[PTS Page 012]

Suttantapiṭake
Aṅguttaranikāyo
Paṭhamo bhāgo
Namo tassa bhagavato arahato sammāsambuddhassa
1. Ekakanipāto(1)
7. Viriyārambhavaggo(2)

1. 7. 1.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave viriyārambho(3) āraddhaviriyassa(4) bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

1. 7. 2.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave mahicchatā, mahicchassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.

1. 7. 3.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti. Uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave appicchatā.(5) Appicchassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

[BJT Page 024]

1. 7. 4.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave asantuṭṭhitā.(6) Asantuṭṭhassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.

1. 7. 5.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave santuṭṭhitā. Santuṭṭhassa(7) bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.
[PTS Page 013]

1. 7. 6.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasikaroto anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.

1. 7. 7.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave yoniso manasikāro. Yoniso bhikkhave manasikaroto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

1. 7. 8.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave asampajaññaṃ. Asampajānassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.

1. 7. 9.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave sampajaññaṃ, sampajānassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

1. 7. 10.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajjanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave pāpamittatā. Pāpamittassa bhikkhave anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.

Vaggo sattamo.(8)

1.
[BJTS]=
[ChS]=
[PTS]= Ekakanipāta
[Thai]=
[Kambodian]=

2.
[BJTS]= 7. Viriyārambhavaggo
[ChS]=
[PTS]= 7. Viriyārambhavaggo is missing.
[Thai]=
[Kambodian]=

3.
[BJTS] = viriyārambho + 1. Vīriyārambho - machasaṃ
[ChS]= vīriyāraṃbho + 1. viriyāraṃbho (Sī, Syā, Kaṃ, I)
[PTS] = viriyārambho
[Thai] = viriyārambho
[Kambodian] =

4.
[BJTS] = āraddhaviriyassa + 2. Āraddha viriyassa - machasaṃ
[ChS]= āraddhavīriyassa
[PTS] = āraddhaviriyassa
[Thai] =āraddhaviriyassa
[Kambodian] =

5.
[BJTS] = appicchatā
[ChS]= appicchatā
[PTS] = appicchatā + 1. [Ph]. appicchatāya
[Thai] = appicchatā
[Kambodian] =

6.
[BJTS] = asantuṭṭhaassa
[ChS]= Asantuṭṭhassa
[PTS] = asantuṭṭhassa + 2. [Ph]. asantuṭṭhitāya
[Thai] =asantuṭṭhitā
[Kambodian] =

7.
[BJTS] = santuṭṭhassa
[ChS]= santuṭṭhassa
[PTS] = santuṭṭassa + 3. [Ph]. santuṭṭhitāya.
[Thai] = santuṭṭhassa
[Kambodian] =

8.
[BJTS] = Vaggo sattamo + * Viriyārambhādivaggo - machasaṃ
[ChS]= Viriyārambādivaggo sattamo
[PTS] = Viriyārambhādi-vaggo sattamo + 1. [From Ph. The other MSS. read] Vaggo-sattamo.
[Thai] = Vaggo sattamo
[Kambodian] =