[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 473] [\q 473/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 346] [\x 346/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
12. Saccasaṃyuttaṃ
10. Catuttha āmakadhaññapeyyālavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

12. 10. 1

Khettavatthusuttaṃ

3933. Evameva kho bhikkhave, appakā te sattā ye khettavatthupaṭiggahaṇā paṭiviratā. Atha kho eteva bahutarā sattā ye khettavatthupaṭiggahaṇā appaṭiviratā-pe-yogo karaṇīyoti.

12. 10. 2

Kayavikkayasuttaṃ

3934. Evameva kho bhikkhave, appakā te sattā ye kayavikkayā paṭiviratā. Atha kho eteva bahutarā sattā ye kayavikkayā appaṭiviratā-pe-yogo karaṇīyoti.

12. 10. 3

Dūteyyasuttaṃ

3935. Evameva kho bhikkhave, appakā te sattā ye dūteyyapahiṇa1gamanānuyogā paṭiviratā. Atha kho eteva bahutarā sattā ye dūteyyapahiṇagamanānuyogā appaṭiviratā -pe-yogo karaṇīyoti.

12. 10. 4-6

Tulākūṭādisuttāni

3936-3938. Evameva kho bhikkhave, appakā te sattā ye tulākūṭa-kaṃsakūṭa-mānakūṭā paṭiviratā. Atha kho eteva bahutarā sattā ye tulākūṭakaṃsakūṭa-mānakūṭā appaṭiviratā-pe-yogo karaṇīyoti.

12. 10. 7-9

Ukkoṭanādisuttāni

3939-3941. Evameva kho bhikkhave, appakā te sattā ye ukkoṭana-vañcana-nikatisāciyogā paṭiviratā. Atha kho eteva bahutarā sattā ye ukkoṭana-vañcana-nikatisāviyogā appaṭiviratā-pe-yogo karaṇīyoti.

---------------------------

1. Paheṇa-aṭṭhakathā.

[BJT Page 348] [\x 348/]

12. 10. 10-15

Chedanādisuttāni

3942-3947. Evameva kho bhikkhave, appakā te sattā ye chedana - vadha - bandhana - viparāmosa - ālopa - sahasākārā paṭiviratā. [PTS Page 474] [\q 474/] atha kho eteva bahutarā sattāye chedana - vadha - bandhana - viparāmosa - ālopa - sahasākārā appaṭiviratā. Taṃ kissa hetu, adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkha"nti yogo karaṇīyo. "Ayaṃ dukkhasamudayo"ti yogo karaṇīyoti. "Ayaṃ dukkhanirodho"ti yogo karaṇīyoti. "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

Catuttha āmakadhaññapeyyālavaggo dasamo.

Tatruddānaṃ:

Khettaṃ kayaṃ dūteyyañca tulātūṭaṃ kaṃsakūṭaṃ,

Mānakūṭaṃ ukkoṭanaṃ vañcananikati, chedanā,

Vadhabandhanaṃ viparāmosālopasāhasānīti.