[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 446] [\q 446/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 306] [\x 306/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
12. Saccasaṃyuttaṃ
5. Papāta vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

12. 5. 1

Cintāsuttaṃ

3883. Ekaṃ samayaṃ bhagavā rājagahe viharati vephavane kalandakanivāpe, tatra kho bhagavā bhikkhū āmantesi. Bhūtapubbaṃ bhikkhave, aññataro puriso rājagahā nikkhamitvā [PTS Page 447] [\q 447/] lokacintaṃ cintessāmīti yena sumāgavā1 pokkharaṇī tenupasaṃkami. Upasaṃkamitvā sumāgavāya pokkharaṇiyo tīre nisīdi. Lokacintaṃ cintento. Addasā kho bhikkhave, so puriso sumāgavāya pokkharaṇiyā caturaṅginiṃ2 senaṃ bhisamuḷālaṃ pavisantiṃ. Disvānassa etadahosi. Ummatto’smi nāmāhaṃ. Yaṃ loke natthi taṃ mayā diṭṭhanti.

Atha kho bhikkhave, so puriso rājagahaṃ3 pavisitvā mahājanakāyassa ārocesi. Ummatto’smi nāmāhaṃ bhante, vicetosmi nāmāhaṃ bhante, yaṃ loke natthi taṃ mayā diṭṭhanti. Yathā kathampana tvaṃ ambho purisa ummatto kathaṃ viceto kiñca lokenatthi yaṃ tayā diṭṭhanti. Idhāhaṃ bhante, rājagahā nikkhamitvā lokacintaṃ cintessāmīti yena sumāgavā pokkharaṇī tenupasaṃkamiṃ. Upasaṃkamitvā sumāgavāya pokkhaṇiyā tīre nisīdiṃ lokacintaṃ cintento. Addasaṃ khvāhaṃ bhante sumāgavāya pokkharaṇiyā caturaṅginiṃ senaṃ bhisamuḷālaṃ pavisantiṃ. Evaṃ khvāhaṃ bhante ummatto. Evaṃ viceto. Idañca loke natthi yaṃ mayā diṭṭhanti. Taggha tvaṃ ambho purisa ummatto, taggha viceto. Idañca loke natthi yaṃ tayā diṭṭhanti. Taṃ kho pana bhikkhave so puriso bhūtaṃ yeva addasa, no abhūtaṃ.

[BJT Page 306] [\x 306/]

Bhutapubbaṃ bhikkhave, devāsurasaṅgāmo samūpabbuḷehā ahosi, tasmiṃ kho pana bhikkhave, saṅgāme devā jiniṃsu. Asurā parājiniṃsu. Parājitā [PTS Page 448] [\q 448/] ca kho bhikkhave, asurā bhītā bhisamuḷālena asurapuraṃ pavisiṃsu. Devānaṃ yeva mohayamānā4 tasmātiha bhikkhave, mā lokacintaṃ cintetha sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā. Taṃ kissa hetu: nesā bhikkhave, cintā atthasaṃhitā, nādibramhacariyikā, na nibbidāya, na virāgāya, na nirodhāya, na upasamāya, na abhiññāya, na sambodhāya na nibbānāya, saṃvattati.

---------------------------

1. Sumāgadhā-machasaṃ, syā.

2. Pokkharaṇiyā tīre caturaṅgiṇiṃ-machasaṃ, syā.

3. Nagaraṃ-machasaṃ, syā.

3. Khobhayamānā- sī1, 2.

[BJT Page 308] [\x 308/]

Cintentā ca kho tumhe bhikkhave, "idaṃ dukkha"nti cinteyyātha, "ayaṃ dukkhasamudayo"ti cinteyyātha, "ayaṃ dukkhanirodho"ti cinteyyātha, "ayaṃ dukkhanirodhagāminī paṭipadā"ti cinteyyātha. Taṃ kissa hetu: esā bhikkhave, cintā atthasaṃhitā, esā ādibrahmacariyikā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 2

