[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 459] [\q 459/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 324] [\x 324/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
12. Saccasaṃyuttaṃ
6. Abhisamayavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

12. 6. 1

Nakhasikhāsuttaṃ

3893. Atha kho bhagavā parittaṃ nakhasikhāya paṃsuṃ āropetvā bhikkhū āmantesi: taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ yo cā’yaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpaṭhavīti? Etadeva bhante, bahutaraṃ. Yadidaṃ mahāpaṭhavī, appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito, saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropitoti. [PTS Page 460] [\q 460/] evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 2

Pokkharaṇīsuttaṃ

3894. Seyyathāpi bhikkhave, pokkharaṇī paññāsa yojanāni āyāmena, paññāsa yojanāni vitthārena, paññāsa yojanāni ubbedhena, puṇṇā udakassa samattatikā kākapeyyā. Tato puriso kusaggena udakaṃ uddhareyya, taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā kusaggena udakaṃ ubbhataṃ yaṃ vā pokkharaṇiyā udakanti? Etadeva bhante, bahutaraṃ yadidaṃ pokkharaṇiyā udakaṃ. Appamattakaṃ kusaggena udakaṃ ubbhataṃ, saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti pokkharaṇiyā udakaṃ upanidhāya kusaggena udakaṃ ubbhatanti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,

Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 3

Sambhejjasuttaṃ

3895. Seyyathāpi bhikkhave, yatthimā mahānadiyo saṃsandanti samenti. Seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī tato puriso dve vā tīṇi vā udakaphusitāni uddhareyya, [PTS Page 461] [\q 461/] taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni yaṃ vā sambhejjaṃ udakanti? Etadeva bhante, bahutaraṃ yadidaṃ sambhejjaṃ udakaṃ, appamattakāni dve vā tīṇi vā udakaphusitāni ubbhatāni saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti. Sambhejjaṃ udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino

Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,

Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

[BJT Page 326] [\x 326/]

12. 6. 4

Dutiya sambhejjasuttaṃ

3896. Seyyathāpi bhikkhave, yatthimā mahānadiyo saṃsandanti samenti. Seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī. Taṃ udakaṃ parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ. Yaṃ vā sambhejjaṃ udakaṃ parikkhīṇaṃ pariyādinnaṃ. Yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti? Etadeva bhante, bahutaraṃ sambhejjaṃ udakaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni, saṅkhampi na upenti upanidhimpi na upenti kalabhāgampi na upenti sambhejjaṃ udakaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti, evameva kho bhikkhave,

Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino

Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,

Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

[PTS Page 462] [\q 462/]

12. 6. 5

Paṭhavisuttaṃ

3897. Seyyathāpi bhikkhave, puriso mahāpaṭhaviyā satta kolaṭṭhimattiyo guḷikā upanikkhipeyya. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ. Yaṃ vā satta kolaṭṭhimattiyo guḷikā upanikkhittā, ayaṃ vā mahāpaṭhavīti? Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavī, appamattikā satta kolaṭṭhimattiyo guḷikā upanikkhittā, saṅkhampi na upenti upanidhimpi na upenti kalabhāgampi na upenti mahāpaṭhaviṃ upanidhāya satta kolaṭṭhimattiyo guḷikā upanikkhittāti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino

Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,

Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 6

Dutiya paṭhavisuttaṃ

3898. Seyyathāpi bhikkhave, mahāpaṭhavī parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā satta kolaṭṭhimattiyo guḷikā. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā mahāpaṭhaviyā parikkhīṇaṃ pariyādinnaṃ yā vā satta kolaṭṭhimattiyo guḷikā avasiṭṭhāti? Etadeva bhante, bahutaraṃ mahāpaṭhaviyā yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattikā satta kolaṭṭhimattiyo guḷikā avasiṭṭhā, saṅkhampi na upenti upanidhimpi na upenti, kalabhāgampi na upenti mahāpaṭhaviyā parikkhīṇaṃ pariyādinnaṃ upanidhāya satta kolamaṭṭhimattiyo guḷikā avasiṭṭhāti. Evameva kho bhikkhave,

Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino

Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,

Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

[BJT Page 328] [\x 328/]

[PTS Page 463] [\q 463/]

12. 6. 7

Samuddasuttaṃ

3899. Seyyathāpi bhikkhave, puriso mahāsamuddato1 dve vā tīṇi vā udakaphusitāni uddhareyya. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yāni vā dve vā tīṇi vā udakaphusitāni ubbhatāni, yaṃ vā samudde udakanti? Etadeva bhante, bahutaraṃ yadidaṃ mahāsamudde udakaṃ, appamattakāni, dve vā tīṇi vā udakaphusitāni ubbhatāni, saṅkhampi na upenti upanidhimpi na upenti, kalabhāgampi na upenti. Mahāsamudde udakaṃ upanidhāya dve vā tīṇi vā udakaphusitāni ubbhatānīti. Evameva kho bhikkhave,

Ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino

Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,

Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 6. 8

Dutiya samuddasuttaṃ

3900. Seyyathāpi bhikkhave, mahāsamuddo2 parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā mahāsamudde udakaṃ parikkhīṇaṃ pariyādinnaṃ, yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti? Etadeva bhante, bahutaraṃ mahāsamudde udakaṃ yadidaṃ parikkhīṇaṃ3 pariyādinnaṃ, appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni. Saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti mahāsamudde udakaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānīti. Evameva bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ, appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

[PTS Page 464] [\q 464/]

12. 6. 9

Pabbatūpamasuttaṃ

3901. Seyyathāpi bhikkhave, puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhipeyya. Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā himavā vā pabbatarājāti? Etadeva bhante, bahutaraṃ yadidaṃ himavā pabbatarājā appamattikā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā. Saṅkhampi na upenti upanidhimpi na upenti kalabhāgampi na upenti himavantaṃ pabbatarājānaṃ upanidhāya. Satta sāsapamattiyā pāsāṇasakkharā upanikkhittāti. Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino

Etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ,

Appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti upanidhimpi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

--------------------------

1. Mahāsamudde-syā, sī1, 2.

2. Mahāsamudde udakaṃ-machasaṃ.

3. Udakaṃ parikkhīṇaṃ-syā.

[BJT Page 330] [\x 330/]

12. 6. 10

Dutiya pabbatūpamasuttaṃ

3902. Seyyathāpi bhikkhave, himavā pabbatarājā parikkhayaṃ pariyādānaṃ gaccheyya ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā. Taṃ kiṃ maññatha bhikkhave, katamaṃ nukho bahutaraṃ, yaṃ vā himavato pabbatarājassa parikkhīṇaṃ pariyādinnaṃ, yā vā sattasāsapamattiyo pāsāṇasakkharā avasiṭṭhāti? Etadeva bhante, bahutaraṃ himavato pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādinnaṃ. Appamattikā sattasāsapamattiyo pāsāṇasakkharā avasiṭṭhā. Saṅkhampi na upenti, upanidhimpi na upenti, kalabhāgampi na upenti himavato pabbatarājassa parikkhīṇaṃ pariyādinnaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhāti.

Evameva kho bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ [PTS Page 465] [\q 465/] dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti, upanidhimpi na upeti, kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattu1paramatā. Yo "idaṃ dukkhanti" yathābhūtaṃ pajānāti "ayaṃ dukkhasamudayoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhoti" yathābhūtaṃ pajānāti "ayaṃ dukkhanirodhagāminī paṭipadā"ti yathābhūtaṃ pajānāti. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayoti" yogo karaṇīyo "ayaṃ dukkhanirodhoti" yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

Abhisamayavaggo chaṭṭho.

Tatruddānaṃ:

Nakhasikhā pokkharaṇī ca sambhejjā apare duve,

Paṭhavī dve samuddā dve duve ca pabbatūpamāti.

-------------------------

1. Sattakkhattuṃ paramatā-sīmu, syā.