[PTS Page 003]

[BJT Page 006]

Suttantapiṭake
Aṅguttaranikāyo
Paṭhamo bhāgo
Namo tassa bhagavato arahato sammāsambuddhassa
1. Ekakanipāto(1)
2. Nīvaraṇappahāṇavaggo(2)

1. 2. 1.
(Sāvatthinidānaṃ)(3)
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati, uppanno vā kāmacchando bhiyyo bhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave subhanimittaṃ. Subhanimittaṃ bhikkhave ayoniso manasi karoto anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyo bhāvāyavepullāya saṃvattatīti.

1. 2. 2.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppanno vā vyāpādo(4) uppajjati, uppanno vā vyāpādo bhiyyo bhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave paṭighanimittaṃ. Paṭighanimittaṃ bhikkhave ayoniso manasi karoto anuppanno ceva vyāpādo(5) uppajjati, uppanno va(6) vyāpādo bhiyyo bhāvāya veppulāya saṃvattatīti.

1. 2. 3.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thīnamiddhaṃ(7) uppajjati, uppannaṃ vā thīnamiddhaṃ bhiyyo bhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave arati tandi(8) vijambhikā(9) bhattasammado(10) cetaso ca līnattaṃ. Līnacittassa bhikkhave anuppannaṃ ceva thīnamiddhaṃ uppajjati, uppannañca thīnamiddhaṃ bhiyyo bhāvāya veppulāya saṃvattatīti.

1. 2. 4.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ uppajjati, uppannaṃ vā uddhaccakukkuccaṃ bhiyyo bhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave cetaso avupasamo. Avupasantacittassa(11) bhikkhave anuppannaṃ ceva(12) uddhaccakukkuccaṃ uppajjati, uppannañ ca uddhaccakukkuccaṃ bhiyyo bhāvāya veppulāya saṃvattatīti.
[PTS Page 004]

1. 2. 5.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā vicikicchā uppajjati, uppannā vā vicikicchā bhiyyo bhāvāya vepullāya saṃvattati, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasikaroto anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyo bhāvāya vepullāya saṃvattatīti.

[BJT Page 008]

1. 2. 6.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando nuppajjati, uppanno vā kāmacchando pahīyati, yathayidaṃ bhikkhave asubhanimittaṃ. Asubhanimittaṃ bhikkhave yoniso manasikaroto anuppanno ceva kāmacchando nuppajjati, uppanno ca kāmacchando pahīyatīti.

1. 2. 7.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi yena anuppanno vā vyāpādo nuppajjati, uppanno vā vyāpādo pahīyati. Yathayidaṃ bhikkhave mettā cetovimutti. Mettaṃ bhikkhave cetovimuttiṃ yoniso manasikaroto anuppanno ceva vyāpādo nuppajjati, uppanno ca vyāpādo pahīyatīti.

1. 2. 8.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannaṃ vā thīnamiddhaṃ nuppajjati, uppannaṃ vā thīnamiddhaṃ pahīyati, yathayidaṃ bhikkhave ārambhadhātu nikkamadhātu(13) parakkamadhātu. Āraddhaviriyassa bhikkhave anuppannañceva thīnamiddhaṃ nuppajjati, uppannañca thīnamiddhaṃ pahīyatīti.

1. 2. 9.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannaṃ vā uddhaccakukkuccaṃ nuppajjati, uppannaṃ vā uddhaccakukkuccaṃ pahīyati, yathayidaṃ bhikkhave cetaso vūpasamo. Vūpasantacittassa bhikkhave anuppannaṃ ceva uddhaccakukkuccaṃ nuppajjati, uppannañca uddhaccakukkuccaṃ pahīyatīti.

1. 2. 10.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi [PTS Page 005] yena anuppannā vā vicikicchā nuppajjati, uppannā vā vicikicchā pahīyati. Yathayidaṃ bhikkhave yoniso manasikāro. Yoniso bhikkhave manasi karoto anuppannā ceva vicikicchā nuppajjati, uppannā ca vicikicchā pahīyatīti.

Vaggo dutiyo.(14)

1.
[BJTS]=
[ChS]=
[PTS]= Ekakanipāta
[Thai]=
[Kambodian]=

2.
[BJTS]=
[ChS]=
[PTS]= omits Nīvaraṇappahāṇavaggo
[Thai]=
[Kambodian]=

3.
[BJTS]=
[ChS]=
[PTS]= omits (Sāvatthinidānaṃ)
[Thai]=
[Kambodian]=

4.
[BJTS] = Vyāpādo + 1. Byāpādo - machasaṃ -syā.
[ChS]= byāpādo
[PTS] = Vyāpādo
[Thai] = byāpādo
[Kambodian] =

5.
[BJTS] = Vyāpādo + 1. Byāpādo - machasaṃ -syā.
[ChS]= byāpādo
[PTS] = vyāpādo
[Thai] = byāpādo
[Kambodian] =

6.
[BJTS]=
[ChS]=
[PTS]= has ca
[Thai]=
[Kambodian]=

7.
[BJTS] = Thīnamiddhaṃ + 2. Thinamiddhaṃ - machasaṃ
[ChS]= thinamiddhaṃ + 1. Thīnamiddhaṃ (Sī, Syā, Kaṃ, I)
[PTS] = thīnamiddhaṃ
[Thai] = thīnamiddhaṃ
[Kambodian] =

8.
[BJTS] = tandi
[ChS]= tandī + 2. Tandi (ka)
[PTS] = tandī
[Thai] = tandi
[Kambodian] =

9.
[BJTS] vijambhikā + 3. vijambhitā - machasaṃ
[ChS]= vijambhitā + 3. vijambhikā (Sī, Syā, Kaṃ, I)
[PTS] =aratī-tandīvijambhikā + 1. [Ph]. vijambhitā.[Com] -kā
[Thai] = vijambhikā
[Kambodian] =

10.
[BJTS] = bhattasammado
[ChS]= bhattasammado
[PTS] = bhatta-sammado + 2. [Ph]., bhattamado
[Thai] = bhattasammado
[Kambodian] =

11.
[BJTS] =avupasantacittassa
[ChS]= avūpasantacittassa
[PTS] = avūpasantacittassa + 3. [Ph]., avūpasantassa
[Thai] = avūpasantacittassa
[Kambodian] =

12.
[BJTS]=
[ChS]=
[PTS]= has ca
[Thai]=
[Kambodian]=

13.
[BJTS] = nikkamadhātu
[ChS]= nikkamadhātu
[PTS] = nikkamadhātu + 1. [Ph]. nikkamma; [T]. nikkama
[Thai] = nikkamadhātu
[Kambodian] =

14.
[BJTS] = Vaggo dutiyo + *. Nīvaraṇappahānavaggo dutiyo - machasaṃ
[ChS]= Nīvaraṇappahānavaggo dutiyo
[PTS] = Nīvaraṇapahāna-vaggo dutiyo + 1. [T. Ba. Bb. read] Vaggo dutiyo [The Com. sanctions the ChS title]
[Thai] = Vaggo dutiyo
[Kambodian] =