Papātasuttaṃ

3884. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho bhagavā bhikkhū āmantesi: "āyāma bhikkhave, yena paṭibhānakūṭo tenupasaṅkamissāma divā vihārāyā"ti. ’Evambhante’ti kho te bhikkhū bhagavato paccassosuṃ. [PTS Page 449] [\q 449/] atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena paṭibhānakūṭo tenupasaṅkami. Addasā kho aññataro bhikkhu paṭibhānakūṭe mahantaṃ papātaṃ. Disvāna bhagavantaṃ etadavoca: "mahā vatāyaṃ bhante, papāto, sumahā vatāyaṃ bhante, papāto, atthi nu kho bhante, imamhā papātā añño papāto mahantataro ca bhayānakataro1cā"ti? "Atthi kho bhikkhu, imamhā papātā añño papāto mahantataro ca bhayānakataro cā"ti. Katamo pana bhante2, imamhā papātā añño papāto mahantataro ca bhayānakataro cāti?

Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ nappajānanti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti. Te jātisaṃvattanikesu saṅkhāresu abhiramanti. Jarāsaṃvattanikesu saṅkhāresu abhiramanti. Maraṇasaṃvattanikesu saṅkhāresu abhiramanti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu abhiramanti. Te jātisaṃvattanikesu saṅkhāresu abhiratā jarāsaṃvattanikesu saṅkhāresu abhiratā maraṇasaṃvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupayāsasaṃvattanikesu saṅkhāresu abhiratā jātisaṃvattanikepi saṅkhāre abhisaṅkharonti. Jarāsaṃvattanikepi saṅkhāre abhisaṅkharoti. Maraṇasaṃvattanikepi saṅkhāre abhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharonti.

--------------------------

1. Subhayānako-machasaṃ.

2. Katamo pana bhikkhave-sī1, 2.

[BJT Page 310] [\x 310/]

Te jātisaṃvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharitvā jātipapātampi papatanti jarāpapātampi papatanti maraṇapapātampi papatanti. Sokaparidevadukkhadomanassupāyāsapapātampi1 [PTS Page 450] [\q 450/] papatanti. Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmāti vadāmi.

Ye ca kho keci bhikkhu samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti. Te jātisaṃvattanikesu saṅkhāresu nābhiramanti. 2 Jarāsaṃvattanikesu saṅkhāresu nābhiramanti. Maraṇasaṃvattanikesu saṅkhāresu nābhiramanti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiramanti. Te jātisaṃvattanikesu saṅkhāresu anabhiratā jarāsaṃvattanikesu saṅkhāresu anabhiratā maraṇasaṃvattanikesu saṅkhāresu anabhiratā sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu anabhiratā jātisaṃvattanikepi saṅkhāre nābhisaṅkharonti. Jarāsaṃvattanikepi3 saṅkhāre nābhisaṅkharonti. Maraṇasaṃvattanikepi saṅkhāre nābhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre nābhisaṅkharonti.

Te jātisaṃvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre anabhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre anabhisaṅkharitvā sokaparidedukkhadomanussupāyāsa saṃvattanikepi saṅkhāre anabhisaṅkharitvā jātipapātampi na papatanti. Jarāpapātampi na papatanti. Maraṇapapātampi na papatanti. Sokaparidevadukkhadomanassupāyāsapapātampi na papatanti. Te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmāti vadāmi. Tasmātiha bhikkhu "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti"yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

---------------------------

1. Domanassupāyāsasaṃvattaniyapapātampi-sīmu, sī2.

2. Na abhiramanti-syā.

3. Na abhisaṅkharonti-syā

[BJT Page 312] [\x 312/]

