[PTS Vol S - 5] [\z S /] [\f V /]
[PTS Page 474] [\q 474/]
[BJT Vol S 5-2] [\z S /] [\w Vb /]
[BJT Page 350] [\x 350/]

Suttantapiṭake
Saṃyuttanikāyo
Pañcamabhāge-dutiyo kaṇḍo
Mahāvaggo
12. Saccasaṃyuttaṃ
11. Pañcagatipeyyālavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

12. 11. 1

Manussacutisuttaṃ

3948. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi: "taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho bahutaraṃ, yo cāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpaṭhavī"ti. "Etadeva bhante, bahutaraṃ yadidaṃ mahāpaṭhavī. Appamattakoyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti, upanidhimpi na upeti, kalabhāgampi na upeti, mahāpaṭhaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito"ti. Evameva kho bhikkhave, appakā te sattā ye manussā1 cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti. Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminīpaṭipadāya ariyasaccassa. Tasmātiha bhikkhave, "idaṃ dukkhanti" yogo karaṇīyo "ayaṃ dukkhasamudayo"ti yogo karaṇīyo "ayaṃ dukkhanirodho"ti yogo karaṇīyo "ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti.

12. 11. 2

Dutiyamanussacutisuttaṃ

3949. Evameva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā tiracchānayoniyā paccājāyanti. Taṃ kissa hetu-pe-yogo karaṇīyoti.

[PTS Page 475] [\q 475/]

12. 11. 3

Tatiyamanussacutisuttaṃ

3950. Evameva kho bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 4

Catutthamanussacutisuttaṃ

3951. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti-pe-yogo karaṇīyoti.

---------------------------

1. Manussesasu-syā

[BJT Page 352] [\x 352/]

12. 11. 5

Pañcamamanussacutisuttaṃ

3952. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā tiracchānayoniyā paccājāyanti -pe- yogo karaṇīyoti.

12. 11. 6

Chaṭṭhamanussacutisuttaṃ

3953. Evameva kho bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye manussā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 7

Devacutisuttaṃ

3954. Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti -pe- yogo karaṇīyoti.

12. 11. 8

Dutiyadevacutisuttaṃ

3955. Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā tiracchānayoniyā paccājāyanti -pe- yogo karaṇīyoti.

12. 11. 9

Tatiyadevacutisuttaṃ

Evameva kho bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 10

Catutthadevacutisuttaṃ

3957. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti-pe- yogo karaṇīyoti.

[BJT Page 354] [\x 354/]

12. 11. 11

Pañcamadevacutisuttaṃ

3958. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā tiracchānayoniyā paccājāyanti -pe-yogo karaṇīyoti.

12. 11. 12

Chaṭṭhadevacutisuttaṃ

3959. Evameva kho bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye devā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 13

Nirayacutisuttaṃ

3960. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 14

Dutiyanirayacutisuttaṃ

3961. Evameva kho bhikkhave, appakā te sattāye nirayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā tiracchānayoniyā paccājāyanti-pe- yogo karaṇīyoti.

12. 11. 15

Tatiyanirayacutisuttaṃ

3962. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā pettivisaye paccājāyanti-pe- yogo karaṇīyoti.

[PTS Page 476] [\q 476/]

12. 11. 16

Catutthanirayacutisuttaṃ

3963. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti-pe- yogo karaṇīyoti.

[BJT Page 356] [\x 356/]

12. 11. 17

Pañcamanirayacutisuttaṃ

3964. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā tiracchānayoniyā paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 18

Chaṭṭhanirayacutisuttaṃ

3965. Evameva kho bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye nirayā cutā pettivisaye paccājāyanti-pe- yogo karaṇīyoti.

12. 11. 19

Tiracchānacutisuttaṃ

3966. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti. -Pe-yogo karaṇīyoti.

12. 11. 20

Dutiyatiracchānacutisuttaṃ

3967. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā tiracchānayoniyā paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 21

Tatiyatiracchānacutisuttaṃ

3968. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 22

Catutthatiracchānacutisuttaṃ

3969. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti-pe-yogo karaṇīyoti.

[BJT Page 358] [\x 358/]

12. 11. 23

Pañcamatiracchānacutisuttaṃ

3970. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti, atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā tiracchānayoniyā paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 24

Chaṭṭhatiracchānacutisuttaṃ

3971. Evameva kho bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā pettivisaye paccājāyanti-pe-yogo karaṇīyoti.

12. 11. 25

Petticutisuttaṃ

3972. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā niraye paccājāyanti. -Pe-yogo karaṇīyoti.

12. 11. 26

Dutiyapetticutisuttaṃ

3973. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā tiracchānayoniyā paccājāyanti-pe- yogo karaṇīyoti.

12. 11. 27

Tatiyapetticutisuttaṃ

3974. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā pettivisaye paccājāyanti. -Pe-yogo karaṇīyoti.

12. 11. 28

Catutthapetticutisuttaṃ

3975. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā niraye paccājāyanti-peyogo karaṇīyoti.

[PTS Page 477] [\q 477/]

[BJT Page 360] [\x 360/]

12. 11. 29

Pañcamapetticutisuttaṃ

3976. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā tiracchānayoniyā paccājāyanti-pe-yogā karaṇīyoti.

12. 11. 30

Chaṭṭhapetticutisuttaṃ

3977. Evameva kho bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti. Atha kho eteva bahutarā sattā ye pettivisayā cutā pettivisaye paccājāyanti. Taṃ kissa hetu: adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ: dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Tasmātiha bhikkhave, . "Idaṃ dukkhanti"yogo karaṇīyo. "Ayaṃ dukkhasamudayo"ti yogo karaṇīyo. "Ayaṃ dukkhanirodho"ti yogo karaṇīyo. "Ayaṃ dukkhanirodhagāminī paṭipadā"ti yogo karaṇīyoti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Pañcagativaggo ekādasamo.

Tatruddānaṃ:

Bhavanti cha suttantā cutināmena dassitā’

Manussadevaniraya tiracchānapettito hī ti.

Saccasaṃyuttaṃ samattaṃ.

Niṭṭhito mahāvaggo.

Tatrasaṃyuttuddānaṃ:

[PTS Page 478] [\q 478/]

Maggaṃ bojjhaṅgaṃ sati ca indriyaṃ sammappadhānaṃ

Balañca iddhanuruddhaṃ jhānaṃ ca ānāpānena,

Sotāpatti ca saccantī saṃyuttāni dvādasāti.

Tatravaggudadānaṃ:

Samādhī ca dhammacakkappavattano koṭigāmo

Siṃsapāvana papātā chaḷevābhisamayoti

Cattāro cāmakadhañña peyyālanāmakāpi ca

Pañcagati peyyālena ekādasabhavanti hiti.

Saṃyuttanikāyo niṭṭhito.