[PTS Page 014]

[BJT Page 026]

Suttantapiṭake
Aṅguttaranikāyo
Paṭhamo bhāgo
Namo tassa bhagavato arahato sammāsambuddhassa
1. Ekakanipāto(1)
8. Kalyāṇamittavaggo(2)

(Sāvatthi nidānaṃ:)(3)
1. 8. 1.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajjanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave kalyāṇamittatā. Kalyāṇamittassa bhikkhave anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

1. 8. 2.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā akusalā dhammā uppajanti, uppannā vā kusalā dhammā parihāyanti, yathayidaṃ bhikkhave anuyogo akusalānaṃ dhammānaṃ ananuyogo kusalānaṃ dhammānaṃ. Anuyogā bhikkhave akusalānaṃ dhammānaṃ. Ananuyogā kusalānaṃ dhammānaṃ anuppannā ceva akusalā dhammā uppajjanti, uppannā ca kusalā dhammā parihāyantīti.

1. 8. 3.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā kusalā dhammā uppajanti, uppannā vā akusalā dhammā parihāyanti, yathayidaṃ bhikkhave anuyogo kusalānaṃ dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ anuyogā bhikkhave kusalānaṃ dhammānaṃ ananuyogo akusalānaṃ dhammānaṃ anuppannā ceva kusalā dhammā uppajjanti, uppannā ca akusalā dhammā parihāyantīti.

1. 8. 4.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā bojjhaṅgā nuppajjanti, uppannā vā bojjhaṅgā na bhāvanā pāripūriṃ gacchanti, yathayidaṃ bhikkhave ayoniso manasikāro. Ayoniso bhikkhave manasikaroto anuppannā ceva bojjhaṅgā nūppajjanti, uppannā ca bojjhaṅgā na bhāvanāpāripūriṃ gacchantīti.

1. 8. 5.
Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yena anuppannā vā bojjhaṅgā uppajjanti, uppannā vā bojjhaṅgā bhāvanā pāripūriṃ gacchanti, yathayidaṃ bhikkhave yoniso manasikāro. [PTS Page 015] yoniso bhikkhave manasikaroto anuppannā ceva bojjhaṅgā uppajjanti, uppannā ca bojjhaṅgā bhāvanāpāripūriṃ gacchantīti.

1. 8. 6.
Appamattikā esā bhikkhave parihāni, yadidaṃ ñātiparihāni. Etaṃ patikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññā parihānīti.

[BJT Page 028]

1. 8. 7.
Appamattikā esā bhikkhave vuddhi, yadidaṃ ñātivuddhi. Etadaggaṃ bhikkhave vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: paññāvuddhiyā vaḍḍhissāmāti.(4) Evaṃ hi vo bhikkhave sikkhitabbanti.

1. 8. 8.
Appamattikā esā bhikkhave parihāni, yadidaṃ bhogaparihāni. Etaṃ patikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti.

1. 8. 9.
Appamattikā esā bhikkhave vuddhi, yadidaṃ bhogavuddhi. Etadaggaṃ bhikkhave vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ. Paññāvuddhiyā vaḍḍhissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

1. 8. 10.
Appamattikā esā bhikkhave parihāni, yadidaṃ yasoparihāni. Etaṃ patikiṭṭhaṃ bhikkhave parihānīnaṃ yadidaṃ paññāparihānīti.

1. 8. 11.
Appamattikā esā bhikkhave vuddhi, yadidaṃ yasovuddhi. Etadaggaṃ bhikkhave vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ. Paññāvuddhiyā vaḍḍhissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

Vaggo aṭṭhamo(5)

1.
[BJTS]=
[ChS]=
[PTS]= Ekakanipāta
[Thai]=
[Kambodian]=

2.
[BJTS]= 8. Kalyāṇamittavaggo
[ChS]=
[PTS]= 8. Kalyāṇamittavaggo is missing.
[Thai]=
[Kambodian]=

3.
[BJTS]= (Sāvatthi nidānaṃ)
[ChS]=
[PTS]= (Sāvatthi nidānaṃ) is missing.
[Thai]=
[Kambodian]=

4.
[BJTS] = vaḍḍhissāmāti
[ChS]= vaddhissamāti
[PTS] = vaḍḍhissāmā ti + 1. [Ph]. vuddhissāmā [throughout].
[Thai] = vaḍḍhissāmāti
[Kambodian] =

5.
[BJTS] = vaggo aṭṭhamo + * Kalyāṇamittādivaggo aṭṭhamo - machasaṃ
[ChS]= Kalyāṇamittādivaggo aṭṭhamo
[PTS] = Kalyāṇamittādi-vaggo aṭṭhamo. + 2. [From Ph. The other Mss. read] Vaggo-aṭṭhamo.
[Thai] = vaggo aṭṭhamo
[Kambodian] =