12. 5. 3

Pariḷāhasuttaṃ

3885. Atthi bhikkhave, mahāpariḷāho nāma nirayo tattha yaṃ kiñci cakkhunā rūpaṃ passati, aniṭṭharūpaṃyeva1 [PTS Page 451] [\q 451/] passati, no iṭṭharūpaṃ. Akantarūpaṃyeva passati, no kantarūpaṃ. Amanāparūpaṃ yeva passati, no manāparūpaṃ. Yaṃ kiñci sotena saddaṃ suṇāti aniṭṭhasaddaṃyeva suṇāti, no iṭṭhasaddaṃ. Akantasaddaṃyeva suṇāti, no kantasaddaṃ. Amanāpasaddaṃ yeva suṇāti, no manāpasaddaṃ. Yaṃ kiñci ghānena gandhaṃ ghāyati, aniṭṭhagandaṃyeva ghāyati, no iṭṭhagandhaṃ. Akantagandhaṃyeva ghāyati, no kantagandhaṃ. Amanāpagandhaṃ yeva ghāyati. No manāpagandhaṃ. Yaṃ kiñci jīvhāya rasaṃ sāyati, aniṭṭharasaṃyeva sāyati, no iṭṭharasaṃ. Akantarasaṃyeva sāyati, no kantarasaṃ. Amanāparasaṃ yeva sāyati, no manāparasaṃ. Yaṃ kiñci kāyena phoṭṭhabbaṃ phusati, aniṭṭhaphoṭṭhabbaṃyeva phusati, no iṭṭhaphoṭṭhabbaṃ. Akantaphoṭṭhabbaṃyeva phusati. No kantaphoṭṭhabbaṃ. Amanāpaphoṭṭhabbaṃ yeva phusati. No manāpaphoṭṭhabbaṃ. Yaṃ kiñci manasā dhammaṃ vijānāti aniṭṭharūpaṃ yeva vijānāti. No iṭṭharūpaṃ. Akantarūpaṃyeva vijānāti, no kantarūpaṃ. Amanāparūpaṃyeva vijānāti no manāparūpanti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "mahā vata so bhante, pariḷāho sumahā vata so bhante, pariḷāho. Atthi nu kho bhante, etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakatarocā"ti? Atthi kho bhikkhu etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cāti. Katamo pana bhante, etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cāti?

Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ nappajānanti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānanti. Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti. Te jātisaṃvattanikesu saṅkhāresu abhiramanti. Jarāsaṃvattanikesu saṅkhāresu abhiramanti. Maraṇasaṃvattanikesu saṅkhāresu abhiramanti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu abhiramanti. Te jātisaṃvattanikesu saṃkhāresu abhiratā jarāsaṃvattanikesu saṅkhāresu abhiratā maraṇasaṃvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṃkhāresu abhiratā jātisaṃvattanikepi saṅkhāre abhisaṅkharonti. Jarāsaṃvattanikepi saṅkhāre abhisaṅkharonti. Maraṇasaṃvattanikepi saṅkhāre abhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharonti. Te jātisaṃvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharitvā jātipariḷāhena2pi pariḍayhanti. Jarāpariḷāhenapi pariḍayhanti, maraṇapariḷāhenapi pariḍayhanti, sokaparidevadukkhadomassupāyāsapariḷāhenapi pariḍayhanti. Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccanti dukkhasmāti vadāmi.

Ye ca kho keci bhikkhu samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti, "ayaṃ dukkhasamudayoti "yathābhūtaṃ pajānanti, "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānanti, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti, te jātisaṃvattanikesu saṅkhāresu nābhiramanti. Jarāsaṃvattanikesu saṅkhāresu nābhiramanti. Maraṇasaṃvattanikesu saṅkhāresu nābhiramanti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiramanti. Te jātisaṃvattanikesu saṅkhāresu nābhiratā jarāsaṃvattanikesu saṅkhāresu nābhiratā maraṇasaṃvattanikesu saṅkhāresu nābhiratā sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiratā jātisaṃvattanikepi saṅkhāre nābhisaṅkharoti. Jarāsaṃvattanikepi saṅkhāre nābhisaṅkharoti. Maraṇasaṃvattanikepi saṅkhāre nābhisaṅkaronti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre nābhisaṅkharonti. Te jātisaṃvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre anabhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre anabhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre saṅkhāre anabhisaṅkharitvā jātiriḷāhenapi na pariḍayhanti, jarāpariḷāhenapi na pariḍayhanti, maraṇapariḷāhenapi na pariḍayhanti, sokaparidevadukkhadomanassupāyāsapariḷāhenapi na pariḍayhanti. Te parimuccanti jātiyā [PTS Page 452] [\q 452/] jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi. Tasmātiha bhikkhu "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

---------------------------

1. Rūpaññeva-machasaṃ, syā.

2. Jātipariḍāhena-sīmu, machasaṃ.

[BJT Page 314] [\x 314/]

12. 5. 4

Kūṭāgārasuttaṃ

3886. Yo hi1 bhikkhave, evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhanirodhagāminī paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti netaṃ ṭhānaṃ vijjati. Seyyathāpi bhikkhave, yo evaṃ vadeyya: "ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ akaritvā uparimaṃ gharaṃ āropessāmīti"ti netaṃ ṭhānaṃ vijjati. Evameva kho bhikkhave, yo evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca dukkhanirodhagāminī paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī"ti netaṃ ṭhānaṃ vijjati.

