dukkhasamudayoti" yogo karaṇīyo, " ayaṃ dukkhanirodhoti yogo karaṇīyo, . "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 4. 2

Khadirasuttaṃ

3874. Yo bhikkhave, evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmīti" netaṃ ṭhānaṃ vijjati. Seyyathāpi bhikkhave, yo evaṃ vadeyya: "ahaṃ khadirapattānaṃ4 vā salalapattānaṃ5 vā āmalakapattānaṃ vā [PTS Page 439] [\q 439/] puṭaṃ6 karitvā udakaṃ vā tālapakkaṃ7 vā harissāmī"ti8. Netaṃ ṭhānaṃ vijjati. Evameva kho bhikkhave, yo evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī"ti. Netaṃ ṭhānaṃ vijjati.

---------------------------

1. Sīsapāvane-machasaṃ, syā.

2. Yadidaṃ-machasaṃ, syā.

3. Siṃsapāvane-machasaṃ, aṭṭhakathā.

4. Ayaṃ daripattānaṃ-sī1, 2.

5. Palāsapattānaṃ-sī1, 2.

6. Kuṭaṃ-sīmu, kuṭiṃ-sī. 1, 2.

7. Nālapattaṃ-sababattha.

8. Āsārissāmīti-machasaṃ

[BJT Page 296] [\x 296/]

Yo ca kho bhikkhave, evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī"ti. Ṭhānametaṃ vijjati. Seyyathāpi bhikkhave, yo evaṃ vadeyya: "ahaṃ padumapattānaṃ vā palāsapattānaṃ vā māluvāpattānaṃ vā puṭaṃ1 karitvā udakaṃ vā tālapakkaṃ2 vā harissāmī"ti. 3 Ṭhānametaṃ vijjati, evameva kho bhikkhave, yo evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī"ti ṭhānametaṃ vijjati. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, "ayaṃ dukkhasamudayoti" yogo karaṇīyo, "ayaṃ dukkhanirodho" yogo karaṇīyo, "ayaṃ dukkhanirodhagāminīpaṭipadāti" yogo karaṇīyoti.

12. 4. 3

Daṇḍasuttaṃ

3875. Seyyathāpi bhikkhave, daṇḍo upari vehesaṃ khitto sakimpi mulena nipatati, sakimpi majjhena nipatati, sakimpi aggena nipatati. Evameva kho bhikkhave, avijjānīvaraṇā sattā taṇhāsaṃyojanā sandhāvannā sakimpi asmā lokā paraṃ lokaṃ gacchanti, sakimpi parasmā lokā imaṃ lokaṃ āgacchanti. Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminī paṭipadāya ariyasaccassa. [PTS Page 440] [\q 440/] tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, "ayaṃ dukkhasamudayoti" yogo karaṇīyo, "ayaṃ dukkhanirodhoti" yogo karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadāti" yogo karaṇīyoti.

12. 4. 4

Celasuttaṃ

3876. Āditte bhikkhave, cele vā sīye vā kimassa karaṇīyanti? Āditte ca pana bhante, cele vā sīse vā tasseva celassa vā sīsassa vā nibbāpanāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyanti. Ādittaṃ bhikkhave, celaṃ vā sīsaṃ vā ajjhupekkhitvā4 amanasikaritvā anabhisametānaṃ catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, "ayaṃ dukkhasamudayoti" yogo karaṇīyo, "ayaṃ dukkhanirodhoti" yogo karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadāti" yogo karaṇīyoti.

--------------------------

1. Kuṭaṃ-sīmu, kuṭiṃ-sī1, 2.

2. Tālapattaṃ-sabbattha.

3. Āhārissāmiti-machasaṃ.

4. Anajjhupekkhitvā-sīmu, sī1, 2.

[BJT Page 298] [\x 298/]

12. 4. 5

Sattisatasuttaṃ

3877. Seyyathāpi bhikkhave, puriso vassasatāyuko vassasatajīvī tamenaṃ evaṃ vadeyyuṃ1 "ehambho2 purisa pubbaṇhasamayaṃ taṃ sattisatena hanissanti, majjhantikaṃ samayaṃ sattisatena3 hanissanti. Sāyanhasamayaṃ sattisatena hanissanti, so kho tvaṃ ambho purisa, divase divase tīhi tīhi sattisatehi haññamāno vassasatāyuko vassatajīvī vassasatassa accayena anabhisametāni cattāri [PTS Page 441] [\q 441/] ariyasaccāni abhisamessasīti4. Atthavasikena bhikkhave, kulaputtena alaṃ upagantuṃ. Taṃ kissa hetu: anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati sattippahārānaṃ asippahārānaṃ5 evañce taṃ bhikkhave, assa. Na kho panāhaṃ bhikkhave, sahadukkhena sahadomanassena catunnaṃ ariyasaccānaṃ abhisamayaṃ vadāmi. Api cāhaṃ bhikkhave, saha6sukhena saha6somanassena catunnaṃ ariyasaccānaṃ abhisamayaṃ vadāmi. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa, dukkhasamudayoti ariyasaccassa, dukkhanirodho ariyasaccassa, dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, "ayaṃ dukkhasamudayoti" yogo karaṇīyoti, "ayaṃ dukkhanirodhoti" yogo karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 4. 6

