[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 445] [\q 445/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 332] [\x 332/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
12. Saccasaṃyuttaṃ
7. Āmakadhaññapeyyālavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

12. 7. 1

Aññatrasuttaṃ

3903. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: "taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ. Yo vā’yaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpaṭhavī"ti? [PTS Page 466] [\q 466/] etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavī, appamattako, yaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito, mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropitoti. Evameva kho bhikkhave, appakā te sattā ye manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye aññatra manussehi1 paccājāyanti. Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

12. 7. 2

Paccantasuttaṃ

3904. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: "taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ. Yo vā’yaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpaṭhavī"ti? Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavī, appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upenti, upanidhimpi na upeti, kalabhāgampi na upeti mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropitoti. Evameva kho bhikkhave, appakā2 te sattā ye majjhimesu janapadesu paccājāyanti. Atha kho eteva bahutarā sattā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.

Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.

[PTS Page 467] [\q 467/]

12. 7. 3

Paññāsuttaṃ

3905. Evameva kho bhikkhave, appakā te sattā ye ariyena pana paññācakkhunā3 samannāgatā. Atha kho eteva bahutarā sattā ye avijjāgatā sammūḷhā taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.

Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

-------------------------

1. Manussesu-sīmu.

2. Appamattakā-machasaṃ, syā.

3. Ñāṇacakkhunā-aṭṭhakathā.

[BJT Page 334] [\x 334/]

12. 7. 4

Surāmerayasuttaṃ

3906. Evameva kho bhikkhave, appakā te sattā ye surāmerayamajjapamādaṭṭhānā paṭiviratā. Atha kho eteva bahutarā sattā ye surāmerayamajjapamādaṭṭhānā appaṭiviratā. Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa

Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.

Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

12. 7. 5

Odakajasuttaṃ

3907. Evameva kho bhikkhave, appakā te thalajā. Atha kho eteva bahutarā sattā ye odakajā taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.

Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

12. 7. 6

Matteyyasuttaṃ

3908. Evameva kho bhikkhave, appakā te sattā ye matteyyā. Atha kho eteva bahutarā sattā ye amatteyyā taṃ kissa hetu?

Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ

Catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa

Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.

Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

12. 7. 7

Petteyyasuttaṃ

3909. Evameva kho bhikkhave, appakā te sattā ye petteyyā. Atha kho eteva bahutarā sattā ye apetteyyā

Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.

Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

[PTS Page 468] [\q 468/]

12. 7. 8

Sāmaññasuttaṃ

3910. Evameva kho bhikkhave, appakā te sattā ye sāmaññā. Atha kho eteva bahutarā sattā ye asāmaññā taṃ kissa hetu?

Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ

Catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa

Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.

Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

[BJT Page 336] [\x 336/]

12. 7. 9

Brahmaññasuttaṃ

3911. Evameva kho bhikkhave, appakā te sattā ye brahmaññā. Atha kho eteva bahutarā sattā ye abrahmaññā taṃ kissa hetu?

Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ

Catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa

Dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.

Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

12. 7. 10

Apacāyīsuttaṃ

3912. Evameva kho bhikkhave, appakā te sattā ye kulejeṭṭhāpacāyino. Atha kho eteva bahutarā sattā ye akulejeṭṭhāpacāyino.

Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminī paṭipadāya ariyasaccassa.

Tasmātiha bhikkhave, idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodhagāminīpaṭipadā"ti yogo karaṇīyoti.

Āmakadhaññapeyyālavaggo sattamo.

Tatruddānaṃ:

Aññatra paccantaṃ paññā ca surāmerayodakajā,

Matteyya petteyyā sāmaññaṃ brahmaññañcāpacāyīti.