Yo ca kho bhikkhave, evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī"ti. Ṭhānametaṃ vijjati. Seyyathāpi bhikkhave, yo evaṃ vadeyya "ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ, karitvā uparimaṃ gharaṃ āropessāmī"ti ṭhānametaṃ vijjati. Evameva kho bhikkhave, yo evaṃ vadeyya: "ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmīti ṭhānametaṃ vijjati. [PTS Page 453] [\q 453/] tasmātiha bhikkhave, "idaṃ dukkhanti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 5

Vālasuttaṃ

3887. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ2 piṇḍāya pāvisi. Addasā kho āyasmā ānando sambahule licchavikumārake santhāgāre upāsanaṃ karonte dūratova sukhumena tālacchiggalena asanaṃ atipātente poṅkhānupoṅkhaṃ3 avirādhitaṃ, disvānassa etadahosi: "sikkhitāvatime licchavikumārakā susikkhitā vatime licchavikumārakā. Yatra hi nāma dūratova sukhumena tālacchiggalena asanaṃ atipātessanti poṅkhānupoṅkhaṃ avirādhitanti. "

---------------------------

1. Yo ca kho-machasaṃ, syā.

2. Vesāliyaṃ-sī1, syā.

3. Pokhānupokhaṃ-syā.

[BJT Page 316] [\x 316/]

Atha kho āyasmā ānando vesāliyaṃ piṇḍaya caritvā pacchābhantaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "idhāhaṃ bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisiṃ. Addasaṃ khvāhaṃ bhante, sambahule licchavikumārake santhāgāre upāsanaṃ karonte. Dūratova sukhumena tālacchiggalena asanaṃ atipātente poṅkhānupoṅkhaṃ avirādhitaṃ. Disvāna me etadahosi, sikkhitā vatime licchavi kumārakā. Susikkhitā vatime licchavikumārakā. Yatra hi nāma dūrato va sukhumena tālacchiggalena asanaṃ atipātessanti poṅkhānupoṅkhaṃ avirādhitanti".

[PTS Page 454] [\q 454/]

Taṃ kiṃ maññasi ānanda, katamaṃ nukho dukkarataraṃ vā durabhisambhavataraṃ vā, yo ca dūratova sukhumena tālacchiggalena asanaṃ atipāteyya poṅkhānupoṅkhaṃ avirādhitaṃ. Yo vā satadhā1 bhinnassa vāḷassa koṭiyā koṭiṃ paṭivijjhayyāti? Etadeva bhante, dukkarataraṃ ceva durabhisambhavataraṃ ca yo vā satadhā bhinnassa vāḷassa koṭiyā koṭiṃ paṭivijjhayyāti. Atha kho te ānanda2 duppaṭivijjhataraṃ paṭivijjhanti ye3 "idaṃ dukkha"nti yathābhūtaṃ paṭivijjhanti4 "ayaṃ dukkhasamudayoti" yathābhūtaṃ paṭivijjhati "ayaṃ dukkhanirodhoti" yathābhūtaṃ paṭivijjhanti "ayaṃ dukkhanirodhagāminī paṭipadā"ti, yathābhūtaṃ paṭivijjhati. Tasmātiha ānanda, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti"yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 6

Andhakārasuttaṃ

3888. Atthi bhikkhave, lokantarikā aghā asaṃvutā andhakārakā5 andhakāratimisā. Yatthāpimesaṃ candimasuriyānaṃ evaṃmahiddhikānaṃ evaṃmahānubhāvānaṃ ābhā6 nānubhontīti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "mahā vata so bhante, andhakāro. Sumahā vata so bhante, andhakāro. Atthi nukho bhante, etamhā andhakārā añño andhakāro mahantataro ca bhayānakataro cā"ti? Atthi kho bhikkhu, etamhā andhakārā añño andhakāro mahantataro ca bhayānakataro cāti. Katamo pana bhante, etamhā andhakārā añño andhakāro mahantaro ca bhayānakataro cāti?