Pāṇasuttaṃ

3878. Seyyathāpi bhikkhave, puriso yaṃ imasmiṃ jambudīpe tiṇakaṭṭhasākhāpalāsaṃ tacchetvā ekajjhaṃ saṃhareyya, ekajjhaṃ saṃharitvā sūlaṃ kareyya, sūlaṃ katvā ye mahāsamudde mahantakā pāṇā te mahantakesu sūlesu āvuṇeyya7, ye mahāsamudde majjhimakā pāṇā te majjhimakesu sūlesu āvuṇeyya, ye mahāsamudde sukhumakā pāṇā te subumakesu sūlesu āvuṇeyya7 apariyādinnā ca bhikkhave, mahāsamudde oḷārikā pāṇā assu. Atha imasmiṃ jambudīpe tiṇakaṭṭhasākhāpalāsaṃ parikkhayaṃ pariyādānaṃ gaccheyya. Ato8 bahutarā kho bhikkhave, mahāsamudde sukhumakā pāṇā, ye na sukarā sūlesu āvuṇituṃ. Taṃ kissa hetu: [PTS Page 442] [\q 442/] sukhumattā bhikkhave, attabhāvassa. Evaṃ mahā kho bhikkhave, apāyo. Evaṃ mahantasmā kho bhikkhave, apāyamhā parimutto diṭṭhisampanno puggalo yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti. "Ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti. "Ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti. "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo, "ayaṃ dukkhasamudayoti" yogo karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

--------------------------

1. Vadeyya-machasaṃ, syā.

2. Evambho-sī1, 2.

3. Sattisatehi-sīmu, sī1. 2.

4. Abhisamessatīti-machasaṃ, sī1, 2

5. Asippahārānaṃ usuppahārānaṃ pharasuppahārānaṃ-syā.

6. Sahāva-machasaṃ, syā.

7. Avineyya-sī1, 2.

8. Ito-machasaṃ, tato-sī1.

[BJT Page 300] [\x 300/]

12. 4. 7

Suriyūpamasuttaṃ

3879. Suriyassa1 bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇaggaṃ. Evameva kho bhikkhave, bhikkhuno catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ sammādiṭṭhi. Sammādiṭṭhikassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ "idaṃ dukkhanti yathābhūtaṃ pajānissati ayaṃ dukkhasamudayoti yathābhūtaṃ pajānissati ayaṃ dukkhanirodhoti yathābhūtaṃ pajānissati ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānissati". Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo, "ayaṃ dukkhasamudayo"ti yogo karaṇīyo, "ayaṃ dukkhanirodho"ti yogo karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 4. 8.

Dutiya suriyūpamasuttaṃ

3880. Yāvakīvañca me bhikkhave, candimasuriyā loke nūppajjanti, neva tāva mahato ālokassa pātubhāvo hoti mahato obhāsassa. Andhantamaṃ2 tadā hoti andhakāratimisā. Neva tāva rattindivā paññāyanti. Na māsaddhamāsā paññāyanti. Na utusaṃvaccharā paññāyanti. Yato ca kho bhikkhave, candimasuriyā loke uppajjati, atha mahato ālokassa pātubhāvo hoti, mahato obhāsassa. [PTS Page 443] [\q 443/] neva3 andhantamaṃ tadā hoti, na andhakāratimisā. Atha rattindivā paññāyanti. Māsaddhamāsā paññāyanti. Utusaṃvaccharā paññāyanti.

Evameva kho bhikkhave, yāvakīvañca tathāgato loke nūppajjati arahaṃ sammāsambuddho, neva tāva mahato ālokassa pātubhāvo hoti mahato obhāsassa. Andhantamaṃ tadā hoti. Andhakāratimisā. Neva tāva catunnaṃ ariyasaccānaṃ ācikkhanā hoti desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Yato ca kho bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho. Atha mahato ālokassa pātubhāvo hoti mahato obhāsassa. Neva andhantamaṃ tadā hoti. Na andhakāratimisā. Atha catunnaṃ ariyasaccānaṃ ācikkhanā hoti desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo, "ayaṃ dukkhasamudayo"ti yogo karaṇīyo, "ayaṃ dukkhanirodho"ti yogo karaṇīyo, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

