Suttantapiṭake
Aṅguttaranikāyo
Paṭhamo bhāgo
Namo tassa bhagavato arahato sammāsambuddhassa
1. Ekakanipāto(1)
1. Cittapariyādānavaggo

1. 1. 1
Evaṃ me sutaṃ. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavoti. Bhadante ti kho(2) te bhikkhū Bhagavato paccassosuṃ. Bhagavā etad avoca.

Nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati. Yathayidaṃ bhikkhave itthirūpaṃ. Itthirūpaṃ bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.

1. 1. 2
Nāhaṃ bhikkhave aññaṃ ekasaddampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave itthisaddo. Itthisaddo bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.

1. 1. 3
Nāhaṃ bhikkhave aññaṃ ekagandhampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati. Yathayidaṃ bhikkhave itthigandho. Itthigandho bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
[PTS Page 002]

1. 1. 4
Nāhaṃ bhikkhave aññaṃ ekarasampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati. Yathayidaṃ bhikkhave itthiraso. Itthiraso bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.

[BJT Page 004]

1. 1. 5
Nāhaṃ bhikkhave aññaṃ ekaphoṭṭhabbampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave itthiphoṭṭhabbebā.(3) Itthiphoṭṭhabbo(4) bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.

1. 1. 6
Nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisarūpaṃ. Purisarūpaṃ bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.

1. 1. 7
Nāhaṃ bhikkhave aññaṃ ekasaddampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisasaddo. Purisasaddo bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.

1. 1. 8
Nāhaṃ bhikkhave aññaṃ ekagandhampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisagandho. Purisagandho bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.

1. 1. 9
Nāhaṃ bhikkhave aññaṃ ekarasampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisaraso. Purisaraso bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.

1. 1. 10
Nāhaṃ bhikkhave aññaṃ ekaphoṭṭhabbampi samanupassāmi, yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave purisaphoṭṭhabbo.(5) Purisaphoṭṭhabbo(6) bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti.

Vaggo paṭhamo(7)

1.
[BJTS]=
[ChS]=
[PTS]= Ekakanipāta
[Thai]=
[Kambodian]=

2.
[BJTS]=
[ChS]=
[PTS]= omits kho
[Thai]=
[Kambodian]=

3.
 [BJTS] = itthiphoṭṭhabbā
[ChS]=itthiphoṭṭhabbo
[PTS] = itthiphoṭṭhabbo +1 MS. phoṭṭhabbaṃ.
[Thai] = itthiphoṭṭhabbo
[Kambodian] =

4.
 [BJTS] = itthiphoṭṭhabbo
[ChS]= itthiphoṭṭhabbo
[PTS] = itthiphoṭṭhabbo + 1. [MS]. phoṭṭhabbaṃ
[Thai] = itthiphoṭṭhabbo
[Kambodian] =

5.
[BJTS]=
[ChS]=
[PTS]= has purisaphoṭṭhabbaṃ.
[Thai]=
[Kambodian]=

6.
[BJTS]=
[ChS]=
[PTS]= has Purisaphoṭṭhabbaṃ.
[Thai]=
[Kambodian]=

7.
 [BJTS] = Vaggo paṭhamo + *. Rūpādivaggo paṭhamo - machasaṃ - [PTS]
[ChS]= Rūpādivaggo paṭhamo
[PTS] = Rūpādivaggo paṭhamo + 2. [From PH The other MSS]. Vaggo paṭhamo
[Thai] = Vaggo paṭhamo
[Kambodian] =