----------------------------

1. Sattadhā-machasaṃ, syā, aṭṭhakathā.

2. Atha kho ānanda-machasaṃ.

3. Yo-syā, sī1, 2.

4. Paṭivijjhati-syā, sī1, 2.

5. Andhakārā-machasaṃ, syā.

6. Āhāya-machasaṃ, syā.

[BJT Page 318] [\x 318/]

Ye hi keci bhikkhu samaṇā vā brāhmaṇā vā"idaṃ dukkha" nti yathābhūtaṃ nappajānanti. Ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānanti. "Ayaṃ dukkhanirodhoti" yathābhūtaṃ nappajānanti. "Ayaṃ [PTS Page 455] [\q 455/] dukkhanirodhagāminī" paṭipadāti yathābhūtaṃ nappajānanti. Te jātisaṃvattanikesu saṅkhāresu abhiramanti. Jarāsaṃvattanikesu saṅkhāresu abhiramanti. Maraṇasaṃvattanikesu saṅkhāresu abhiramanti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu abhiramanti. Te jātisaṃvattanikesu saṃkhāresu abhiratā jarāsaṃvattanikesu saṅkhāresu abhiratā maraṇasaṃvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṃkhāresu abhiratā jātisaṃvattanikepi saṅkhāre abhisaṅkharonti. Jarāsaṃvattanikepi saṅkhāre abhisaṅkharonti. Maraṇasaṃvattanikepi saṅkhāre abhisaṅkharonti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharonti. Te jātisaṃvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaṃvattanākepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharitvā jātandhakārampi papatanti. Jarandhakārampi papatanti. Maraṇandhakārampi papatanti. Sokaparidevadukkhadomanassupāyāsandhakārampi papatanti. Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccanti dukkhasmāti vadāmi.

Ye ca kho keci bhikkhu, samaṇā vā brāhmaṇā vā "idaṃ dukkha"nti yathābhūtaṃ pajānanti, "ayaṃ dukkhasamudayoti "yathābhūtaṃ pajānanti, "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānanti, "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānanti, te jātisaṃvattanikesu saṅkhāresu nābhiramanti. Jarāsaṃvattanikesu saṅkhāresu nābhiramanti. Maraṇasaṃvattanikesu saṅkhāresu nābhiramanti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiramanti. Te jātisaṃvattanikesu saṅkhāresu nābhiratā jarāsaṃvattanikesu saṅkhāresu nābhiratā maraṇasaṃvattanikesu saṅkhāresu nābhiratā sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiratā jātisaṃvattanikepi saṅkhāre nābhisaṅkharoti. Jarāsaṃvattanikepi saṅkhāre nābhisaṅkharoti. Maraṇasaṃvattanikepi saṅkhāre nābhisaṅkaronti. Sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre nābhisaṅkharonti. Te jātisaṃvattanikepi saṅkhāre anabhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre anabhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre anabhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre anabhisaṅkharitvā jātandhakārampi na papatanti. Jarandhakārampi na papatanti, maraṇandhakārampi na papatanti. Sokaparidedukkhadomanassupāyāsandhakārampi na papatanti. Te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccanti dukkhasmāti vadāmi. Tasmātiha bhikkhu "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 7

Chiggalasuttaṃ

3889. Seyyathāpi bhikkhave, puriso mahāsamudde ekacchiggalaṃ yugaṃ1 pakkhipeyya. Tatrassa2 kāṇo kacchapo. So vassasatassa vassasatassa accayena sakiṃ ummujjeyya. Taṃ kimmaññatha bhikkhave, api nu so kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjanto amusmiṃ ekacchiggale yuge gīvaṃ paveseyyāti3? [PTS Page 456] [\q 456/] yadi nūna bhante, kadāci karahaci dīghassa addhuno accayenāti. Khippataraṃ kho so bhikkhave, kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjanto amusmiṃ ekacchiggale yuge gīvaṃ paveseyya, natvevāhaṃ bhikkhave, sakiṃ vinipātagatena4 bālena manussattaṃ vadāmi. Taṃ kissa hetu: nahettha bhikkhave, atthi dhammacariyā puññakiriyā. Aññamaññakhādikā ettha bhikkhave, vattati dubbalakhādikā. Taṃ kissa hetu; adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

