[BJT Page 020]

Suttantapiṭake
Aṅguttaranikāyo
Paṭhamo bhāgo
Namo tassa bhagavato arahato sammāsambuddhassa
1. Ekakanipāto(1)
6. Pabhassaravaggo(2)

1. 6. 1.
Pabhassaramidaṃ bhikkhave cittaṃ tañca kho āgantukehi upakkilesehi upakkiliṭṭhaṃ. Taṃ assutavā(3) puthujjano yathābhūtaṃ nappanājāti. Tasmā assutavato puthujjanassa cittabhāvanā natthīti vadāmīti.

1. 6. 2.
Pabhassaramidaṃ bhikkhave cittaṃ tañca kho āgantukehi upakkilesehi vippamuttaṃ.(4) Taṃ sutavā ariyasāvako yathābhūtaṃ pajānāti. Tasmā sutavato ariyasāvakassa cittabhāvanā atthīti vadāmīti.

1. 6. 3.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṃ cittaṃ(5) āsevati, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ(6) bahulīkarontīti.(7)

1. 6. 4.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṃ cittaṃ bhāveti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.(8)
[PTS Page 011]

1. 6. 5.
Accharāsaṅghātamattampi ce bhikkhave bhikkhu mettaṃ cittaṃ manasikaroti, ayaṃ vuccati bhikkhave bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati. Ko pana vādo ye naṃ bahulīkarontīti.

1. 6. 6.
Ye keci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā, sabbe te manopubbaṅgamā.(9) Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva(10) akusalā dhammāti.

1. 6. 7.
Ye keci bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te manopubbaṅgamā. Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva kusalā dhammāti.
1. Mettacittaṃ - syā mettācittaṃ - machasaṃ

[BJT Page 022]

1. 6. 8.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave pamādo. Pamattassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca

Kusalā dhammā parihāyantīti.

1. 6. 9.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave appamādo. Appamattassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

1. 6. 10.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave kosajjaṃ. Kusītassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.

Vaggo chaṭṭhā.(11)

1.
[BJTS]=
[ChS]=
[PTS]= Ekakanipāta
[Thai]=
[Kambodian]=

2.
[BJTS]= 6. Pabhassaravaggo
[ChS]=
[PTS]= 6. Pabhassaravaggo is missing.
[Thai]=
[Kambodian]=

3.
[BJTS] = assutavā
[ChS]= assutavā
[PTS] = assuttavā + 3. [Ph]. asutavā
[Thai] = assutavā
[Kambodian] =

4.
[BJTS] = vippamuttaṃ
[ChS]= vippamuttaṃ
[PTS] = vippamuttaṃ. + 4. [Ph] vimuttaṃ.
[Thai] = vippamuttaṃ
[Kambodian] =

5.
[BJTS] = mettaṃ cittaṃ + 1. Mettacittaṃ - syā: mettācittaṃ - machasaṃ
[ChS]= mettācittaṃ + 1. mettaṃ cittaṃ (Sī), mettacittaṃ (Sya, Kaṃ, I, ka)
[PTS] = mettacittaṃ + 5. [Ph]. mettacittaṃ
[Thai] = mettacittaṃ
[Kambodian] =

6.
[BJTS] = ye naṃ
[ChS]= ye naṃ
[PTS] = ye naṃ + 6. [Ph. read] yena [for] ye naṃ; nam=mettaṃ cittaṃ?
[Thai] =ye naṃ
[Kambodian] =

7.
[BJTS] = bahulīkarontīti.
[ChS]= bahulīkarontīti
[PTS] = bahulīkarontī ti? + 7. [Ph].-karotīti
[Thai] = bahulīkarontīti
[Kambodian] =

8.
[BJTS] = bahulīkarontīti
[ChS]= bahulīkarontīti
[PTS] = bahulīkarontī ti + [Compare Dhammapada, verses 1-3]
[Thai] = bahulīkarontīti
[Kambodian] =

9.
[BJTS] = manopubbaṅgamā
[ChS]= manopubbaṅgamā
[PTS] = manopubbaṅgamā + 1. [Compare Dhammapada, verses 1-3]
[Thai] = manopubbaṅgamā
[Kambodian] =

10.
[BJTS] = anvadeva
[ChS]=anvadeva
[PTS] = anvad eva + 2. [Ph]. anudeva
[Thai] = anvadeva
[Kambodian] =

11.
[BJTS] = vaggo chaṭṭhā + * Accharā saṅghātavaggo chaṭṭho-machasaṃ
[ChS]= acchrāsaṅghāvaggo chaṭṭho
[PTS] = Accharā-saṅfhāta-vaggo chaṭṭho. + 3. [From Ph The other MSS. read] Vaggo-chaṭṭho
[Thai] =vaggo chaṭṭho
[Kambodian] =