[BJT Page 010]

Suttantapiṭake
Aṅguttaranikāyo
Paṭhamo bhāgo
Namo tassa bhagavato arahato sammāsambuddhassa
1. Ekakanipāto(1)
3. Akammaniyavaggo(2)

1. 3. 1
(Sāvatthinidānaṃ:)(3)
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ akammaniyaṃ hoti, yathayidaṃ(4) cittaṃ. Cittaṃ bhikkhave abhāvitaṃ akammaniyaṃ hotīti.

1. 3. 2.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti, yathayidaṃ cittaṃ. Cittaṃ bhikkhave bhāvitaṃ kammaniyaṃ hotīti.

1. 3. 3.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave abhāvitaṃ mahato anatthāya saṃvattatīti.

1. 3. 4.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ mahato atthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave bhāvitaṃ mahato atthāya saṃvattatīti.

1. 3. 5.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ apātubhūtaṃ mahato anatthāya saṃvattati. Yathayidaṃ cittaṃ. Cittaṃ bhikkhave abhāvitaṃ apātubhūtaṃ(5) mahato anatthāya saṃvattatīti.

1. 3. 6.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, [PTS Page 006] yaṃ evaṃ bhāvitaṃ pātubhūtaṃ mahato atthāya saṃvattati. Yathayidaṃ cittaṃ. Cittaṃ bhikkhave bhāvitaṃ pātubhūtaṃ(6) mahato atthāya saṃvattatīti.

1. 3. 7.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ abahulīkataṃ mahato anatthāya saṃvattati, yathayidaṃ cittaṃ. Cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ(7) mahato anatthāya saṃvattatīti.

[BJT Page 012]

1. 3. 8.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ bahulīkataṃ mahato atthāya saṃvattati, yathayidaṃ(8) cittaṃ. Cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ(9) mahato atthāya saṃvattatīti.

1. 3. 9.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ abhāvitaṃ abahulīkataṃ dukkhāvahaṃ(10) hoti, yathayidaṃ cittaṃ. Cittaṃ bhikkhave abhāvitaṃ abahulīkataṃ dukkhāvahaṃ(11) hotīti.

1. 3. 10.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ bahulīkataṃ sukhāvahaṃ(12) hoti, yathayidaṃ cittaṃ. Cittaṃ bhikkhave bhāvitaṃ bahulīkataṃ sukhāvahaṃ(13) hotīti.

Vaggo tatiyo(14)

1.
[BJTS]=
[ChS]=
[PTS]= Ekakanipāta
[Thai]=
[Kambodian]=

2.
[BJTS]= Akammaniyavaggo
[ChS]=
[PTS]= Akammaniyavaggo is missing
[Thai]=
[Kambodian]=

3.
[BJTS]= (Sāvatthinidānaṃ:)
[ChS]=
[PTS]= (Sāvatthinidānaṃ:) is missing
[Thai]=
[Kambodian]=

4.
[BJTS] = yathayidaṃ cittaṃ + *. Yathayidaṃ bhikkhave cittaṃ - syā. machasaṃ.
[ChS]= yathayidaṃ bhikkhave cittaṃ + 1. yathayidaṃ cittaṃ (Sī, I) evamuparipi
[PTS] = yathayidaṃ cittaṃ + 2. [Ph. reads] bhikkhave [after] yathayidaṃ [in the first four suttas].
[Thai] = yathayidaṃ bhikkhave cittaṃ
[Kambodian] =

5.
[BJTS]= apātubhūtaṃ
[ChS]=
[PTS]= apātubhūtaṃ is missing
[Thai]=
[Kambodian]=

6.
[BJTS]= pātubhūtaṃ
[ChS]=
[PTS]= pātubhūtaṃ is missing.
[Thai]=
[Kambodian]=

7.
[BJTS]= abahulīkataṃ
[ChS]=
[PTS]= abahulīkataṃ is missing
[Thai]=
[Kambodian]=

8.
[BJTS] = yathayidaṃ cittaṃ + *. Yathayidaṃ bhikkhave cittaṃ - syā machasaṃ.
[ChS]= yathayidaṃ bhikkhave cittaṃ
[PTS] = yathayidaṃ cittaṃ
[Thai] = yathayidaṃ bhikkhave cittaṃ
[Kambodian] =

9.
[BJTS]= bahulīkataṃ
[ChS]=
[PTS]= bahulīkataṃ is missing.
[Thai]=
[Kambodian]=

10.
[BJTS] = dukkhāvahaṃ + 1. Dukkhādhivāhaṃ’itipi pāṭho aṭṭhakathāyaṃ.
[ChS]= dukkhādhivahaṃ
[PTS] = dukkhādhivāhaṃ + 1. [Ph]. dukkha-vipākaṃ.
[Thai] = dukkhādhivāhaṃ
[Kambodian] =

11.
[BJTS]= dukkhāvahaṃ
[ChS]=
[PTS]= dukkhādhivāhaṃ
[Thai]=
[Kambodian]=

12.
[BJTS] = sukhāvahaṃ + 2. Sukhādhivāhaṃ’iti ca pāṭho, aṭṭhakathāyaṃ
[ChS]= sukhādhivahaṃ
[PTS] =sukhādhivāham
[Thai] = sukhādhivāhaṃ
[Kambodian] =

13.
[BJTS]= sukhāvahaṃ
[ChS]=
[PTS]=sukhādhivāhaṃ
[Thai]=
[Kambodian]=

14.
[BJTS] = Vaggo tatiyo + 3. Akammaniyavaggo tatiyo - mchasaṃ
[ChS]= akammaniyovaggo tatiyo
[PTS] = Akammanīya-vaggo tatiyo + 2. [Ph and Com. have this title. The other MSS. read] Vaggo tatiyo
[Thai] = Vaggo tatiyo
[Kambodian] =