-------------------------

1. Ekaṃjiggalayugaṃ-sī1.

2. Tatrāpissa-machasaṃ, syā.

3. Pavisissāti-sīmu, sī1, 2.

4. Vinipātaṃgatena-sī1, 2.

[BJT Page 320] [\x 320/]

12. 5. 8

Dutiya chiggalasuttaṃ

3890. Seyyathāpi bhikkhave, ayaṃ mahāpaṭhavī ekodikā assa. Tatra puriso ekacchiggalaṃ yugaṃ pakkhipeyya. Tamenaṃ puratthimo vāto pacchimena saṃhareyya, pacchimo vāto puratthimena saṃhareyya, uttaro vāto dakkhiṇena saṃhareyya, dakkhiṇo vāto uttarena saṃhareyya, tatrassa kāṇo kacchapo. So vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjeyya. Taṃ kiṃ maññatha bhikkhave, api nu so kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ [PTS Page 457] [\q 457/] ummujjanto amusmiṃ ekacchiggale yūge gīvaṃ paveseyyāti? Adhiccamidaṃ bhante, yaṃ so kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjanto amusmiṃ ekacchiggale yuge gīvaṃ paveseyyāti. Evaṃ adhiccamidaṃ bhikkhave, yaṃ manussattaṃ labhati, evaṃ adhiccamidaṃ bhikkhave, yaṃ tathāgato loke uppajjati arahaṃ sammāsambuddho, evaṃ adhiccamidaṃ bhikkhave, yaṃ tathāgatappavedito dhammavinayo loke dippati. Tassidaṃ bhikkhave, manussattaṃ laddhaṃ, tathāgato ca loke uppanno arahaṃ sammāsambuddho, tathāgatappavedito ca dhammavinayo loke dippati. Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 9

Sinerusuttaṃ

3891. Seyyathāpi bhikkhave, puriso sinerussa pabbatarājassa satta muggamattiyo pāsāṇasakkharā upanikkhipeyya. Taṃ kimmaññatha bhikkhave, katamaṃ nu kho bahutaraṃ yā vā1 satta muggamattiyo pāsāṇasakkharā upanikkhittā. Sineru2 vā pabbatarājāti? Etadeva bhante, bahutaraṃ yadidaṃ sinerupabbatarājā. Appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā. Saṅkhampi na upenti upanidhimpi na upenti. Kalabhāgampi na upenti. Sineruṃ pabbatarājaṃ upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittāyati.

[PTS Page 458] [\q 458/]

--------------------------

1. Yā ca-syā.

2. Upanikkhittā yo ca sineru-machasaṃ.

[BJT Page 322] [\x 322/]

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ, saṅkhampi na upeti

Upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkha"nti yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 5. 10

Dutiya sinerusuttaṃ

3892. Seyyathāpi bhikkhave, sinerupabbatarājā parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā satta muggamattiyo pāsāṇasakkharāti. Taṃ kimmaññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā sinerussa pabbatarājassa parikkhīṇaṃ pariyādinnaṃ yā vā satta muggamattiyo pāsāṇasakkharā avasiṭṭhāti? Etadeva bhante, bahutaraṃ sinerussa pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattikā satta muggamattiyo pāsāṇasakkharā avasiṭṭhā, saṅakhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti. Sinerussa pabbatarājassa parikkhīṇaṃ pariyādinnaṃ upanidhāya satta muggamattiyo pāsāṇasakkharā avasiṭṭhāti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ [PTS Page 459] [\q 459/] dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

Papātavaggopañcamo.

Tatruddānaṃ:

Cintā papāto pariḷābho kūṭaṃ vādondhakāro ca.

Chiggalā ca duve vuttā sineru apare duveti.