---------------------------

1. Sūrayassa-machasaṃ.

2. Andhitamaṃ-machasaṃ, syā.

3. Na-sīmu, sī 1, 2.

[BJT Page 302] [\x 302/]

12. 4. 9

Indakhīlasuttaṃ

3881. Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ nappajānanti "ayaṃ dukkhasamudayo"ti yathābhūtaṃ nappajānanti "ayaṃ dukkhanirodho"ti yathābhūtaṃ nappajānanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ nappajānanti. Te aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti1 "ayaṃ nuna bhavaṃ jānaṃ jānāti passaṃ passatī"ti. Seyyathāpi bhikkhave, tūlapicu vā kappāsapicu vā lahuko vātupādāno same bhumibhāge nikkhitto, tamenaṃ [PTS Page 444] [\q 444/] puratthimo vāto pacchimena saṃhareyya, pacchimo vāto puratthimena saṃhareyya, uttaro vāto dakkhiṇena saṃhareyya, dakkhiṇo vāto uttarena saṃhareyya. Taṃ kissa hetu: lahukattā bhikkhave, kappāsapicuno. Evameva kho bhikkhave, ye keci2 samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ nappajānanti "ayaṃ dukkhasamudayo"ti yathābhūtaṃ nappajānanti "ayaṃ dukkhanirodho"ti yathābhutaṃ nappajānanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ nappajānanti. Te aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti "ayaṃ nūna bhavaṃ jānaṃ jānāti passaṃ passatī"ti, taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti, te nāññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti "ayaṃ nūnaṃ bhavaṃ jānaṃ jānāti passaṃ passatī"ti. Seyyathāpi bhikkhave, ayokhīlo vā indakhīlo vā gambhīranemo sunikhāto acalo asampakampī. Puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na sampacāleyya. Pacchimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na sampacāleyya. Uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na sampacāleyya. Dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na sampacāleyya. Taṃ kissa hetu? Gambhīrattā bhikkhave, nemassa, sunikhātattā indakhīlassa. Evameva kho bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti. Te nāññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti "ayaṃ nūna bhavaṃ jānaṃ jānāti passaṃ passatī"ti taṃ kissa hetu? Sudiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: [PTS Page 445] [\q 445/] dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

--------------------------

1. Ullokenti-machasaṃ, sī1, 2.

2. Ye hi keci-syā.

[BJT Page 304] [\x 304/]

12. 4. 10

Vādasuttaṃ

3882. Yo hi koci bhikkhave, bhikkhu "idaṃ dukkha"nti yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Puratthimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. "Taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampecālessati vā"ti netaṃ ṭhānaṃ vijjati. Pacchimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. "Taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vā"ti netaṃ ṭhānaṃ vijjati. Uttarāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. "Taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vā"ti netaṃ ṭhānaṃ vijjati. Dakkhiṇāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti, "taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vā"ti netaṃ ṭhānaṃ vijjati. Seyyathāpi bhikkhave, silā yūpo soḷasa kukkuko tassa assu aṭṭha kukku heṭṭhānemaṅgamā aṭṭha kukku uparinemassa. Puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṃ saṅkampeyya na sampakampeyya na sampacāleyya. Pacchimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṃ saṅkampeyya na sampakampeyya na sampacāleyya. Uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṃ saṅkampeyya na sampakampeyya na sampacāleyya. Dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva taṃ saṅkampeyya na sampakampeyya na sampacāleyya. Taṃ kissa hetu? Gambhīrattā bhikkhave, nemassa, sunikhātattā silāyūpassa.

Evameva kho bhikkhave, yo hi koci bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, [PTS Page 446] [\q 446/] puratthimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vadegavesī vādamassa āropessāmīti. Taṃ vata sahadhammena saṃkampessati vā sampakampessati vā sampacālessati vāti netaṃ ṭhānaṃ vijjati. Pacchimāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taṃ vata sahadhammena saṃkampessati vā sampakampessati vā sampacālessati vāti netaṃ ṭhānaṃ vijjati. Uttarāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taṃ vata sahadhammena saṅkampessati vā sampakampessati vā sampacālessati vāti netaṃ ṭhānaṃ vijjati. Dakkhiṇāya cepi disāya āgaccheyya samaṇo vā brāhmaṇo vā vādatthiko vādagavesī vādamassa āropessāmīti. Taṃ vata sahadhammena saṃkampessati vā sampakampessati vā sampacālessati vāti netaṃ ṭhānaṃ vijjati. Taṃ kissa hetu? Sudiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

Siṃsapāvanavaggo catuttho.

Tatruddānaṃ:

Siṃsapā khadiro daṇḍo celo sattisatena ca,

Pāṇo dve suriyūpamā indakhīlo vādena cāti.